2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकदा "लक्ष्यं प्रथमं १० कोटिः करणीयः" तदा निःसंदेहं जनान् लाभार्थस्य भावः दास्यति, अपि च धनं प्राप्तुं एकमात्रं लक्ष्यं इति अपि गणयितुं शक्नोति, लक्ष्यं प्राप्तुं च रोगिणः ताङ्ग भिक्षुमांसरूपेण व्यवहारं कर्तुं शक्नोति
"भवतः स्थानीयक्षेत्रं दमनार्थं देशस्य सर्वेषु भागेषु वायुमार्गेण गुइयांग्-अस्पतालं प्रारब्धम् अस्ति, लक्ष्यं च प्रथमं १० कोटि-रूप्यकाणि अर्जयितुं वर्तते!" . समाचारानुसारं गुइयाङ्गनगरपालिकास्वास्थ्यब्यूरो इत्यस्य चिकित्साकार्यविभागस्य सुश्री पाङ्ग इत्यस्याः कथनमस्ति यत् “सिन्जुक्सिन्घे गुइयांग् हॉस्पिटल” ब्यूरो इत्यस्य पर्यवेक्षणसूचौ नास्ति तथा च ब्यूरो इत्यनेन एतस्याः चिकित्सासंस्थायाः अनुमोदनं न कृतम्।
"लक्ष्यं प्रथमं 100 मिलियनं अर्जयितुं", स्वरः लघुः नास्ति, जनाः चिन्तयितुं न शक्नुवन्ति यत् एतत् चिकित्सालयं कुतः आगच्छति? किं विचित्रं यत् यद्यपि सार्वजनिकरूपेण प्रदर्शिताः बैनराः, उद्घाटनसमये कर्मचारिभिः उद्घोषिताः नाराः च सर्वे चिकित्सालयः इति दावान् कुर्वन्ति स्म तथापि नियामकविभागस्य कर्मचारिणः तस्य अनुमोदनं न कृतवन्तः इति उक्तवन्तः, "वीडियोमध्ये यत् स्थानं सौन्दर्यं भवेत्" इति च अवदन् संस्था वा चिकित्सालयः वा।"
सौन्दर्यसंस्था वा चिकित्सालयः वा अस्ति चेदपि अभ्यासं कर्तुं पूर्वं अनुमोदनं, पञ्जीकरणं, अन्यप्रक्रियाः च गन्तव्यम् । यदि वास्तवमेव चिकित्सालयस्य नाम्ना सौन्दर्यसंस्था वा चिकित्सालयः वा अस्ति तर्हि तस्य मिथ्याविज्ञापनस्य, जनभ्रमणस्य च शङ्का भवति।
यदि चिकित्सासौन्दर्यसेवाः प्रदातुं लाभार्थी व्यापारिकसंस्था अस्ति तर्हि व्यावसायिकचर्चासु व्यावसायिकलक्ष्याणि निर्धारयितुं किमपि दोषः नास्ति। परन्तु जनधारणायां चिकित्सालयाः एतादृशाः न भवितुम् अर्हन्ति । सार्वजनिकचिकित्सालयानि वा निजीचिकित्सालयानि वा इति न कृत्वा, जनसमूहस्य दृष्टौ ते स्थानानि सन्ति यत्र रोगानाम् उपचारः भवति, प्राणानां रक्षणं च भवति, तथा च अभ्यासकारिणः प्राणरक्षणस्य, क्षतिग्रस्तानां चिकित्सायाः च उत्तरदायी भवन्ति एकदा "लक्ष्यं प्रथमं १० कोटिः करणीयः" तदा निःसंदेहं जनान् लाभार्थिनः भावः दास्यति, अपि च धनं प्राप्तुं एकमात्रं लक्ष्यं इति अपि गणयितुं शक्नोति, लक्ष्यं प्राप्तुं च रोगिणां ताङ्ग भिक्षुमांसरूपेण व्यवहारं कर्तुं शक्नोति
