2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् सप्ताहे अनुकूलनीतिभिः प्रवर्धितः चीनदेशस्य स्टॉक्स् उष्णं वृद्धिं प्रारब्धम्। एतेन न केवलं घरेलुनिवेशकाः उत्साहिताः, अपितु समुद्रस्य पारं वालस्ट्रीट्-निवेशकानां विश्वासः अपि प्रज्वलितः ।
वालस्ट्रीट्-नगरस्य बहवः निवेशकाः मन्यन्ते यत् चीन-सर्वकारस्य अर्थव्यवस्थायाः समर्थनस्य दृढनिश्चयः अस्मिन् सप्ताहे अनुकूलनीतिश्रृङ्खलातः द्रष्टुं शक्यते । तेषु अधिकांशः मन्यते यत् चीनदेशस्य स्टॉक्स् इत्यस्य वृद्धिः निरन्तरं भविष्यति।
वालस्ट्रीट्-नगरस्य अधिकांशः आशावादीः सन्ति यत् चीनस्य शेयर-बजारः निरन्तरं पुनः उत्थापितः भविष्यति
अस्मिन् सप्ताहे csi 300 सूचकाङ्कः 15.7% वर्धितः, नवम्बर 2008 तः सशक्ततमं साप्ताहिकं प्रदर्शनं कृतवान् । हाङ्गकाङ्गस्य हाङ्ग सेङ्ग् चाइना इन्टरप्राइजेस् सूचकाङ्कः क्रमशः ११ व्यापारदिनानि यावत् वर्धितः, २०१८ तमस्य वर्षस्य अनन्तरं सर्वाधिकं दीर्घकालं यावत् वर्धमानस्य अभिलेखं स्थापितवान् ।
यथा यथा अनुकूलनीतीनां श्रृङ्खला घोषिता भवति तथा च विपण्यं निरन्तरं उष्णं भवति तथा तथा अनेकेषां प्रमुखानां वालस्ट्रीट्-बैङ्कानां नवीनतमटिप्पण्यानि मार्केट्-उत्साहस्य ईंधनं योजितवन्तः, येन अधिकाः वालस्ट्रीट्-व्यापारिणः अस्य पुनर्उत्थानस्य दौरस्य स्थायित्वे विश्वासं कुर्वन्ति
गोल्डमैन् सैच्स् समूहेन उक्तं यत् चीनस्य विपण्यस्य एतां तरङ्गं त्यक्त्वा निवेशकाः अधिकाधिकं आतङ्कं अनुभवन्ति, निवेशकाः च अधिकाधिकं निष्कर्षं गृह्णन्ति इति दृश्यते यत् -वर्तमानसभा 'सम्भवतः अस्मिन् समये न शाम्यति'।,"अहं वास्तवमेव मन्ये चीनदेशस्य स्टॉक्स् कृते एषः समयः भिन्नः अस्ति।"
गोल्डमैन् सैक्सस्य आँकडानि दर्शयन्ति यत् केवलं मंगलवासरे गोल्डमैन् सैक्सस्य प्रमुखदलालीव्यापारेण मार्च २०२१ तः चीनीयस्य स्टॉकस्य बृहत्तमस्य एकदिवसीयस्य शुद्धक्रयणस्य अभिलेखः निर्मितः ।विगतदशके चीनीयस्य स्टॉकस्य द्वितीयः बृहत्तमः शुद्धक्रयणः अपि अभवत्
बार्क्लेज-विश्लेषकाः एकस्मिन् प्रतिवेदने अवदन् यत् चीनस्य प्रोत्साहन-उपायाः वर्षद्वयेन अन्तः देशस्य सकल-घरेलु-उत्पादस्य (gdp) पूर्ण-प्रतिशत-बिन्दुं योजयितुं शक्नुवन्ति, यतः तेषां मतं यत् योजनायां दर्शयति यत् चीनदेशः अधुना "संरचनात्मक-विषयेषु गम्भीरः" अस्ति
