बोरेल् - दुःखदं यत् "नेतन्याहूं कोऽपि निवारयितुं न शक्नोति"।
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन २८ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स-प्रेस् इत्यस्य २८ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतिविषये च उच्चप्रतिनिधिः जोसेफ् बोरेल् इत्यनेन २७ दिनाङ्के उक्तं यत् सः खेदं अनुभवति यत् अमेरिकासहितः कोऽपि प्रमुखः देशः इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य "निरोधं" कर्तुं न शक्नोति। . सः अवदत् यत् नेतन्याहू गाजा-लेबनान-देशयोः उग्रवादीनां सैनिकानाम् मर्दनं कर्तुं निश्चितः इव दृश्यते।
"वयं यत् कुर्मः तत् युद्धविरामं कर्तुं सर्वान् कूटनीतिकदबावान् प्रयोक्तुं शक्नुमः, परन्तु नेतन्याहूं न गाजानगरे न पश्चिमतटे कोऽपि निवारयितुं न शक्नोति इति दृश्यते" इति सः संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वे पत्रकारैः उक्तवान् इति कथ्यते .
लेबनानदेशे २१ दिवसान् यावत् युद्धविरामस्य कृते फ्रांस्-अमेरिका-देशयोः उपक्रमस्य समर्थनं बोरेल् करोति । परन्तु इजरायल्-देशः एतस्य अवहेलनां कृत्वा हिज्बुल-लक्ष्येषु आक्रमणं वर्धितवान् । बोरेल् इत्यनेन उक्तं यत् नेतन्याहुः स्पष्टं कृतवान् यत् इजरायल् "यावत् हिज्बुल-सङ्घस्य नाशः न भवति तावत् स्वस्य कार्याणि न स्थगयिष्यति" इति ।
यदि 'नष्टम्' इत्यस्य व्याख्या इजरायलस्य हमास-विरुद्धस्य कार्याणां समानं भवति तर्हि वयं दीर्घकालं यावत् युद्धे स्मः इति सः अवदत्।
समाचारानुसारं सः पुनः अमेरिकादेशं विविधकूटनीतिकपद्धतिं स्वीकुर्वन्तु इति आह्वानं कृतवान् । परन्तु अमेरिकादेशः मासान् यावत् गाजादेशे युद्धविरामं प्राप्तुं प्रयतते यस्मिन् बन्धकानाम् मुक्तिः अपि अन्तर्भवति, परन्तु निष्फलम्।
बोरेल् अवदत् यत् - "वयं केवलं अमेरिकादेशस्य उपरि अवलम्बितुं न शक्नुमः। अमेरिकादेशः बहुवारं प्रयतितवान् परन्तु सफलतां प्राप्तुं असफलः अभवत्।"