समाचारं

three sheep’s “wealth recording” इति नकली अस्ति, परन्तु तस्य पृष्ठतः यत् प्रौद्योगिकी अस्ति तत् वस्तुतः भयङ्करम् अस्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि भवान् वक्तुम् इच्छति यत् अस्मिन् काले कोऽपि कम्पनी प्रकाशे अस्ति तर्हि त्रिमेषः इति भवितुम् अर्हति ते तदा तदा वार्तायां सन्ति, ते च कानूनीस्तम्भे सन्ति।

कतिपयदिनानि पूर्वमेव मूनकेक्-काण्डः अद्यापि न गतः आसीत्, अपरः रिकार्डिङ्ग्-काण्डः अपि प्रवृत्तः ।

वस्तु एतादृशी अस्ति।

रिकार्डिङ्ग् इत्यत्र three sheeps इत्यस्य बहवः महिलाएंकराः सन्ति वयम् अत्र विशिष्टसामग्रीविषये चर्चां न करिष्यामः ।परन्तु तत् वस्तुतः विस्फोटकं आसीत् । . .

रेकर्डिङ्ग् इत्यस्य प्रकाशनानन्तरं शीघ्रमेव अन्तर्जालस्य उत्साहस्य तरङ्गः उत्पन्नः । केचन जनाः अवदन् यत् एतत् रिकार्डिङ्ग् केवलं पुरुषस्य अतिशयेन पिबन् डींगं मारितम् आसीत्, परन्तु चर्चायाः विषयः शीघ्रमेव एतत् विषयं गतवान् यत् एतत् वस्तु एआइ द्वारा उत्पन्नम् अस्ति वा, अपि च अनेके तथाकथिताः एआइ विशेषज्ञाः आकर्षिताः।

दिनद्वये एव पुलिस-रिपोर्ट् बहिः आगतं यत् -केवलं विकीर्णं कुरुत, एआइ एव तत् कृतवान्।

अस्याः घटनायाः अन्यः नायकः रीचो अन्ततः उपरि आगत्य तस्य उपयोक्तृभ्यः कठिनं प्रहारं कृतवान् ।

रोचकं तत् अस्ति यत् अधिकारिणः अग्रे आगताः अपि केचन नेटिजनाः अद्यापि लु "मत्तः सन् सत्यं वदति" इति अनुभवन्ति स्म, प्रतिवेदनं केवलं एआइ इत्यस्मै दोषं प्रसारयति इति, यस्य आत्मप्रमाणीकरणस्य कोऽपि उपायः नासीत्

परन्तु भवान् किमपि वदतु, आधिकारिकं अन्वेषणप्रतिवेदनं बहिः आगतं भवान् विश्वासं करोतु वा न वा, अस्य विषयस्य स्वरः निर्धारितः अस्ति।

परन्तु एआइ-स्वरस्य विषये मम अवगमनस्य आधारेण थ्री मेष-रिकार्डिङ्ग्-द्वार-सदृशी स्थितिः खलु सम्भवति । मुख्यतःवर्तमान एआइ स्वरप्रौद्योगिकी खलु अत्यन्तं परिपक्वा अस्ति।

यतः अस्माकं केवलं एकं वा द्वौ वा वाक्यौ अपलोड् कृत्वा शेषं प्रत्यक्षतया ai मध्ये त्यक्तुं आवश्यकम्, अपि च वयं निमेषेषु कस्यचित् व्यक्तिस्य स्वरं क्लोन् कर्तुं शक्नुमः ।

एवं स्थापयामः, ai speech synthesis इदानीं अधिकं प्रचलति तथा च बहवः मुक्तस्रोतप्रकल्पाः सन्ति । प्रौद्योगिकीनां द्वौ प्रमुखौ प्रकारौ स्तः : tts तथा svc&rvc इति ।

तथाकथितं टीटीएस, सरलतया, अस्ति text to speech, पाठं वाक्रूपेण परिवर्तयन्तु. अनेके एआइ डिजिटल मानवाः, श्रव्यपुस्तकानि, विडियो डबिंग् च इव, सर्वे प्रायः douyin इत्यस्य उपयोगं कुर्वन् "अस्य पुरुषस्य नाम xiaoshuai इति पश्यन्तु" इति शृण्वन्ति, तथैव क्लिप् सामग्रीपुस्तकालये ताः tvb महिलास्वरः, guangxi चचेरे भारः च . . मूलतः सर्वं tts द्वारा कृतम् अस्ति।

यथा, रीचो, यः अस्मिन् समये त्रिमेष-अभिलेख-द्वारे सम्बद्धः अस्ति, सः अपि टीटीएस-माडल-जनरेशन-जालस्थलः अस्ति । वस्तुतः वयं तेषां जालपुटे seiyu dan dan इत्यस्य स्वरस्य क्लोन् अपि कृतवन्तः, अतः भवान् श्रोतुं शक्नोति, पश्यति च यत् इदं सदृशं दृश्यते वा इति।

अहं "प्रसिद्धस्य लेखस्य अंशाः" "spaghetti mixed with no. 42 concrete" इत्यनेन आरभ्यामि, मा वदतु, भवन्तः वास्तवतः न वदन्ति। ध्वनिस्य प्रजननस्तरः ८०%-९०% भवितुम् अर्हति, स्वरस्य स्वरः च एतावत् समानः यत् यदि भवान् सम्यक् न शृणोति तर्हि भवान् किमपि गम्भीरं विज्ञानलोकप्रियीकरणं करोति इति मन्यते