सीमापारं ई-वाणिज्यव्यापारं कथं कर्तव्यम् ? २०२४ तमे वर्षे चोङ्गकिङ्ग्-सीमापार-ई-वाणिज्य-उद्योग-विकास-सम्मेलने “शुष्क-वस्तूनि” अवश्यं ज्ञातव्यानि
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य अङ्कीकरणस्य च तरङ्गे सीमापारं ई-वाणिज्यम् अन्तर्राष्ट्रीयव्यापारस्य नूतनं इञ्जिनं जातम् । यथा यथा वैश्विकः ई-वाणिज्यस्य खुदरा-प्रवेशः वर्धते तथा तथा २०२७ तमे वर्षे वैश्विक-ई-वाणिज्यस्य परिमाणं ८ खरब-अमेरिकीय-डॉलर्-अधिकं भविष्यति इति अपेक्षा अस्ति ।
एषा प्रवृत्तिः न केवलं सीमापारं ई-वाणिज्यस्य विशालं विपण्यक्षमताम् आनयति, अपितु चीनीयब्राण्ड्-व्यापारिणां कृते “विदेशं गन्तुं” अपूर्व-अवकाशान् अपि प्रदाति
अस्मिन् सन्दर्भे २०२४ तमे वर्षे चोङ्गकिंग्-सीमापार-ई-वाणिज्य-उद्योग-विकास-सम्मेलनं "भविष्यस्य विषये दशवर्षस्य सीमापार-चर्चा" इति आधिकारिकतया वैश्विक-सीमा-पार-उद्योगस्य सुप्रसिद्धाः कम्पनयः, उद्योगविशेषज्ञाः, विद्वांसः च आयोजिताः तथा "उद्योगपरिवर्तनेषु" तथा "समयस्य अवसरेषु" केन्द्रीकृताः व्यापारिक अभिजातवर्गाः “उद्योगं समुद्रे आनयितुं” इत्यादयः उष्णविषयाः सीमापारं ई-वाणिज्यम् चोङ्गकिंग्-नगरे ये अवसरान् आनयिष्यति तेषां अन्वेषणं कुर्वन्ति
▲२०२४ तमस्य वर्षस्य मे-मासस्य २१ दिनाङ्के बनन्-मण्डलस्य चोङ्गकिंग-राजमार्ग-रसद-आधारे न्यू-वेस्टर्न्-भूमि-समुद्र-गलियारस्य कृते सीमापार-राजमार्ग-शटल-बस-यानानि इतः अनन्त-धारायां प्रेष्यन्ते तस्बिर संवाददाता ली पान द्वारा
चोङ्गकिङ्ग्-नगरस्य सीमापार-ई-वाणिज्यस्य समक्षं विकेन्द्रीकृत-औद्योगिकशृङ्खलाः इत्यादीनां समस्यानां सामना भवति
जियाफा-सीमापार-बाओ-संस्थायाः अध्यक्षः रण बिन्जुओ इत्यनेन घटनास्थले उक्तं यत् चोङ्गकिङ्ग्-नगरं २०१४ तमे वर्षे सीमापार-ई-वाणिज्ये प्रवृत्तम्, परन्तु अन्तर्देशीयनगरत्वेन अपेक्षाभिः परिपूर्णम् अस्ति किन्तु आरम्भस्य कोऽपि उपायः नासीत्
"जिआफा क्रॉस्-बॉर्डर् प्रथमः कम्पनीसमूहः अभवत् यः बहादुरीपूर्वकं विपण्यां प्रविष्टवान्, दशवर्षीयं यात्रां च आरब्धवान्।" , तथा च सटीकरूपेण उपयोक्तृणां स्थितिनिर्धारणम् इत्यादीनि समायोजनानि, क्रमेण स्वकीयानि अवसरानि दिशानि च प्राप्नुवन्, तथा च स्वतन्त्राणि डिजिटलव्यापाररेखाः सेवाव्यापाररेखाः च विकसितवन्तः येन सीमापारं ई-वाणिज्ये प्रवेशं कर्तुम् इच्छन्तीनां व्यक्तिनां वा कम्पनीनां वा कृते एकस्थानसेवाः प्रदातुं, पुनः स्थापनं कृत्वा कम्पनी "सीमापार ई-वाणिज्य उद्योग सेवा भागीदार" इति रूपेण ।
