समाचारं

कारप्रतिस्थापनस्य अद्यतनसूचनामञ्चानां विकासः बहुषु स्थानेषु अभवत् वा क्रियते वा

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन उपभोक्तृसमाचाराः बीजिंग (रिपोर्टरः वाङ्ग जिओयुए) २५ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन उपभोक्तृवस्तूनाम् व्यापारस्य प्रगतिः, परिणामाः, विशिष्टप्रथाः च परिचययितुं विशेषं पत्रकारसम्मेलनं कृतम्। उपभोक्तृवस्तूनाम् व्यापारनीतेः अप्रत्यक्षरूपेण सम्बद्धेषु उद्योगेषु निवेशस्य दक्षतायाः च वृद्धिं कृतवती अस्ति, अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं उपभोक्तृवस्तूनाम् निर्माणोद्योगे निवेशः वर्षे वर्षे १४.९% वर्धितः उपभोक्तृवस्तूनाम् निर्माण-उद्योगे वर्षे वर्षे ४.२% वृद्धिः अभवत् । उपविभागानाम् दृष्ट्या अगस्तमासे उपभोक्तृवस्तूनाम् व्यापारनीतेः वर्धितसमर्थनेन सह सम्बद्धानां गृहधौतयन्त्राणां उत्पादनं ७% वर्धितम्, स्मार्टटीवीनां उत्पादनं ६.७% वर्धितम्, तथा च... गृहेषु शीतलकस्य उत्पादनं ४.७% वर्धितम् निवेशस्य, कार्यक्षमतायाः, उत्पादनस्य च दृष्ट्या सर्वे द्रुतवृद्धिं प्राप्तवन्तः ।
स्क्रैपिंग तथा नवीकरण अनुदाननिधिनां समीक्षा निर्गमनं च त्वरितम् अभवत् 24 सितम्बरपर्यन्तं राष्ट्रियवाहनव्यापार-मञ्चेन अनुमोदितानां अनुदान-अनुरोधानाम् संचयी संख्या सर्वकारीय-ऋणव्ययस्य 11 अरब-युआनस्य समीपे अस्ति। तदतिरिक्तं चोङ्गकिंग्, बीजिंग, तियानजिन्, शङ्घाई, जियाङ्गसु इत्यादिषु २४ क्षेत्रेषु अपि कारप्रतिस्थापनस्य नवीकरणस्य च समर्थनार्थं नीतयः उपायाः च प्रवर्तन्ते ।
वाणिज्यमन्त्रालयस्य उपभोगप्रवर्धनविभागस्य प्रथमस्तरीयनिरीक्षकः गेङ्ग होङ्गझौ इत्यनेन उक्तं यत् २५ सितम्बर् दिनाङ्के ०:०० वादनपर्यन्तं राष्ट्रियवाहनव्यापारसूचनामञ्चे वाहनस्क्रैपेजनवीनीकरणार्थं ११.३ लक्षाधिकाः आवेदनाः प्राप्ताः अनुदानं, तथा च मञ्चे पञ्जीकृतानां उपयोक्तृणां संख्या 1.68 मिलियनं अतिक्रान्तवती अनुदानानुप्रयोगाः आयतनं तीव्रवृद्धिं निर्वाहयति। अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं यात्रीकारानाम् राष्ट्रियखुदराविक्रयः १३.४७२ मिलियनं यूनिट् अभवत्, यत् वर्षे वर्षे १.९% वृद्धिः अभवत् । तेषु नूतन ऊर्जायात्रीवाहनानां खुदराविक्रयः वर्षे वर्षे ३५.३% वर्धितः, यत् यात्रीकारविपण्यस्य खुदरामात्रायाः ४४.७% भागः अस्ति व्यापार-नीतिः “सुवर्णनव-रजत-दश”-कालस्य वाहन-उपभोगस्य शिखर-ऋतुं तीव्रं कर्तुं अपि साहाय्यं कृतवती, येन सम्बन्धित-उद्योगानाम् तीव्र-वृद्धिः अभवत् प्रासंगिकसङ्घस्य आँकडानुसारं सितम्बरमासस्य प्रथमत्रिसप्ताहेषु राष्ट्रव्यापिरूपेण १२४३ लक्षं यात्रीकाराः विक्रीताः, यत् गतवर्षस्य समानकालस्य अपेक्षया १०% वृद्धिः, अगस्तमासस्य प्रथमत्रिसप्ताहेषु १०% वृद्धिः च अभवत् तेषु ६६४,००० नवीन ऊर्जायात्रीवाहनानि विक्रीताः, गतवर्षस्य समानकालस्य अपेक्षया ४७% वृद्धिः, अगस्तमासस्य प्रथमत्रिसप्ताहेषु ७% वृद्धिः च अभवत् वाणिज्यमन्त्रालयस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं गतवर्षस्य समानकालस्य तुलने राष्ट्रिय-स्क्रैप्ड्-वाहन-पुनःप्रयोगस्य मात्रायां ४२.४% वृद्धिः अभवत्, विशेषतः मे-जून-जुलाई-अगस्त-मासेषु स्क्रैपिंग-नवीकरण-अनुदानस्य कार्यान्वयनात् परम् | नीतिः, वर्षे वर्षे वृद्धिः ५५.६%, ७२.९%, ९३.७%, ७३.८% च अभवत् ।
वाहनस्य दृष्ट्या वाणिज्यमन्त्रालयः प्रासंगिकविभागैः सह मिलित्वा राष्ट्रियवाहनव्यापार-सूचना-मञ्चस्य कार्येषु सुधारं निरन्तरं कुर्वन् अस्ति, येन जनसामान्यं वाहन-स्क्रैपेज-नवीकरण-सहायता-अनुदानार्थं आवेदनपत्राणि प्रस्तूय, विभिन्नेषु स्थानेषु समीक्षां च करोति , तथा "एकं कार्यं कुशलतया कर्तुं" गुणवत्तास्तरं सुधारयति। तस्मिन् एव काले अनेकेषु स्थानेषु वाहनप्रतिस्थापनस्य, अद्यतनसूचनामञ्चानां विकासः अथवा विकासः कृतः अस्ति । गृहउपकरणानाम् दृष्ट्या विभिन्नेषु प्रदेशेषु व्यापार-सूचना-मञ्चाः विकसिताः सन्ति, येन गृह-उपकरणानाम् व्यापार-अनुदानस्य क्रमेण कार्यान्वयनस्य दृढं गारण्टी प्राप्यते
अधिकसूचनार्थं वा सहकार्यार्थं वा चीन आर्थिकजालस्य आधिकारिकं wechat (नाम: चीन आर्थिकजाल, id: ourcecn) अनुसरणं कुर्वन्तु
स्रोतः चीन उपभोक्तृ समाचार·चीन उपभोक्तृ संजाल
प्रतिवेदन/प्रतिक्रिया