समाचारं

३५० अरब युआन् इत्यस्य महती वृद्धिः, "डिप् हन्टिङ्ग्" निधिः च प्रतीक्षां कर्तुं न शक्नोति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे ए-शेयर-विपण्ये आनन्ददायकः उदयः अभवत् । ज्ञातव्यं यत् केवलं ४ दिवसेषु एव ५३ अरब युआन-अधिकं धनं ए-शेयर-ईटीएफ-मध्ये स्थानानि वर्धितवती । उदयेन आनयितविस्तारेण सह मिलित्वा ए-शेयर-ईटीएफ-परिमाणे प्रायः ३५० अरब-युआन्-रूप्यकाणां वृद्धिः अभवत् ।

व्यापक-आधारित-सूचकाङ्क-ईटीएफ-इत्यस्य परिमाणं महतीं वर्धितम् अस्ति

अस्मिन् सप्ताहे, वृद्धि उद्यमबाजारस्य तथा विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य सूचकाङ्कस्य निरीक्षणं कुर्वतां सम्बन्धित-ईटीएफ-मध्ये, ई-निधि-एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य १०० वर्धित-रणनीति-ईटीएफ-इत्यस्य, यस्य सर्वाधिकं वृद्धिः अस्ति, तस्य साप्ताहिक-वृद्धिः ३७.०९% अस्ति, तथा च the bank of china securities growth enterprise market etf and china merchants growth enterprise market large cap etf इत्यस्य साप्ताहिकवृद्धिः 30% तः अधिका अस्ति । गौणविपण्ये लेनदेनमूल्यं कोषस्य शुद्धमूल्यात् महत्त्वपूर्णतया विचलितम् अस्ति, प्रीमियमदरः च उच्चः एव अस्ति । ping an gem etf तथा penghua gem 50 etf इत्येतयोः मध्ये २५% अधिकं वृद्धिः अभवत् ।

उद्योगविषयाणां दृष्ट्या उपभोक्तृक्षेत्रे सर्वाधिकं पुनः उछालः अभवत्, यत्र चीनव्यापारिणः चीनप्रतिभूति खाद्यपेयउद्योगस्य ईटीएफ, पेङ्गहुआ चीनप्रतिभूतिवाइन ईटीएफ, हार्वेस्ट् चाइना प्रतिभूतिप्रमुख उपभोक्तृ ईटीएफ च सर्वेषु २९% अधिकं साप्ताहिकलाभः अभवत्

तदनन्तरं दलाली ईटीएफ-इत्यनेन वृषभ-बाजारस्य "ध्वजवाहक"-दलाल-क्षेत्रं सामूहिकरूपेण विस्फोटितम्, अस्मिन् सप्ताहे अनेके दलाली-ईटीएफ-इत्येतत् २६% अधिकं वर्धितम् अचलसम्पत्सम्बद्धाः ईटीएफ-संस्थाः निकटतया अनुसृताः, येषु बहवः २५% अधिकं वर्धिताः । तदतिरिक्तं अनेके नूतनाः ऊर्जा, सङ्गणकः, औषधसम्बद्धाः ईटीएफ-संस्थाः २०% अधिकं वृद्धिं अनुभवन्ति ।

यथा यथा सूचकाङ्कः तीव्रगत्या पुनः उत्थापितः तथा तथा निवेशकानां भावना द्रुतगत्या तापिता । अस्य सप्ताहस्य अन्तिमचतुर्णां व्यापारदिनेषु (सितम्बर् २४ तः सितम्बर् २७ पर्यन्तं) ए-शेयर ईटीएफ-इत्यस्य शुद्धप्रवाहः प्रायः ५३.४ अरब युआन् अभवत् । निधिवृद्ध्या आनितपरिमाणवृद्धिं योजयित्वा ए-शेयर-ईटीएफ-परिमाणस्य विस्तारः प्रायः ३५० अरब-युआन्-रूपेण अभवत्

ज्ञातव्यं यत् निवेशकाः मुख्यतया व्यापक-आधारित-सूचकाङ्क-ईटीएफ-मध्ये स्वस्थानं वर्धयन्ति, विशेषतः सीएसआई ३०० तथा सीएसआई १००० सम्बद्धेषु ईटीएफ-मध्ये । अस्मिन् सप्ताहे हुआताई-बेरी सीएसआई ३०० ईटीएफ इत्यस्य शुद्धप्रवाहः २०.१६४ अरब युआन्, ई फण्ड् सीएसआई ३०० ईटीएफ इत्यस्य शुद्धप्रवाहः ६.९४ अरब युआन्, चीनएएमसी सीएसआई ३०० ईटीएफ तथा हार्वेस्ट् सीएसआई ३०० ईटीएफ इत्यस्य कुलशुद्धप्रवाहः २.९ अरब युआन् अभवत् . चीन दक्षिणीयसंपत्तिप्रबन्धनम्, चीनसंपत्तिप्रबन्धनम्, जीएफ निधिस्य सीएसआई १००० ईटीएफ इत्येतयोः कुलशुद्धप्रवाहः १०.२ अरब युआन् अभवत् ।