"भविष्यस्य सम्मुखीकरणस्य कुञ्जी प्रवृत्तिम् अनुसृत्य तथ्याधारितं प्रवर्तनं भवति।" सम्प्रति चोङ्गकिङ्ग्-नगरस्य सीमापार-ई-वाणिज्यस्य समस्याः सन्ति यथा विखण्डिताः औद्योगिकशृङ्खलाः, एकसेवाः, आपूर्ति-माङ्गस्य च विसंगतिः च । एतासां समस्यानां प्रतिक्रियारूपेण जियाफा-सीमापार-बाओ स्वसेवासीमानां विस्तारं निरन्तरं करिष्यति तथा च पारम्परिकवस्तूनाम् व्यापारात् ब्राण्ड्-उष्मायनं, विपणन-प्रवर्धनं, विक्रय-पश्चात् सेवा इत्यादीन् लिङ्कान् यावत् विस्तृतं भवति, एकं विशेषतां औद्योगिकं उद्यानं निर्मास्यति |. व्यावसायिकदलानां तथा तकनीकीसाधनानाम् परिचयं कृत्वा वयं व्यापारिभ्यः अनुकूलितब्राण्डिंगसमाधानं प्रदामः येन तेषां विपण्यप्रतिस्पर्धासु सुधारं कर्तुं सहायता भवति।
▲२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के चोङ्गकिङ्ग्-नगरस्य तुआन्जी-ग्रामस्य केन्द्रीयस्थानके ६४ टीईयू-रसायनैः भारिता न्यू-समुद्र-गलियारा-सीमापार-रेल-रेलयानं धीरेण बहिः गता रिपोर्टर झांग जिन्हुई/विजुअल चोंगकिंग द्वारा फोटो
चोङ्गकिङ्ग-उद्यमानां विदेशं गच्छन् अपि “स्थानीय-स्थित्यानुसारं उपायान् अनुकूलितुं” अवश्यं भवति
वर्धमानं भयंकरं अन्तर्राष्ट्रीयप्रतिस्पर्धात्मकवातावरणं सम्मुखीकृत्य, चोङ्गकिंगस्य निर्माणं ब्राण्ड् च कथं उत्तमरीत्या "वैश्विकं गन्तुं" शक्नुवन्ति इति उद्यमानाम् सम्मुखे महत्त्वपूर्णः विषयः अभवत्
अमेजनस्य वैश्विकपश्चिमक्षेत्रस्य भण्डारस्य सामरिकविस्तारस्य क्षेत्रीयबाजारस्य च प्रमुखः दाई सिवेई इत्यनेन चीनीयविक्रेतृभिः विदेशं गच्छन्तीनां प्रारम्भिकसज्जतां उपवर्गाणां च परिचयः कृतः यत् उत्पादचयनं, लागतबजटं, सीमापाररसदं, जनशक्तिः च इति चतुर्णां पक्षेभ्यः सामग्रीं च ।
"विदेशेषु विपणानाम् सामान्यीकरणं कर्तुं न शक्यते। विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां आवश्यकतानां प्राधान्यानां च महत्त्वपूर्णाः अन्तराः सन्ति इति दाई सिवेई इत्यनेन उक्तं यत् यदा कम्पनयः विदेशेषु गच्छन्ति तदा तेषां लक्ष्यविपण्यस्य संस्कृतिः, नियमाः, उपभोगाभ्यासाः इत्यादीनां गहनबोधः भवितुमर्हति ., तथा स्थानीयविपण्यस्य समीपे एव प्रचारं कुर्वन्ति तथा च उत्पादानाम् विक्रयं कुर्वन्ति। उदाहरणार्थं १९८७ तमे वर्षे नवम्बरमासे यदा केएफसी चीनदेशे बीजिंगनगरे प्रथमं भोजनालयं उद्घाटितवान् तदा पारम्परिकं चीनीयलोकनृत्यं "यांग्को" इति प्रचाररूपेण उपयुज्यते स्म, यत् स्थानीयलोकरीतिरिवाजानां समीपे आसीत्, स्थानीयग्राहकानाम् स्वीकारं च सुकरं जातम् इदम्।
