2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति, सेप्टेम्बरमासः राष्ट्रियरक्षाशिक्षामासः अस्ति । नवसंशोधितं "चीनगणराज्यस्य राष्ट्रियरक्षाशिक्षाकानूनम्" आधिकारिकतया २१ सितम्बरदिनाङ्के राष्ट्रियरक्षाशिक्षादिने कार्यान्वितम् । देशभक्तेः भावनां अधिकं प्रवर्धयितुं तथा च नवसंशोधितं "चीनगणराज्यस्य राष्ट्ररक्षाशिक्षाकानूनम्" सम्यक् कार्यान्वितुं, "मया सह एकस्य सशक्तस्य देशस्य कायाकल्पः" इति जनविषयेण प्रचारस्य शिक्षाक्रियाकलापस्य च परिनियोजनेन सह मिलित्वा ", on september 25, the propaganda department of the district party committee and the district people चीनजनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि च राष्ट्ररक्षाशिक्षामासस्य उत्सवस्य विषयवस्तु आयोजनं, सशस्त्रसेनामन्त्रालयेन आयोजितः, the district veterans bureau, and the district national labor office, and the hosted by taopu town, was successfully helded the activitys formed of the subject expositions, video education, interactive performances, knowledge competitions, etc. कार्यकर्तारः जनसमूहः च शिक्षिताः मार्गदर्शनं च कुर्वन्ति राष्ट्ररक्षायाः चिन्ता, राष्ट्ररक्षायाः प्रेम, राष्ट्ररक्षायाः निर्माणं, राष्ट्ररक्षायाः रक्षणं च इति विषये स्वस्य वैचारिकचेतनां कार्यचेतनां च वर्धयितुं।
पुतुओ जिलासमितेः स्थायीसमितेः सदस्यः तथा जिलाजनसशस्त्रसेनाविभागस्य राजनैतिकआयुक्तः वु चाओयाङ्गः कार्यक्रमे उपस्थितः भूत्वा भाषणं दत्तवान्। जिलादलसमित्याः प्रचारविभागस्य प्रभारी नेतारः, जिलाजनसशस्त्रसेनाविभागः, जिलादिग्गजब्यूरो, तथा जिलाश्रमकार्यालयकार्यालयः, ताओपुनगरस्य प्रासंगिकनेतारः, विभिन्नेषु उपजिल्हेषु नगरेषु च सशस्त्रमन्त्रिणः, तैनातसैनिकाः... जिला, विशेषसेवाग्राहकाः, सहभागिनः दलाः, नागरिकानां प्रतिनिधिभिः च आयोजने भागः गृहीतः।
राष्ट्ररक्षाशिक्षा राष्ट्ररक्षायाः निर्माणस्य, समेकनस्य च आधारः अस्ति तथा च राष्ट्रियसङ्गतिं वर्धयितुं सम्पूर्णजनानाम् गुणवत्तायां सुधारं कर्तुं च महत्त्वपूर्णः उपायः अस्ति। पुतुओमण्डलस्य राष्ट्ररक्षाशिक्षायाः विषयप्रदर्शनी "कानूनानुसारं राष्ट्ररक्षाशिक्षायाः निर्वहनं कृत्वा समग्रजनानाम् राष्ट्ररक्षासाक्षरतायां सुधारः" इति कार्यक्रमे प्रारम्भः अभवत्, यत्र पुतुओमण्डले राष्ट्ररक्षाशिक्षायाः शैलीं प्रदर्शयति स्म राष्ट्ररक्षासङ्घटनस्य, भर्तीप्रचारस्य, द्वयसमर्थनशैलीप्रदर्शनस्य च पक्षाः।
"राष्ट्रीयरक्षाशिक्षायाः लोकप्रियीकरणं सुदृढीकरणं च समग्रसमाजस्य सामान्यदायित्वम् अस्ति।" प्रतिभागिनः राष्ट्ररक्षाशिक्षाप्रचारस्य विडियो दृष्टवन्तः। सजीवः विस्तृतः च विडियो सामग्री राष्ट्ररक्षाशिक्षायाः महत्त्वं आवश्यकतां च प्रदर्शयति, राष्ट्ररक्षायाः प्रति सर्वेषां उत्साहं प्रेम च प्रेरयति, तथा च जनानां मध्ये राष्ट्ररक्षायाः अवधारणां, संकटस्य जागरूकतां च वर्धयति।
