समाचारं

"ओल्ड बॉस" लघुश्रृङ्खला पर्दायां कीदृशं सामाजिकदर्पणं वर्तते?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/लियान मेइरु (चांगशा विज्ञान तथा प्रौद्योगिकी विश्वविद्यालय)
अन्तिमेषु वर्षेषु उदयमानसांस्कृतिकघटनारूपेण वृद्धस्य प्रमुखस्य विषये सूक्ष्मलघुनाटकं अन्तर्जालस्य शीघ्रमेव लोकप्रियं जातम्, येन मध्यमवयस्कानाम्, वृद्धानां च प्रेक्षकाणां बहूनां ध्यानं प्रेम च आकर्षयति एषा घटना न केवलं वृद्धानां समृद्धं रङ्गिणं च आध्यात्मिकं सांस्कृतिकं च जीवनं प्रकाशयति, अपितु अस्माकं गहनचिन्तनं अपि प्रेरयति।
वृद्धसमाजस्य आगमनेन वृद्धानां आध्यात्मिकं सांस्कृतिकं च जीवनं अधिकाधिकं समाजस्य केन्द्रं जातम्। अन्तर्जालप्रौद्योगिक्याः विकासेन विशेषतः लघु-वीडियो-मञ्चानां समृद्ध्या वृद्धानां कृते मनोरञ्जनस्य नूतनं जगत् उद्घाटितम् अस्ति । सूक्ष्म-लघुनाटकं "ओल्ड बॉस" शीघ्रमेव मध्यमवयस्कानाम् वृद्धानां च प्रेक्षकाणां ध्यानं आकर्षितवान् यत् तस्य अद्वितीयः कथानकस्य परिवेशः, वृद्धदर्शकानां मनोविज्ञानस्य समीपे सामग्री च आसीत् एतानि नाटकानि चतुराईपूर्वकं "प्रबलराष्ट्रपति" तथा "मध्यमवयस्कानाम् वृद्धानां च नायकानां" तत्त्वानां संयोजनं कुर्वन्ति, तथा च नाटकीयकथानकश्रृङ्खलायाः माध्यमेन वृद्धदर्शकानां कृते मादक "सूर्यस्तम्भलाल" प्रेमकथाः बुनन्ति
वृद्ध-आधिकारिणां विषये लघुनाटकानाम् उदयः वृद्धदर्शकानां मनोवैज्ञानिक-आवश्यकतानां गहनतया प्रतिबिम्बं करोति । एतानि नाटकानि पश्यन् वृद्धाः प्रेक्षकाः प्रायः भावनात्मकं पोषणं, अनुनादं च प्राप्नुवन्ति । नाटकस्य पात्राणां अनुभवाः भावात्मककथाः च वृद्धाः आभासीजगति भावनात्मकं क्षतिपूर्तिं प्राप्तुं शक्नुवन्ति यत् वास्तविकजीवने प्राप्तुं कठिनम् अस्ति तस्मिन् एव काले कथानकस्य साझेदारी कृत्वा चर्चां कृत्वा वृद्धाः दर्शकाः अपि स्वकीयं सामाजिकवृत्तं स्थापयित्वा सामाजिकपरिचयस्य, स्वामित्वस्य च भावः प्राप्तवन्तः, सामाजिकभागीदारीभावं च वर्धयन्ति स्म
वृद्धस्य प्रमुखस्य विषये लघु-श्रृङ्खलायाः लोकप्रियता अपि अन्तर-पीढी-भावनात्मक-सहचरतायाः अभावं प्रतिबिम्बयति । द्रुतगतिना आधुनिकजीवने बहवः वृद्धाः स्वसन्ततिभ्यः अपर्याप्तसङ्गतिसमस्यायाः सामनां कुर्वन्ति । नाटके पात्राणां भावात्मककथाः दृष्ट्वा ते पारिवारिक-उष्णतायाः, पारिवारिक-परिचर्यायाः च वैकल्पिक-सन्तुष्टिं अन्विषन्ति । एतेन अस्माकं स्मरणं भवति यत् अन्तर-पीढी-सञ्चारस्य सुदृढीकरणं, परिवारस्य अन्तः समाजस्य सर्वेषु स्तरेषु च भावनात्मकसञ्चारं, सहचर्यं च वर्धयितुं सामञ्जस्यपूर्ण-समाजस्य निर्माणस्य अनिवार्यः भागः अस्ति |. बाल्ये अस्माभिः मातापितृभ्यः अधिकं परिचर्या, सहचर्यं च दातव्यं, तेषां आध्यात्मिक-आवश्यकतानां प्रति व्यावहारिक-कर्मणा प्रतिक्रिया कर्तव्या ।
वृद्धस्य प्रमुखस्य विषये लघुश्रृङ्खलायाः लोकप्रियतायाः कारणात् अपि काश्चन समस्याः आगताः सन्ति । केचन मञ्चाः प्राचीनदर्शकानां उपभोगं प्रेरयितुं अतिशयोक्तां सामग्रीं धक्कायितुं एल्गोरिदम् इत्यस्य उपयोगं कुर्वन्ति, उपभोगजालेषु अपि पतन्ति । तदतिरिक्तं केषुचित् नाटकेषु अश्लीलसामग्री, पक्षपातपूर्णमूल्याभिमुखता च भवति, यस्य नकारात्मकः प्रभावः वृद्धदर्शकानां उपरि अभवत् । अस्मिन् विषये नियामकप्रधिकारिभिः सूक्ष्म-लघुनाटकविपण्यस्य पर्यवेक्षणं वर्धयितुं, दुष्ट-उपभोग-प्रोत्साहनानाम् अवैध-सामग्रीणां च दमनं करणीयम्, मानकीकृतं व्यवस्थितं च विपण्य-क्रमं सुनिश्चितं कर्तव्यम् |. तत्सह, सांस्कृतिक उपभोगविपण्यं रचनात्मकसंस्थाश्च वृद्धसमूहस्य विशालानां आवश्यकतानां तथा उच्चगुणवत्तायुक्तसामग्रीणां वर्तमानस्य अपर्याप्तस्य आपूर्तिस्य सामनां कुर्वन्तु, मनोवैज्ञानिकलक्षणं सौन्दर्यं च पूरयन्तः अधिकानि उच्चगुणवत्तायुक्तानि कार्याणि निर्मातुं प्रयतन्ते वृद्धदर्शकानां आवश्यकताः।
वृद्धानां आधिकारिणां विषयः वृद्धसमूहे नूतनान् मनोरञ्जन-अनुभवान् आनयति, अपि च अस्मान् चिन्तनस्य बहुमूल्यं अवसरं प्रदाति। डिजिटलमनोरञ्जनेन आनयितस्य मज्जनस्य आनन्दं लभन्ते सति अस्माभिः वृद्धदर्शकानां मानसिकस्वास्थ्यस्य उपभोगस्य च आवश्यकतासु अधिकं ध्यानं दातव्यं, तथा च वरिष्ठानां कृते स्वस्थं, व्यवस्थितं, जीवन्तं च सांस्कृतिकं उपभोगवातावरणं निर्मातुं मिलित्वा कार्यं कर्तव्यम्। प्रत्येकं मध्यमवयस्कः वृद्धः च जनाः डिजिटलमनोरञ्जनस्य आनन्दं लभन्ते सति परिवारस्य समाजस्य च उष्णतां, परिचर्याञ्च अनुभवन्तु।
प्रतिवेदन/प्रतिक्रिया