सः अवदत् यत् अमेजनस्य वैश्विकभण्डारमञ्चः, यस्य विस्तृतवैश्विककवरेजः, सशक्तसम्पदः च सन्ति, सः चोङ्गकिङ्ग्-उद्यमानां कृते व्यापकं विदेशसमर्थनं दातुं शक्नोति।
▲18 जनवरी, 2024 दिनाङ्के जियांगजिन् व्यापकबन्धितक्षेत्रे cainiao tmall अन्तर्राष्ट्रीयबन्धितदक्षिणपश्चिमस्वसञ्चालितगोदामस्य आधिकारिकरूपेण उद्घाटनं जातम् तथा च प्रथमं उत्पादं सफलतया निर्यातितम्। रिपोर्टर झेंग यू तथा प्रशिक्षु चेन युरु/विजुअल चोंगकिंग द्वारा फोटो
रसदक्षेत्रे अपि “डिजिटल” प्रौद्योगिक्याः सदुपयोगः करणीयः
विदेशेषु गच्छन्तीनां उद्यमानाम् जटिले चुनौतीपूर्णप्रक्रियायां रसदः, आपूर्तिशृङ्खला च अपूरणीयाः प्रमुखा च भूमिकां निर्वहन्ति, येन उद्यमानाम् विदेशं गन्तुं ठोसशक्तिशालिनी गारण्टी प्राप्यते
कैनिआओ समूहस्य जनकार्यविभागस्य सीमापारकेन्द्रस्य महाप्रबन्धकः रेन् वेइ इत्यस्य मतं यत् सीमापारं ई-वाणिज्यस्य कृते विदेशेषु निर्यातः अद्यापि नीलसागरः एव अस्ति २०२३ तमे वर्षे मम देशस्य सीमापारं ई-वाणिज्यस्य आयातः ५४८.३ अरब युआन् भविष्यति, निर्यातः १.८३ खरब युआन् भविष्यति, १९.६% वृद्धिः; वैश्विकव्यापारस्थितौ वर्धितायाः अनिश्चिततायाः इत्यादीनां प्रतिकूलप्रभावानाम् सामना कृत्वा अपि सीमापारं ई-वाणिज्यनिर्यातः अद्यापि विदेशव्यापारवृद्धौ स्थिरं अनुपातं योगदानं ददाति
"विदेशीय चीनी उद्यमानाम् तत्कालतया सहकार्यं अधिकं सुदृढं कर्तुं तालमेलं च निर्मातुं आवश्यकता वर्तते। विदेशेषु व्यापारिकसंस्थानां समन्वयेन विदेशेषु चीनीय उद्यमानाम् आदानप्रदानं सहकार्यं च प्रभावीरूपेण सार्वजनिकमूलसंरचनानां तथा सेवानां द्वैधतां वा आलस्यं वा रसदपार्कं तथा ट्रंक लाइनपरिवहनक्षमता इत्यादीनां परिहारं कर्तुं शक्नोति, तथा चीनीय-उद्यमानां कार्यक्षमतां वर्धयितुं।
"अस्माकं दृष्टिः रसद-उद्योगस्य परिवर्तनं त्वरयितुं विश्वे सुचारु-ई-वाणिज्य-अनुभवं प्रदातुं च अस्ति; राष्ट्रव्यापीरूपेण २४ घण्टाः वैश्विकरूपेण च ७२ घण्टाः प्राप्तुं रेन वेइ इत्यनेन सामान्यतया कैनिआओ-समूहस्य व्यवसायस्य परिचयः कृतः, रसद-वेगः कथं सुधारयितुम् इति च .एकं गहनं व्याख्यानं कृतम् । सः रसद-उद्योगे डिजिटलीकरणस्य प्रमुख-भूमिकायाः गहनविश्लेषणं कृतवान् तथा च साझां कृतवान् यत् कथं कैनिआओ-समूहः डिजिटल-माध्यमेन रसद-दक्षतायां सेवा-गुणवत्तायां च व्यापक-सुधारं प्रवर्धयति |.
