समाचारं

सोफ्मस्य वीकेई प्रथमं दलं जातम् यत् समाप्तं जातम्! ब्राजील् पीएनजी अग्रिमम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

★खेल अश्व नाल मूल

sofm's vke बनाम ब्राजील png

अस्मिन् वर्षे वैश्विक-अन्तिम-क्रीडायां वियतनाम-विभागे द्वितीय-बीजस्य प्रतिनिधित्वं कुर्वन् दलं वीकेई अस्ति, यस्मिन् सोफम् निवेशं कृतवान्, मुख्यप्रशिक्षकरूपेण च कार्यं करोति दुर्भाग्येन अस्मिन् दलेन विश्वचैम्पियनशिप-क्रीडायां यदा मालिकः क्रीडति स्म तदा इव अद्भुतं प्रदर्शनं न दर्शितवान् । मूलतः, अद्य, वयं bo3 गृहक्रीडायां ब्राजील png विरुद्धं क्रीडितवन्तः, अन्ते च 2-0 प्रेषिताः। अस्मिन् वैश्विक-अन्तिम-क्रीडायां ते प्रथमं दलं अपि अभवन् ।

ब्राजीलस्य स्नाइपरदेवः स्वस्य बलं दर्शयति

ब्राजीलस्य एडीसी-क्रीडकः टाइटन् वैश्विक-अन्तिम-क्रीडायां झिन्-इत्यस्य अद्वितीयकौशलस्य कृते प्रसिद्धः आसीत् अद्य सः अन्ततः झिन्-इत्यस्य उपयोगं कृत्वा उत्तमं प्रदर्शनं कृतवान् । एकतः पीएनजी-सङ्घस्य समग्रं प्रदर्शनं उत्तमम् अस्ति, अपरतः वीकेई खलु अतीव दुर्बलम् अस्ति, भवेत् तत् लेनिङ्ग्-कालः वा दल-युद्धम्, अस्मिन् वर्षे वैश्विक-क्रीडायां सहभागितायाः प्रतियुद्धस्य कोऽपि उपायः नास्ति इति भासते | finals पूर्णतया यात्रादल इव अस्ति .

पीएनजी २-० इति स्कोरेन पराजयं कर्तुं प्रगच्छति

ब्राजीलस्य पीएनजी-दलेन वैश्विक-अन्तिम-क्रीडायाः मुख्य-परिक्रमे प्रवेशस्य अवसरः प्राप्तः यतः सः क्रॉस्-मैच् आसीत् । अन्तिमपक्षे तेषां प्रतिद्वन्द्वी लैटिन-अमेरिका-देशस्य आर७ आसीत् यः एतत् स्थानं जितुम् १००टी-इत्येतत् व्यथितवान् आसीत् तथापि प्रमोशन-क्रीडायां द्रष्टुं शक्यते यत् आर७-क्रीडायाः कठिनशक्तिः खलु उत्तमः नास्ति । तथापि, png तथा r7 स्पष्टतया वाइल्डकार्ड् मध्ये समानरूपेण मेलनं कृतवन्तौ प्रतिद्वन्द्विनौ स्तः एतत् मेलनं उच्चस्तरीयं न भवेत्, परन्तु रोमाञ्चकं भवितुम् अर्हति ।

किं सर्वं अन्तिमनृत्यम् अस्ति ?

आगामिषु सत्रेषु लैटिन-अमेरिका-ब्राजील्-देशयोः उत्तर-अमेरिका-एलसीएस-क्रीडायाः सह विलयः भविष्यति इति चर्चा अस्ति । r7 इत्यस्य दुःखेन एतयोः विभागयोः बहुवर्षेभ्यः अनन्तरं नूतनः इतिहासः निर्मातुं अवसरः प्राप्तः । स्विस-परिक्रमे प्रविशन्ति चेदपि ते क्रीडां न जिगीषन्ति, परन्तु यावत् ते मुख्य-अङ्कस्य शीर्ष-१६ मध्ये प्रवेशं कर्तुं शक्नुवन्ति तावत् विभागस्य विघटनात् पूर्वं एषः गौरवपूर्णतमः क्षणः इति गणयितुं शक्यते एषः क्रीडा भविष्यति, अपि च इदं प्रतीक्षितुम् अर्हति!