यथा, कुन्शान् होङ्गकियाओ-अस्पताले वैद्याः रोगिणः ७,००० युआन् यावत् व्ययस्य अनुमतिं दातुं प्रवृत्ताः इति मीडिया-माध्यमेन उजागरितम् । स्थानीयस्वास्थ्यआयोगेन सूचना जारीकृत्य उक्तं यत् अन्वेषणानन्तरं चिकित्सालये प्रासंगिकनिदानचिकित्साविनियमानाम् अनुपालनं न कृत्वा, आवश्यकतानुसारं चिकित्सा अभिलेखान् न पूरयितुं, जीवाणुनाशकौषधानां अनियमितरूपेण प्रयोगः च इति शङ्का अस्ति। सः अपि अवदत् यत् – “चिकित्सासंस्थानां प्रबन्धनं तीव्रं कुर्वन्तु, जनानां स्वास्थ्याधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं कुर्वन्तु” इति ।यद्यपि लाभस्य विषये सर्वं विस्मृत्य धनं प्रथमस्थाने स्थापयन्तः जनानां एकान्तप्रकरणः अस्ति तथापि जनसमूहे अस्य मनोवैज्ञानिकः प्रभावः अतीव प्रबलः अस्ति, चिकित्सासंस्थानां प्रतिबिम्बं च महतीं कलङ्कं कृतवान्
"चिकित्सासंस्थानां प्रबन्धनविनियमाः" स्पष्टतया उक्ताः यत् "चिकित्सासंस्थानां उद्देश्यं जीवनरक्षणं, क्षतिग्रस्तानां चिकित्सा, रोगानाम् निवारणं चिकित्सा च, नागरिकानां स्वास्थ्यसेवा च भवति यद्यपि चिकित्सासंस्थायाः किमपि रूपं न भवतु चिकित्सासंस्था एतत् प्रयोजनं विस्मर्तुं शक्नोति, लाभस्य अनुसरणं न केवलं मूलभूतनैतिकसिद्धान्तानां उल्लङ्घनं करोति, अपितु कानूनविनियमानाम् उल्लङ्घनस्य मूल्यं दातुं शक्नोति।
वस्तुतः सर्वाणि चिकित्सा-स्वास्थ्य-संस्थानि अलाभानि न भवन्ति । मूलभूतचिकित्सासेवास्वास्थ्यप्रवर्धनकानूने निर्धारितं यत् चिकित्सास्वास्थ्यसेवाव्यवस्था मुख्यशरीररूपेण गैरलाभकारीचिकित्सास्वास्थ्यसंस्थानां पूरकरूपेण च लाभार्थचिकित्सास्वास्थ्यसंस्थानां पालनं करिष्यति। सामाजिकशक्तयः अलाभकारी अथवा लाभार्थी चिकित्सा-स्वास्थ्य-संस्थाः स्थापयितुं चयनं कर्तुं शक्नुवन्ति । अतः केवलं यतोहि केचन चिकित्सासंस्थाः धनस्य दृष्टौ सन्ति, तेषां आलोचना च कृता, अतः वयं लाभार्थी चिकित्सा-स्वास्थ्य-संस्थानां सकारात्मकं महत्त्वं सम्पूर्णतया न नकारयितुं शक्नुमः |.लाभार्थिनः वा अलाभार्थिनः वा इति न कृत्वा चिकित्सास्वास्थ्यसंस्थाः एकवारं व्यभिचारं कृत्वा परिणामाः अनन्ताः भविष्यन्ति।
"xinjuxinghe guiyang hospital" इत्यस्य विशिष्टं, संवाददातृसाक्षात्कारस्य प्रतिक्रियायाः अतिरिक्तं, प्रासंगिकस्थानीयविभागैः अपि अन्वेषणे हस्तक्षेपः करणीयः यत् तेषां यथार्थपरिचयः, किमपि दुराचारः अभवत् वा इति ज्ञातुं, जनसामान्यं व्याख्यानं च दातव्यम्। सर्वथापि यत् "चिकित्सालयं" उद्घाटितमात्रेण "प्रथमं १० कोटिं कर्तुं" प्रस्तावति, तत् प्रथमं रोगिणां चिकित्सां कर्तव्यम् ।