समाचारं

"मया अनिवृत्तः स्टॉक-आदेशः कृतः, परन्तु व्यवहारः रात्रौ विलम्बेन प्रदर्शितः आसीत्।"

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर रिपोर्टर डिङ्ग ज़िन्किंग्

२७ सितम्बर् दिनाङ्के शङ्घाई-शेयर-बजारे अप्रत्याशित-व्यापार-असामान्यताः अभवन्, आदेशं रद्दीकर्तुं असमर्थता, लेनदेनस्य विफलता च मार्केट्-मध्ये भागं ग्रहीतुं इच्छन्तः निवेशकाः पिन-सुई-इत्येतयोः अनुभूतिम् अकरोत्

तस्य प्रतिक्रियारूपेण तस्मिन् दिने शङ्घाई-स्टॉक-एक्सचेंजेन द्वौ घोषणाौ जारीकृतौ, एकः प्रातः ११:०० वादने "प्रासंगिककारणानां अन्वेषणं क्रियते" इति, सायंकाले क्षमायाचनाघोषणा च

"अद्य मार्केटस्य उद्घाटनानन्तरं एक्सचेंजस्य स्टॉक् बोलीव्यवहारे मन्दव्यवहारपुष्टेः असामान्यस्थितिः अभवत्, येन व्यवहारः प्रभावितः अभवत्। निबन्धनस्य अनन्तरं स्टॉक् बोलीव्यवहारः क्रमेण ११:१३ वादने पुनः आरब्धः। घटनायाः विषये of this abnormal situation, the exchange deeply expresses its sincerity क्षमायाचत" इति शङ्घाई-स्टॉक-एक्सचेंजः सायंकाले घोषणायाम् अवदत् ।

तदनन्तरं केचन निवेशकाः अवदन् यत् २७ सेप्टेम्बर् दिनाङ्के विपण्यस्य बन्दीकरणानन्तरं वा रात्रौ विलम्बेन अपि आदेशानां व्यापारः क्रियते इति। अस्मिन् विषये केचन अन्तःस्थजनाः सूचितवन्तः यत् स्टॉक-आदेशाः मूलतः दिने तत्क्षणमेव निष्पादिताः भवन्ति, परन्तु निवेशकानां खातेषु प्रतिक्रियाः विलम्बिताः भवन्ति विभिन्नेषु दलालीप्रणालीषु भिन्नाः प्रतिक्रियावेगाः भवन्ति, यत् निवेशकाः भिन्नक्रमेण पुष्टिकरणसूचनाः प्राप्नुवन्ति इति कारणमपि अस्ति । सामान्यपरिस्थितौ निवेशकः आदेशं दत्तवान् ततः परं व्यापारव्यवस्था शीघ्रमेव लेनदेनस्य पुष्टिं करिष्यति तथा च तत्कालं प्रतिक्रियां दास्यति तथापि २७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-मध्ये केषाञ्चन स्टॉक्-व्यवहारस्य पुष्टौ विलम्बः अभवत्

विनिमय "डाउनटाइम्" घटनायाः कारणेन निवेशप्रभावस्य सम्मुखे निवेशकाः कथं प्रतिक्रियां दातव्याः?

केचन अर्थशास्त्रज्ञाः दर्शितवन्तः यत् शङ्घाई-स्टॉक-एक्सचेंजस्य घोषणायाम् उक्तं यत् "एक्सचेंजस्य स्टॉक-बोल-व्यवहारेषु लेनदेन-पुष्टौ असामान्य-मन्दता अभवत्" निवेशकानां "मन्द-व्यापारस्य" "व्यापारं कर्तुं असमर्थस्य" च अन्तरं अवगन्तुं आवश्यकम् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य सूचनासञ्चार अर्थव्यवस्थाविशेषज्ञसमितेः सदस्यः अर्थशास्त्री पान हेलिन् इत्यनेन उक्तं यत् "मन्दव्यापारः" "व्यापारं कर्तुं असमर्थः" च द्वौ भिन्नौ अवधारणाः सन्ति यदि लेनदेनं केवलं मन्दं भवति, यत् अस्ति अत्यधिकयातायातस्य कारणेन सामान्यं तकनीकीविफलता, तर्हि निवेशकानां कोऽपि समस्या नास्ति अधिकारस्य रक्षणम् आवश्यकम्, यतः एतत् एव अप्रत्याशितम् अस्ति।