▲२०२४ तमस्य वर्षस्य जनवरी-मासस्य १७ दिनाङ्के ज़्युशान-मण्डलस्य होङ्ग'आन्-नगरे ग्रामीणपुनर्जीवन-औद्योगिक-प्रदर्शन-उद्याने श्रमिकाः न्यू-पश्चिमस्य उच्चसमुद्री-परिवहनस्य माध्यमेन वियतनाम-बाङ्गलादेशयोः निर्यातार्थं स्वचालित-छाँटीकरण-यन्त्रस्य सम्मुखे नाभि-संतराणां क्रमणं कुर्वन्ति स्म भू-समुद्र गलियारा। संवाददाता हू चेङ्ग द्वारा फोटो
विदेशं गच्छन्तः ब्राण्ड् सीमापारं ई-वाणिज्यं च “आगामिपञ्चवर्षेभ्यः” प्रतीक्षां कर्तुं शक्नुवन्ति ।
yien.com इत्यस्य संस्थापकः लु होङ्गहाई इत्यस्य भविष्यवाणी अस्ति यत् आगामिषु पञ्चषु वर्षेषु विदेशेषु विपण्यं विस्फोटकवृद्धिं प्रारभ्यते, जीएमवी त्रिगुणं भवितुम् अर्हति, विदेशेषु कम्पनयः च सुवर्णावसरस्य कालस्य आरम्भं करिष्यन्ति।
सः अवदत् यत् अमेजन, अलीबाबा इत्यादीनां मुख्यधारा-ई-वाणिज्य-मञ्चानां मासिक-क्रियाकलापः विश्वे प्रथमस्थानं प्राप्तवान् अस्ति, तथापि टेमु-शेइन्-इत्यादीनां स्वतन्त्र-जालस्थलानां डाउनलोड्-वृद्धेः दरं न्यूनीकर्तुं न शक्यते |. यथा, अमेजन, अलीबाबा इत्यादीनां अन्तर्राष्ट्रीय-ई-वाणिज्य-मञ्चानां विशाल-उपयोक्तृ-आधारः, परिपक्व-व्यापार-व्यवस्था, समृद्ध-विपणन-संसाधनं च विदेशीय-कम्पनीनां कृते स्थिरं व्यापकं च विपण्य-मञ्चं प्रदाति
परन्तु ज्ञातव्यं यत् टेमु, शेइन् इत्यादीनां स्वतन्त्रस्थानकमाडलानाम् तीव्रवृद्ध्या सीमापारं ई-वाणिज्यनिर्यासे नूतनजीवनशक्तिः प्रविष्टा अस्ति एतेषु मञ्चेषु सटीकबाजारस्थापनस्य, अभिनवव्यापारप्रतिमानस्य, कुशलसप्लाईशृङ्खलाएकीकरणक्षमतायाः च माध्यमेन सशक्तं विपण्य-आकर्षणं, विकास-क्षमता च प्रदर्शिता अस्ति
लु होङ्गहाई इत्यस्य मतं यत् विदेशेषु मार्गाः दबावस्य निवारणाय नूतनः विकल्पः भवितुम् अर्हन्ति। उद्यमाः अन्तर्राष्ट्रीयनीलमहासागरबाजाराणां अन्वेषणार्थं, घरेलुप्रतिस्पर्धायाः दबावं न्यूनीकर्तुं, स्थानीय औद्योगिकमेखलानां परिवर्तनं उन्नयनं च प्रवर्धयितुं सीमापारं ई-वाणिज्यस्य, विदेशनिवेशस्य अन्येषां विदेशमार्गानां च उपयोगं कर्तुं शक्नुवन्ति
वैश्वीकरणस्य प्रवर्धनार्थं सीमापार-ई-वाणिज्यस्य लाभः
"समकालीन उद्यमिनः द्वौ क्षमतां भवितुमर्हति: अन्तर्राष्ट्रीयदृष्टिः विज्ञानस्य प्रौद्योगिक्याः च शक्तिः निर्भरं कर्तुं च उत्तमः भवति।" .
