2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सेप्टेम्बर् दिनाङ्के शाङ्घाई-स्टॉक-एक्सचेंज-मध्ये स्टॉक-व्यापारे असामान्यताः अभवन्, व्यवहारस्य पुष्टिः च मन्दः आसीत् । केचन निवेशकाः तस्मिन् दिने विपण्यस्य बन्दीकरणानन्तरं वा रात्रौ विलम्बेन अपि आदेशानां व्यापारः भवति इति अवदन् ।
अस्मिन् विषये एकः दलाली-व्यक्तिः सिक्योरिटीज-टाइम्स्-पत्रिकायाः संवाददात्रे अवदत् यत् स्टॉक्-आदेशाः मूलतः दिने तत्क्षणमेव निष्पादिताः भवन्ति, परन्तु निवेशकानां खातेषु प्रतिक्रियाः विलम्बिताः भवन्ति विभिन्नेषु दलालीप्रणालीषु भिन्नाः प्रतिक्रियावेगाः भवन्ति, यत् निवेशकाः भिन्नक्रमेण पुष्टिकरणसूचनाः प्राप्नुवन्ति इति कारणमपि अस्ति ।
सामान्यपरिस्थितौ निवेशकः आदेशं दत्तवान् ततः परं व्यापारव्यवस्था शीघ्रमेव लेनदेनस्य पुष्टिं करिष्यति तथा च तत्कालं प्रतिक्रियां दास्यति तथापि २७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-मध्ये केषाञ्चन स्टॉक्-व्यवहारस्य पुष्टौ विलम्बः अभवत्
सः व्यक्तिः अपि अवदत् यत् २७ सितम्बर् दिनाङ्के व्यापारस्य स्थितिः आगामिसोमवासरे स्टॉकव्यापारं प्रभावितं न करिष्यति।
२७ सेप्टेम्बर् दिनाङ्के विपण्यस्य उद्घाटनानन्तरं बहवः निवेशकाः अवदन् यत् व्यापारिकसॉफ्टवेयरस्य विकारः अभवत् । बहुविधं दलालीबाजारसॉफ्टवेयरं दर्शितवान् यत् शङ्घाई-शेयर-बजार-व्यापार-व्यवस्थायां विलम्बः अथवा स्थगितता अपि अभवत् । प्रातः ११ वादने शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः वक्तव्यं प्रकाशितं यत्, तत्सम्बद्धकारणानां अन्वेषणं कुर्वन् अस्ति । ११:१३ वादनात् आरभ्य शङ्घाई-समष्टिसूचकाङ्के क्रमेण पुनः उतार-चढावः आरब्धः ।
तस्मिन् एव दिने सायंकाले शङ्घाई-स्टॉक-एक्सचेंजः पुनः प्रतिक्रियाम् अददात् यत् दिवसस्य उद्घाटनानन्तरं शङ्घाई-स्टॉक-एक्सचेंजस्य स्टॉक-बोल-व्यवहारेषु मन्द-व्यवहार-पुष्टिकरणस्य असामान्य-स्थितिः अभवत्, येन व्यवहारः प्रभावितः अभवत् निपटानानन्तरं क्रमेण ११:१३ वादने स्टॉक् बोलीव्यवहारः पुनः आरब्धः । अस्याः असामान्यस्थितेः घटनायाः कृते अयं विनिमयः गभीरं क्षमायाचनां करोति। पूर्वप्रतिवेदनानि क्लिक् कर्तुं शक्यन्ते: अधुना एव! शङ्घाई-स्टॉक-एक्सचेंजः क्षमायाचनां करोति!