मोर्गन स्टैन्ले इत्यस्य भविष्यवाणी अस्ति यत् सीएसआई ३०० सूचकाङ्के अद्यापि १०% वृद्धेः स्थानं वर्तते ।
ब्लूमबर्ग् इत्यस्य सर्वेक्षणस्य अनुसारं .अस्मिन् सप्ताहे सर्वेक्षणं कृतेषु १२ वालस्ट्रीट्-निवेशकानां मध्ये अष्टौ मन्यन्ते यत् चीन-देशस्य स्टॉक्-मध्ये दीर्घकालीन-पुनः-उत्थानस्य अधुना मोक्षबिन्दुः भविष्यति ।
तदतिरिक्तं आशावादी निवेशकाः अधुना चीनीयप्रौद्योगिकी-समूहान् स्वस्य प्रथमपरिचयरूपेण मन्यन्ते, यदा तु अस्य पुनरुत्थानस्य दौरस्य पूर्वं वालस्ट्रीट् अधिक-रक्षात्मक-समूहान् चयनं कर्तुं प्राधान्यं दत्तवान्, यत् दर्शयति यत् चीनीय-विपण्ये वाल-स्ट्रीट्-संस्थायाः विश्वासः महत्त्वपूर्णतया सुधरितः अस्ति
अर्थव्यवस्थायाः समर्थनार्थं चीनस्य दृढनिश्चयं विपण्यं पश्यति
स्ट्रेट्स इन्वेस्टमेण्ट् मैनेजमेण्ट् सिङ्गापुरस्य मुख्यकार्यकारी मनीष भार्गवः अवदत् यत्, "अद्यतनं पोलिट्ब्यूरो वक्तव्यं मारियो द्राघी इत्यस्य 'यत्किमपि आवश्यकम्' इति भाषणस्य सदृशम् अस्ति, यत् एकदशकपूर्वं,अर्थव्यवस्थायाः समर्थनार्थं दृढसंकल्पं बोधयति स्म。”
२०१२ तमस्य वर्षस्य जुलैमासे यूरोक्षेत्रस्य गहनऋणसंकटस्य पृष्ठभूमितः तदा एव यूरोपीयकेन्द्रीयबैङ्कस्य अध्यक्षपदं स्वीकृतवान् द्राघी वैश्विककेन्द्रीयबैङ्कानां इतिहासे त्रयः प्रसिद्धाः शब्दाः किं भवितुम् अर्हन्ति इति उक्तवान् "यत्किमपि भवति" "सर्वथा)" इति प्रतिज्ञां कृतवान् तथा च ईसीबी सर्वथा स्वस्य जनादेशस्य अन्तः यूरो-रूप्यकस्य स्थिरतां निर्वाहयिष्यति इति प्रतिज्ञां कृतवान् ।
भार्गवः अपि अवदत् यत् - "अस्मिन् समये चीनदेशस्य स्टॉक्स् इत्यस्य वृद्धिः अतीव प्रबलः अभवत्।"
लोम्बार्ड ओडियर सिङ्गापुर लिमिटेड् इत्यस्य वरिष्ठः स्थूलरणनीतिज्ञः होमिन् ली इत्यनेन उक्तं यत्, "पोलिट्ब्यूरो इत्यस्य संचारः, तस्य प्रति बाजारस्य सकारात्मकप्रतिक्रिया च सूचयति यत् चीनसर्वकारेण राजकोषनीतिः, अचलसम्पत् उद्योगस्य स्थिरतायाः च विषये तुल्यरूपेण सशक्तं अग्रे मार्गदर्शनं पारितम् अस्ति,चीनस्य शक्तिविषये मन्दगतदृष्टिकोणानां प्रतिकारार्थं उपक्रमं गृह्यताम्。”
चीनदेशः अधिकानि वित्तपरिपाटानि करिष्यति इति सट्टेबाजीं कुर्वन्तः निवेशकाः क्रयणं निरन्तरं करिष्यन्ति, यस्य अर्थः अस्ति यत् चीनीयस्य स्टॉक्स् इत्यस्य वृद्धिः निरन्तरं भविष्यति इति सः अजोडत्।