उद्योगानां दृष्ट्या अस्मिन् सप्ताहे अचलसम्पत्, उपभोक्तृ, लाभांश ईटीएफ च सर्वाधिकं स्थानानि प्राप्तवन्तः चीन दक्षिणी सीएसआई ऑल-शेयर रियल एस्टेट ईटीएफ तथा चीन यूनिवर्सल सीएसआई उपभोक्तृ प्रमुख ईटीएफ इत्येतयोः शुद्धप्रवाहः 40 कोटि युआन् यावत् अभवत्।

उपभोगस्य, स्थावरजङ्गमस्य, लाभांशस्य इत्यादीनां क्षेत्राणां विषये संस्थाः आशावादीः सन्ति

युडे इन्वेस्टमेण्ट् इत्यनेन उक्तं यत् मूलतः तलक्षेत्रस्य पुष्टिः कृता अस्ति। नीतीनां संकुलस्य विमोचनेन नीतिनिर्धारणं प्रकाशितं भवति इति विश्वासः अस्ति यत् तदनन्तरं विशिष्टनीतीनां प्रवर्तनेन कार्यान्वयनेन च आर्थिकआधारस्य दृढसमर्थनं भविष्यति तथा च निवेशकानां विश्वासः वर्धते। पूर्वं निराशावादस्य मध्यं बहवः उच्चगुणवत्तायुक्ताः कम्पनीः न्यूनमूल्याङ्किताः आसन्, केषाञ्चन उद्योगनेतृणां मूल्याङ्कनं ऐतिहासिकदृष्ट्या न्यूनस्तरस्य आसीत् अल्पकालीनरूपेण विदेशीयपूञ्जीप्रवाहः, संस्थागतपुनर्पूरणं, स्थितिसमायोजनं च विपण्यस्य मुख्यानि चालकशक्तयः सन्ति ।

हालस्य आवंटनदिशायाः विषये युडे इन्वेस्टमेण्ट् इत्यस्य मतं यत् वर्तमानकाले मूल्याङ्कनपुनर्स्थापनेन सह बीटाबाजारस्य प्रथमतरङ्गे मार्केट् अस्ति, तथा च उच्चगुणवत्तायुक्ताः अग्रणीः स्टॉकाः येषां न्यूनमूल्याङ्कनं गम्भीररूपेण अतिविक्रयणं च भवति, ते अस्मिन् क्षणे वृद्धिशीलपूञ्जीविनियोगस्य सर्वाधिकं सम्भाव्यमाना अस्ति, उपभोगेन सह, procyclical financial real estate मुख्यं केन्द्रबिन्दुः अस्ति।

चीनजीवनसुरक्षाकोषस्य मतं यत् तृतीयत्रिमासे विपण्यस्य तलस्य अनन्तरं समग्रविनियोगः व्यय-प्रभावी अस्ति। परन्तु अस्माभिः अद्यापि संरचितविपण्ये ध्यानं दातव्यं प्रथमं विस्तारनीतीनां उत्प्रेरकत्वेन अतिविक्रयितक्षेत्राणां लाभः अपेक्षितः अस्ति तथा च रियल एस्टेट श्रृङ्खलाः न्यूनाः अस्थिराः च सन्ति, जुलाईतः शङ्घाई तथा शेन्झेन् 300 सूचकाङ्कस्य उत्तोलनेन सह वयं कोयला, उपयोगिता इत्यादिषु उच्च-लाभांश-उद्योगेषु ध्यानं दातुं शक्नुमः , तथा संचालकाः तृतीयम्, विदेशेषु अर्थव्यवस्थानां कृते मृदु-अवरोहणस्य अपेक्षा वर्धिता अस्ति, तथा च व्याज-संवेदनशील-क्षेत्राणां पुनर्प्राप्तिः मम देशस्य निर्यात-माङ्गं चालयिष्यति इति अपेक्षा अस्ति यत् सम्बन्धित-उद्योगाः विद्युत्-उपकरणानाम्, यांत्रिक-उपकरणानाम्, लघु-उद्योगस्य इत्यादिषु केन्द्रीभूता भवितुम् अर्हन्ति | .

icbc credit suisse fund इत्यनेन उक्तं यत् नीतेः बाजारविश्वासं पुनः स्थापयितुं सकारात्मकं महत्त्वं वर्तते। भविष्ये वित्तनीतेः विस्तारः स्थायित्वं च, अचलसम्पत्-विमोचननीतीनां कार्यान्वयनस्य वास्तविकप्रभावाः च अवलोकितव्याः सन्ति