समाचारं

जिशान प्राथमिक विद्यालयः : सभ्यशिष्टाचारः युवानां चरित्रस्य निर्माणं करोति, “लेशान स्क्वाड्रन” चयनं च ऊर्ध्वगामिनी भावनां प्रेरयति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव जिनान उच्चप्रौद्योगिकीक्षेत्रस्य जिशानप्राथमिकविद्यालये "सभ्यशिष्टाचारं शिक्षन्तु, सभ्यक्रीडकाः भवन्तु" इति विषयेण ध्वजारोहणसमारोहः आयोजितः, यस्य उद्देश्यं चीनीराष्ट्रस्य पारम्परिकगुणानां प्रचारः, सामाजिकस्य सचेतनतया पालनार्थं युवानां अग्रगामिनः मार्गदर्शनं करणीयम् नैतिकता, व्यक्तिगतसभ्यगुणानां सुधारः, सामञ्जस्यपूर्णं परिसरवातावरणं च निर्माति।
क्रियाकलापस्य आरम्भे विद्यालयस्य सर्वे शिक्षकाः छात्राः च ध्वजारोहणमञ्चस्य पुरतः पङ्क्तिं कृतवन्तः । यथा यथा भावुकः "स्वयंसेवकानां मार्चः" क्रीडति स्म, तथैव उज्ज्वलः पञ्चतारकः रक्तध्वजः शनैः शनैः उत्थितः, सर्वे युवानः अग्रगामिनः गम्भीरतापूर्वकं स्थित्वा राष्ट्रध्वजं दृष्ट्वा, एकस्वरं राष्ट्रगीतं गायन्ति स्म, स्वदक्षिणेन च मानकदलस्य नमस्कारं कृतवन्तः हस्तौ, जिषणछात्राणां सद्भावं दर्शयन्।
तदनन्तरं ६ (१) स्क्वाड्रनस्य सदस्यः झाङ्ग चेन्क्सी इत्यनेन राष्ट्रध्वजस्य अधः "सभ्यता एकेन पदे आरभ्यते, शिष्टाचारः मम वृद्धेः सह" इति शीर्षकेण भाषणं कृतवान् सः चीनस्य शिष्टाचारदेशस्य ऐतिहासिकस्थितेः विषये स्नेहेन उक्तवान्, तथा च प्रत्येकं युवानं अग्रगामीं तस्य अभ्यासं कर्तुं आह्वानं कृतवान् तथा च परिसरे वा सार्वजनिकस्थानेषु वा, तेषां विनयशीलभाषायाः प्रयोगे आग्रहः करणीयः, यातायातनियमानाम् अनुसरणं करणीयम्, भोजनं च करणीयम् सभ्यरूपेण सर्वदा विनयशीलः, परेषां प्रति मैत्रीपूर्णः च भवतु। "वयं हस्तेन हस्तेन गच्छामः, सभ्यता आदतिः भवतु, शिष्टाचारः च फैशनं भवतु।"
अवगम्यते यत् मनोरमजिमिंगपर्वतस्य पादे स्थिते जिशानप्राथमिकविद्यालये "पर्वतसंस्कृतेः" अद्वितीयशैक्षिकसंकल्पना अस्ति तथा च दूरगामीनिमित्तानि "पर्वतप्रतियोगिता" इति पाठ्यक्रमव्यवस्था अस्ति, यस्य उद्देश्यं बालकानां व्यापकबुद्धियुक्तानां रूपेण संवर्धनं भवति and tenacious as mountains , भव्यः सरलः च सुन्दरः गुणः। विद्यालयस्य प्राचार्यः लु हुआक्सिन् उक्तवान् यत् - "पर्वतस्य विस्तृतता सर्वाणि वस्तूनि सहनशीलस्य हृदयस्य प्रतीकं भवति, पर्वतस्य दृढता धैर्यस्य अर्थः, पर्वतस्य वैभवः जीवनस्य समृद्धिं प्रतिनिधियति, पर्वतस्य सरलता च यथार्थं चित्रणं भवति मूल अभिप्रायं न विस्मरन् एते एव बहुमूल्याः गुणाः अस्माकं बालकानां भवितुं इच्छामः” इति ।
छात्राणां "पर्वतस्य आत्मा" अभ्यासं कर्तुं अधिकं प्रोत्साहयितुं जिशान प्राथमिकविद्यालयेन विशेषतया "लेशान स्क्वाड्रन" चयनकार्यक्रमस्य आरम्भः कृतः, सप्ताहे एकवारं च तेषां प्रशंसा कर्तुं योजना अस्ति। प्राचार्यः लु इत्यनेन व्यक्तिगतरूपेण "लेशान स्क्वाड्रन" इति उपाधिं प्राप्तस्य प्रथमसमूहस्य कृते पुरस्कारः प्रदत्तः, तेषां उपलब्धीनां कृते हृदयेन अभिनन्दनं च कृतम्। "आशासे भवान् पर्वतवत् भवितुम् अर्हति, महत्त्वाकांक्षी लक्ष्यैः सह, परन्तु पृथिव्याः अधः अपि, पदे पदे आरोहणं कुर्वन्, अन्ते च स्वस्य सर्वोत्तमः संस्करणः भवितुं शक्नोति, तथा च प्रधानाध्यापकस्य लु इत्यस्य प्रोत्साहनवचनानि प्रेरणादायकानि आसन्, तथा च... पुरस्कारविजेता वर्गः बहु प्रोत्साहितः अभवत्।
एषः ध्वज-उत्थापन-समारोहः न केवलं चीनी-राष्ट्रस्य दीर्घकालीन-सभ्य-परम्परायाः उत्तराधिकारः विकासः च अस्ति, अपितु जिशान-प्राथमिक-विद्यालयस्य "कुन्शान्-संस्कृतेः" शैक्षिक-अवधारणायाः सजीवः मूर्तरूपः अपि अस्ति विषयगतक्रियाकलापानाम् एकस्याः श्रृङ्खलायाः माध्यमेन विद्यालयः उदात्तनैतिकचरित्रं उत्कृष्टप्रतिभां च युक्तानां युगस्य नूतनानां जनानां समूहानां संवर्धनं कर्तुं, मातृभूमिस्य भविष्यस्य आशायाः बीजानि रोपयितुं, युवानां शक्तिं च विकासे योगदानं दातुं प्रतिबद्धः अस्ति तेषां गृहनगरम्।
प्रतिवेदन/प्रतिक्रिया