अतीतानां सैन्यवर्दी, अद्यतनस्य छद्मरूपं, परिवारस्य देशस्य च हृदयं, निष्कपटता अपरिवर्तिता अस्ति... ताओपु-नगरस्य सेवानिवृत्तसैन्यछद्मसेवादलेन प्रेक्षकाणां समक्षं "महिमा अमृतम्" इति काव्यपाठः आनयत्। ध्वनित-शक्तिशालिनः स्वरैः गहनैः पूर्णभावैः च दलस्य सदस्याः मातृभूमिं प्रति स्वस्य अनन्तं प्रेम्णः, राष्ट्ररक्षायाः कार्ये स्वस्य दृढविश्वासं च प्रकटितवन्तः तेषां पाठेन तालीविस्फोटाः, उच्चप्रशंसाः च प्राप्ताः ।
तदनन्तरं "कानूनानुसारं राष्ट्ररक्षाशिक्षां कृत्वा सम्पूर्णजनानाम् राष्ट्ररक्षासाक्षरतायां सुधारः" इति राष्ट्ररक्षाज्ञानप्रतियोगितायाः अन्तिमपक्षे आयोजनं पराकाष्ठां प्राप्तवान् अस्मिन् वर्षे सितम्बरमासे आरब्धा प्रतियोगिता अभिनवरूपेण ऑनलाइन-अफलाइन-पद्धतीनां संयोजनं स्वीकृतवती, येन टाउनशिप-इकायानां, अनेकेषां रक्षा-ज्ञान-उत्साहिनां च सहभागिता आकृष्टा अन्तिमपक्षे विषयाः "चीनगणराज्यस्य राष्ट्रियरक्षाशिक्षाकानूनस्य" निकटतया अनुसरणं कृतवन्तः तथा च विद्यालयराष्ट्रीयरक्षाशिक्षा, सामाजिकराष्ट्रीयरक्षाशिक्षा, राष्ट्ररक्षाशिक्षाप्रतिश्रुतिः, कानूनीदायित्वं इत्यादिषु केन्द्रीकृताः प्रतियोगिनः स्वस्य ठोसस्य उपरि अवलम्बन्ते स्म राष्ट्रीयरक्षाज्ञानं चपलचिन्तनक्षमता च अन्तिमपक्षे स्पर्धां कर्तुं उज्ज्वलतया प्रकाशयन्तु। तीव्रप्रतियोगितायाः अनन्तरं अन्ते ताओपुनगरसर्वकारेण प्रथमं पुरस्कारं, ताओपुग्रामं ताओपुसामाजिकस्वास्थ्यकेन्द्रं च द्वितीयं पुरस्कारं, ताओपुपर्यावरणस्वच्छताकम्पनी, ताओपुअग्निशामकस्थानकं, क्षिन्याङ्गपार्कं च तृतीयपुरस्कारं प्राप्तवान्, सशस्त्रपुलिसदलः च तथा यिंगफू कम्पनी तृतीयपुरस्कारं प्राप्तवती। सभायां उपस्थिताः नेतारः विजयीदलेभ्यः ट्राफी-पुरस्कारं कृतवन्तः। तदतिरिक्तं ऑनलाइन-राष्ट्रीय-रक्षा-ज्ञान-प्रतियोगितायाः परिणामाः अपि स्थले एव घोषिताः, 50 जनाः च पुरस्कारं प्राप्तवन्तः, येन राष्ट्रिय-रक्षा-शिक्षायां भागं ग्रहीतुं सामान्यजनस्य उत्साहः अधिकं उत्तेजितः
अस्मिन् वर्षे "समग्रजनानाम् राष्ट्ररक्षासाक्षरतायां उन्नयनार्थं कानूनानुसारं राष्ट्ररक्षाशिक्षायाः निर्वहनं" इति विषये केन्द्रीकृत्य पुतुओमण्डलेन जनसमूहस्य स्थापनायाः ९७ वर्षाणि पूर्णतया आयोजयितुं विषयगतक्रियाकलापाः निरन्तरं कृताः मुक्तिसेना तथा राष्ट्ररक्षाशिक्षामासः मण्डले कार्यकर्तानां जनसामान्यस्य च मध्ये राष्ट्ररक्षासंकल्पना, खतराणां विषये जागरूकता च बहुधा वर्धिता, ते च राष्ट्ररक्षायाः चिन्तां कुर्वन्ति, राष्ट्ररक्षायाः च प्रेम्णा भवन्ति राष्ट्ररक्षायाः सामाजिकवातावरणं, निर्माणम् राष्ट्ररक्षा, राष्ट्ररक्षायाः रक्षणं च अधिकं प्रबलं जातम्। अग्रिमे चरणे पुतुओ-मण्डलं प्रमुख-विन्दून् अधिकं प्रकाशयिष्यति, चैनलानां विस्तारं करिष्यति, तथा च वाहकान् समृद्धं करिष्यति यत् राष्ट्रिय-रक्षा-शिक्षायाः आकर्षणं, आकर्षणं, प्रभावं च निरन्तरं वर्धयिष्यति, "नवीन-गतिशील-विकास-क्षेत्रं, जीवनस्य च उत्तम-गुणवत्ता-क्षेत्रं च निर्मास्यति " पुतुओ कृते, देशभक्तिं बलं च एकीकरोतु। सेनायाः विश्वसनीयं बलम्।"
स्रोतः - शङ्घाई पुतुओ