समाचारं

"द टाइम आफ् माई फादर एण्ड् मी" इति चलच्चित्रस्य चलच्चित्रीकरणं शान्क्सी-नगरस्य किन्-मण्डले आरब्धम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, चाङ्गझी, २८ सितम्बर (रिपोर्टर हू जियान) शान्क्सी निर्देशक लियू जे इत्यनेन लिखितस्य निर्देशितस्य च "द टाइम आफ् माई फादर एण्ड मी" इति चलच्चित्रस्य २८ दिनाङ्के शान्क्सी प्रान्तस्य चाङ्गझीनगरस्य किन् काउण्टी इत्यत्र शुभारम्भसमारोहः अभवत् . अस्य चलच्चित्रस्य निर्माता ।
नायकस्य तान डोङ्गस्य तस्य पितुः तान केजियान् च मध्ये भावात्मकबन्धनस्य परितः परिभ्रमति तस्य मातुः तृतीयवर्षगांठस्य आराधनाय स्वगृहनगरं प्रति प्रत्यागमनसमये सः अकस्मात् स्वपितुः जीवनस्य पुनर्निर्माणस्य सम्पूर्णप्रक्रियायाः साक्षी अभवत्, येन सः पुनर्निर्माणं कर्तुं आरब्धवान् । आत्मानं परीक्ष्य जीवनं अवगत्य पित्रा सह सामञ्जस्यं कृत्वा। अस्मात् तस्य स्मृतयः, कल्पनाः, वास्तविकता च तीव्ररूपेण परस्परं सम्बद्धाः भवितुम् आरब्धाः तस्य पिता, माता, पत्नी, पुत्री च ग्रामेषु नगरेषु च वस्तूनि सर्वाणि तस्य लेखने आविर्भूताः, यत्र वास्तविकता, भ्रमः च परस्परं सम्बद्धौ आस्ताम्, तत्र भावात्मकं आत्मचिकित्सां सम्पन्नवन्तः .
२८ सितम्बर् दिनाङ्के "द टाइम आफ् माय फादर एण्ड् मी" इति चलच्चित्रस्य चलच्चित्रनिर्माणसमारोहः शान्क्सी-प्रान्तस्य चाङ्गझी-नगरस्य किन्-मण्डले अभवत् । चलचित्रनिर्मातृणा प्रदत्तम्
चलच्चित्रस्य मुख्यं चलच्चित्रनिर्माणस्थानं मुख्यतया चाङ्गझी-नगरे, किन्-मण्डले च अस्ति, तथा च वुक्सियाङ्ग-मण्डलं, क्षियाङ्गयुआन्-मण्डलं, लिचेङ्ग-मण्डलं, तुन्लिउ-मण्डलं, अन्ये च परितः क्षेत्राणि अपि अत्र सन्ति अस्मिन् वर्षे मेमासात् आरभ्य किन्क्सियन-मण्डलस्य पार्टी-समित्या, चाङ्गझी-नगरस्य काउण्टी-सर्वकारेण च किन्क्सियन-मण्डले गहन-अनुसन्धानं कर्तुं चलचित्र-दलस्य नेतृत्वाय समर्पितानां कर्मचारिणां व्यवस्था कृता, येन चालकदलः किन्क्सियन-मण्डलस्य अद्वितीय-कृषि-विषये गहन-अवगमनं प्राप्तुं समर्थः अभवत् संस्कृतिः, सुन्दराः दृश्याः, सरलाः लोकरीतिरिवाजाः, प्रसिद्धाः उच्चगुणवत्तायुक्ताः च विशेषताः च समृद्धः स्थानीयः स्वादः स्थानीयलक्षणैः कृषकाणां संघर्षस्य विषये एतत् चलच्चित्रं अधिकं उष्णतापूर्णं भविष्यति।
चलच्चित्रस्य मुख्यनिर्मातृरूपेण कार्यं कुर्वन् ज़ेङ्ग वेन्जिङ्ग् उद्घाटनसमारोहे अवदत् यत्, "वयं किन् काउण्टी इत्यस्य रीतिरिवाजान्, परिदृश्यानि, भूरूपाणि च चक्षुषा त्रिविमरूपेण प्रस्तुतं करिष्यामः। तस्मिन् एव काले अमूर्तस्य आकारस्य माध्यमेन धरोहरशिल्पिनः, वयं स्थानीयसंस्कृतेः महत्त्वं प्रकाशयिष्यामः, किन् काउण्टीयां चीनस्य महत्त्वपूर्णकृषिसांस्कृतिकविरासतां रक्षणं, उत्तराधिकारं, विकासं, नवीनता उपलब्धयः च दर्शयिष्यामः।”.