वैश्वीकरणस्य सन्दर्भे सीमापार-ई-वाणिज्य-कम्पनयः अधुना पृथक्कृत-बाजार-संस्थाः न सन्ति, अपितु औद्योगिकशृङ्खलायाः पारिस्थितिकशृङ्खलायाः च भागाः सन्ति ये आपूर्तिकर्ताभिः, रसद-प्रदातृभिः, भुगतान-संस्थाभिः, विक्रय-उत्तर-सेवाभिः अन्यैः च लिङ्कैः सह निकटतया सम्बद्धाः सन्ति औद्योगिकशृङ्खलायाः पारिस्थितिकीशृङ्खलासंसाधनानाञ्च एकीकरणेन उद्यमाः संसाधनसाझेदारी, पूरकलाभान्, जोखिमसाझेदारी, लाभसाझेदारी च इति लक्ष्याणि प्राप्तुं शक्नुवन्ति, तथा च सम्पूर्णस्य उद्योगस्य प्रतिस्पर्धां स्थायिविकासक्षमतां च वर्धयितुं शक्नुवन्ति
द्वितीयं, प्रौद्योगिक्याः शक्तिं अवलम्ब्य उत्तमः भवितुं सीमापारं ई-वाणिज्यकम्पनीनां कृते घोरप्रतिस्पर्धायां विशिष्टतां प्राप्तुं कुञ्जी अस्ति। सः अङ्कीयसेवाव्यापारक्षेत्रे महत्त्वपूर्णवृद्धिध्रुवत्वेन सूचनाप्रौद्योगिकीसेवाभिः निर्णीतानां प्रमुखभूमिकां क्षुद्रतया दर्शितवती यत् "सूचनाप्रौद्योगिक्याः तीव्रविकासेन सूचनाप्रौद्योगिकीसेवाः अङ्कीयसेवाव्यापारस्य तीव्रवृद्ध्यर्थं शक्तिशालिनी चालकशक्तिः भविष्यन्ति।" " zhong zeyu मन्यते यत् अस्मिन् सन्दर्भे कृत्रिमबुद्धिः (ai) इत्यादीनि उदयमानाः प्रौद्योगिकयः उत्प्रेरक इव सन्ति, येन डिजिटलव्यापारे अभूतपूर्ववृद्धिक्षमता प्रविष्टा भवति। बुद्धिमान् ग्राहकसेवातः व्यक्तिगतसिफारिशानां च आपूर्तिशृङ्खला अनुकूलनं जोखिमप्रबन्धनं च यावत्, कृत्रिमबुद्धिअनुप्रयोगपरिदृश्यानि डिजिटलव्यापारस्य सर्वेषु पक्षेषु प्राप्यन्ते, तथा च उद्यमानाम् कृते महत्त्वपूर्णप्रतिस्पर्धात्मकलाभान् आर्थिकलाभान् च आनेतुं शक्नुवन्ति
▲२०२४ तमस्य वर्षस्य जुलै-मासस्य २८ दिनाङ्के लिआङ्गजियाङ्ग-नव-मण्डलस्य युजुई-रेलवे-माल-स्थानकस्य उत्तर-माल-यार्ड्-मध्ये "मेड इन लिआङ्ग्जिआङ्ग्" इति काराः क्रमेण रेल-माल-पेटिकायां प्रविष्टाः संवाददाता वांग जियाक्सी द्वारा फोटो
चोङ्गकिङ्ग्-नगरस्य सीमापार-ई-वाणिज्यस्य महती सम्भावना अस्ति
चोङ्गकिंगस्य औद्योगिकमेखलायाः विदेशीयबाजारेषु परिवर्तनार्थं व्यावहारिकसुझावानां विषये न्यू लैण्ड-सी कॉरिडोर ऑपरेशन कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकस्य सहायकः तान युण्डन् इत्यनेन सूचितं यत् तटीयक्षेत्रेषु घोरप्रतिस्पर्धायाः सम्मुखे चोङ्गकिंगस्य सीमापार-ई-वाणिज्य-कम्पनीभिः सक्रियरूपेण सफलतां अन्वेष्टव्या, दक्षतायां सेवासु च सुधारः करणीयः, तथा च व्ययस्य न्यूनीकरणाय कंटेनर-परिवहनस्य विदेशेषु गोदामनिर्माणस्य च उपयोगः करणीयः, सीमापार-ई-वाणिज्य-मञ्चानां विकल्पान् रणनीतयश्च अन्वेष्टव्याः
