2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वं विदेशीयमाध्यमेन पुनः टेस्ला-संस्थायाः नूतनस्य मॉडल् २ अथवा मॉडल् क्यू इत्यस्य नवीनतमरूपप्रतिपादनस्य एकं सेट् उजागरितम् ।नवीनकाराः २०२५ तमस्य वर्षस्य प्रथमार्धे प्रक्षेपणस्य योजना अस्ति, तथा च मेक्सिको, बर्लिन-नगरे उद्घाटनस्य योजना अस्ति तथा च तस्मिन् एव वर्षे जूनमासे शङ्घाई-कारखानानि उत्पादनं कृत्वा आरम्भिकं विपण्यमूल्यं प्रायः २५,००० अमेरिकी-डॉलर् (प्रायः १८०,००० आरएमबी) एव तिष्ठति drop to around rmb 150,000 ।
विमोचितानाम् नवीनतम-रूप-प्रतिपादनात् द्रष्टुं शक्यते यत् टेस्ला-संस्थायाः नूतनाः मॉडल् २ अथवा मॉडल् क्यू-माडलाः उपरितन-नीच-विभक्त-एलईडी-हेडलाइट्-सेट्-सहिताः सन्ति, तेषां स्टाइलिंग्-डिजाइनः अपि ऑडी-इत्यस्य केषाञ्चन मॉडल्-सदृशः अस्ति पृष्ठीयपुच्छद्वारस्य उपरि लघुकार्बनकृष्णवर्णीयः स्पोइलरः योजितः अस्ति, अधः च संकीर्णतरः एलईडीपुच्छप्रकाशसमूहः प्रदत्तः अस्ति ।
तस्मिन् एव काले नूतनानां घरेलुरूपेण उत्पादितानां मॉडल् २ अथवा मॉडल् क्यू मॉडल्-मध्ये ५३ किलोवाट्-घण्टा-क्षमतायाः ४०० कि.मी. पूर्व टेस्ला ब्राण्ड् योजनानुसारं तस्य वैश्विकविक्रयलक्ष्यं ८५ मिलियनवाहनपर्यन्तं प्राप्तुं योजना अस्ति, यदा तु प्रवेशस्तरीयमाडलस्य वैश्विकविक्रयमात्रा ४२ मिलियनवाहनपर्यन्तं प्राप्तुं योजना अस्ति, यत् तस्य कुलविक्रयदत्तांशस्य आर्धस्य समीपे अस्ति