पूर्वं "द टाइम् आफ् माई फादर एण्ड् मे" इति पञ्चमस्य पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य उद्योगविभागस्य "पिङ्ग्याओ वेञ्चर् कैपिटल"-एककस्य कृते शॉर्टलिस्ट् अभवत्, तथा च १३ तमे मकाऊ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे चलच्चित्रे "पटकथालेखनस्वर्णपुरस्कारः" प्राप्तवान् ( स्क्रिप्ट) उद्यम पूंजी सम्मेलन। अस्य चलच्चित्रस्य निर्देशकः लियू ज़े चतुर्थे पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे सर्वाधिकं लोकप्रियं चलच्चित्रपुरस्कारं, १२ तमे न्यूयॉर्कस्वतन्त्रचलच्चित्रमहोत्सवे सर्वोत्तमफीचरचलच्चित्रपुरस्कारं च पटकथालेखकस्य निर्देशकस्य च कार्यस्य "द वे बैक्" इत्यस्य कृते प्राप्तवान्
अस्मिन् चलच्चित्रे प्रमुखः अभिनेतारूपेण कार्यं कुर्वन् शि किङ्ग्फेङ्गः बीजिंग-चलच्चित्र-अकादमीयाः अभिनयविभागात् स्नातकः अभवत् अस्य चलच्चित्रस्य नायिका लु ज़िंग्चेन् "हैप्पी जर्नी" इति चलच्चित्रे अभिनयस्य भूमिकायाः ​​कृते ७ तमे पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे सर्वश्रेष्ठनटस्य फी मु सम्मानं, ४८ तमे हाङ्गकाङ्ग-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे च सर्वोत्तम-अभिनेत्री-पुरस्कारं च प्राप्तवान् पितुः भूमिकां निर्वहन् जिया एरवा "द रिटर्न् आफ् द सेकेण्ड् चाइल्ड्", "टियान् झी" इत्यादिषु अनेकेषु चलच्चित्रेषु टीवी-नाटकेषु च अभिनयम् अकरोत् ।
चलच्चित्रस्य कलानिर्देशकः लिआङ्ग जिंगडोङ्गः निर्देशकस्य जिया झाङ्गके इत्यस्य अनेकेषु चलच्चित्रेषु कलानिर्देशकरूपेण कार्यं कृतवान् अस्य चलच्चित्रस्य निर्मातारूपेण कार्यं कुर्वन् सुप्रसिद्धः निर्माता नैआन् कान्स् चलच्चित्रमहोत्सवस्य त्रयः मुख्यप्रतियोगितायाः कृते शॉर्टलिस्ट् कृतः अस्ति times in a row सः प्रसिद्धस्य छायाचित्रकारस्य li pingbin इत्यस्य अधीनं अध्ययनं कृतवान् ।
"द टाइम आफ् माई फादर एण्ड मी" इति चलच्चित्रं लेखकेन याङ्ग याओ इत्यनेन समाननामस्य उपन्यासात् रूपान्तरितम् अस्ति अस्य निर्माणं डोङ्गफाङ्ग जिङ्गुआन् आर्ट वर्कशॉप कम्पनी लिमिटेड् इत्यनेन कृतम् अस्ति तथा च किन्क्सियन फेडरेशन आफ् लिटरेरी इत्यस्य तानशान् झीगु सांस्कृतिक अकादमी इत्यनेन निर्मितम् अस्ति कलावृत्तम्। (उपरि)
प्रतिवेदन/प्रतिक्रिया