zongshen group import and export co., ltd. इत्यस्य महाप्रबन्धकः yu changjiang इत्यनेन पारम्परिक उद्योगानां सीमापार ई-वाणिज्यस्य च एकीकरणस्य महत्त्वं आधुनिकविदेशव्यापारकम्पनीनां विदेशीयरणनीतिषु तस्य प्रभावः च केन्द्रितः। चोङ्गकिंगं उदाहरणरूपेण गृहीत्वा सः स्थानीय औद्योगिक उन्नयनस्य प्रवर्धनार्थं अन्तर्राष्ट्रीयबाजारस्य विस्तारार्थं च सीमापारं ई-वाणिज्यमञ्चानां उपयोगः कथं करणीयः इति गहनविश्लेषणं कृतवान्, बैटरी, सीटकुशन इत्यादीनां घटकानां स्थानीयकरणसमस्यानां साझेदारी च कृतवान्, येषां सामना कम्पनयः सम्मुखीकुर्वन्ति मोटरसाइकिल, जनरेटर् इत्यादीनां परिवहनसाधनानाम् निर्यातं कुर्वन् . तदतिरिक्तं सः विभिन्नेषु देशेषु क्षेत्रेषु च सीमापारं ई-वाणिज्यव्यापारं कुर्वन् यत् भ्रमम् अनुभवति स्म तत् अपि साझां कृतवान्, एतासां सामान्यसमस्यानां समाधानस्य तात्कालिकतायाः विषये च बलं दत्तवान्
"चोङ्गकिंगस्य औद्योगिकमेखलायाः परिवर्तनेन सम्मुखीभूतानि चुनौतयः अवसराः च" इति प्रश्नस्य उत्तरं दत्त्वा, दाजु हार्डवेयर वाणिज्यसङ्घस्य कार्यकारी उपाध्यक्षः हुआङ्ग जियान्झी इत्यनेन दाजु हार्डवेयरस्य उत्पत्तिः विकासः च इतिहासः कथितः is facing is cross-border e-commerce exports देशे व्यापारिणः न्यूनाः सन्ति, तथा च उद्यमानाम् आकारः सामान्यतया लघुः अस्ति तदतिरिक्तं अन्तर्देशीयनगरेषु निर्यातमालवाहनं तुल्यकालिकरूपेण अधिकम् अस्ति, तेषां परिवहनव्ययस्य अधिकानि आव्हानानि अभवन् हुआङ्ग जियान्झी इत्यनेन उक्तं यत् भविष्ये दाजु हार्डवेयर वाणिज्यसङ्घः सीमापारं ई-वाणिज्यनिर्यातसेवानां स्थानीयकरणाय विदेशेषु गोदामानां परिनियोजनं करिष्यति तथा च चोङ्गकिंगस्य वस्तुनिर्यातस्य मूल्यसमस्यायाः समाधानं करिष्यति।
अमेजन क्लाउड् टेक्नोलॉजी इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः चोङ्गकिंगस्य सीमापारस्य ई-वाणिज्यस्य वर्तमानविकासस्य चरणस्य परिचयं कृतवान् तथा च सीमापारं ई-वाणिज्य-उद्योगस्य औद्योगिक-उन्नयनस्य च आपूर्ति-शृङ्खला-विन्यासस्य, ब्राण्ड्-विन्यासस्य च महत्त्वे बलं दत्तवान् सा सूचितवती यत् तटीयक्षेत्रेषु घोरप्रतिस्पर्धायाः सम्मुखे चोङ्गकिंग्-सीमापार-ई-वाणिज्य-कम्पनीभिः सक्रियरूपेण सफलतां अन्वेष्टव्या, दक्षतायां सेवासु च सुधारः करणीयः |. सा वाहनविक्रयणार्थं स्वतन्त्रजालस्थलानां स्वनिर्मितब्राण्डजालस्थलानां च उपयोगं प्रोत्साहयति स्म
कुआइजिंगबाओ-नगरस्य उपाध्यक्षः सोङ्ग जू इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु चोङ्गकिङ्ग्-नगरस्य वाहन-उद्योगः, निर्माण-उद्योगः च उच्चगुणवत्तायुक्तेन विकसितः, अनुकूलनीतयः बहूनां प्रवर्तिताः, विदेशं गमनस्य आधारः अपि अतीव उत्तमः अस्ति चोङ्गकिंग्-नगरस्य उत्तम-औद्योगिक-शृङ्खला-मूलस्य लाभं गृहीत्वा वैश्वीकरणस्य अवसरान् जब्तुं च एतादृशाः विषयाः सन्ति येषां विषये चोङ्गकिंग-नगरस्य स्थानीयकम्पनयः विदेशं गच्छन्तीव चिन्तयितुं प्रवृत्ताः सन्ति सोङ्ग जू इत्यनेन चोङ्गकिंग्-नगरस्य स्थानीय-उद्यमानां आह्वानं कृतम् यत् ते प्रथमवारं विदेशेषु अन्वेषणार्थं प्रथमं कदमम् बहादुरीपूर्वकं स्वीकुर्वन्तु, स्व-स्व-लाभानां कृते पूर्ण-क्रीडां कुर्वन्तु, तथा च चोङ्गकिङ्ग्-नगरस्य नील-समुद्र-विपण्यस्य संयुक्तरूपेण विकासं कुर्वन्तु