समाचारं

वित्तीयपरिवेक्षणस्य राज्यप्रशासनम् : बाजारस्य कृते वास्तविकरोगीपुञ्जस्य संवर्धनम्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता सुओ हन्क्सुए बीजिंगतः वृत्तान्तं दत्तवान्

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के राज्यपरिषदः नियमितनीति-विवरण-समारोहे राज्य-वित्तीय-पर्यवेक्षण-प्रशासनस्य व्यक्तिगत-बीमा-पर्यवेक्षण-विभागस्य निदेशकः लुओ यान्जुन् इत्यनेन प्रकटितं यत्, “दीर्घकालीन-स्टॉक-निर्वाहार्थं वयं बीमा-संस्थानां व्याप्तिम् विस्तारयिष्यामः निजीप्रतिभूतिनिवेशकोषं स्थापयित्वा निवेशपायलटपरियोजनानि, अन्येषां च समर्थनं योग्यबीमासंस्थाः पायलट्मध्ये भागं गृह्णन्ति तथा च पूंजीबाजारे निवेशं निरन्तरं वर्धयिष्यन्ति।”.

वर्तमान समये बीमानिधिनां दीर्घकालीन इक्विटी निवेशः २.८ खरब युआन् अस्ति, तथा च स्टॉक्स् तथा स्टॉक् निधिषु निवेशः ३.३ खरब युआन् अधिकः अस्ति

तदतिरिक्तं राज्यपरिषदः अनुमोदनेन राज्यवित्तीयनिरीक्षणप्रशासनेन निजीप्रतिभूतिनिवेशनिधिस्थापनेन दीर्घकालीनस्टॉकनिवेशपायलटपरियोजनानां निर्वाहार्थं बीमासंस्थानां प्रचारः कृतः अस्ति।

प्रमुखराष्ट्रीयरणनीतिषु समर्थनं कुर्वन्तु

बीमानिधिः तुल्यकालिकरूपेण विशिष्टः मध्यमदीर्घकालीननिधिः भवति । अन्तिमेषु वर्षेषु वित्तीयनिरीक्षणस्य राज्यप्रशासनेन बीमानिधिनाम् उपयोगस्य विपण्य-उन्मुखं सुधारं गभीरं कृत्वा, विपण्यजीवनशक्तिं वर्धयितुं, दीर्घकालीन-बृहत्-परिमाणेन, स्थिर-स्रोतानां लाभं गृहीत्वा विविध-प्रदानार्थं बीमा-निधि-समर्थनं च निरन्तरं कृतम् अस्ति वास्तविक अर्थव्यवस्थायाः वित्तपोषणसेवाः। अस्मिन् वर्षे अगस्तमासस्य अन्ते यावत् प्रयुक्तानां बीमानिधिनां शेषं ३१.८ खरब युआन् आसीत्, यत् वर्षे वर्षे १०.४% वृद्धिः अभवत् बीमा उद्योगेन ऋण, इक्विटी इत्यादिभिः साधनैः २८.८ खरबं वित्तीयसमर्थनं कृतम् युआन् इति वर्षे वर्षे १२.२% वृद्धिः अभवत् ।

उपर्युक्ते ब्रीफिंग्-समारोहे लुओ यान्जुन् उपस्थितैः पत्रकारैः सह अवदत् यत् - "अस्माकं आवश्यकता अस्ति यत् उद्योगस्य निवेशदर्शनं विवेकपूर्णं स्थिरं च भवतु, तथा च दीर्घकालीननिवेशं मूल्यनिवेशं च सक्रियरूपेण कर्तुं शक्नोति।

सा मन्यते यत् बीमानिधिः मुख्यतया नीतिदायित्वात् निर्मितविविधभण्डारतः आगच्छति । "गतवर्षेषु वयं व्याजदरसञ्चारस्य दायित्वव्ययसमायोजनतन्त्राणि च स्थापितवन्तः, सुधारितवन्तः च, बीमाकम्पनीभ्यः सम्पत्ति-देयता-सम्बन्धं सुदृढं कर्तुं आग्रहं कृतवन्तः, तथा च पार-बाजार-पार-चक्र-निवेश-प्रबन्धन-क्षमतासु सुधारं निरन्तरं कुर्वन्ति। अगस्त-मासस्य अन्ते, बीमानिधिः बाण्ड्, बैंकनिक्षेपः अन्यप्रकारस्य च स्थिर-आयस्य आवंटनं कृतम् आसीत् श्रेण्यां सम्पत्तिः 21 खरब-युआन्-अधिकं भवति, तथा च इक्विटी-सम्पत्तयः यथा स्टॉक्, प्रतिभूति-निवेश-निधिः, असूचीकृत-निगम-इक्विटी-इत्यादीनि च 6 खरब-युआन्-अधिकं भवति वर्गाः स्थिराः सन्तुलिताः च भवन्ति, समग्रं जोखिमं च नियन्त्रणीयं भवति” इति ।

तदतिरिक्तं वित्तीयपरिवेक्षणस्य राज्यप्रशासनं विविधपद्धत्या प्रमुखराष्ट्रीयरणनीतयः, प्रमुखक्षेत्राणि, प्रमुखपरियोजनानि च सेवितुं बीमानिधिषु समर्थनं करोति।

बीमानिधिनां निवेशपद्धतयः तुल्यकालिकरूपेण विविधाः सन्ति, यत्र बाण्ड्, स्टॉक्, प्रतिभूतिनिवेशकोषः, बीमासम्पत्त्याः प्रबन्धनस्य उत्पादाः, न्यासयोजनाः, असूचीकृतनिगमइक्विटी, सार्वजनिकमूलसंरचनाप्रतिभूतिनिवेशनिधिः इत्यादयः सन्ति

लुओ यान्जुन् प्रमुखराष्ट्रीयरणनीतिककार्येषु बीमानिधिनां योगदानं सूचीबद्धवान् यत् "प्रमुखराष्ट्रीयरणनीतिषु सेवां कर्तुं दृष्ट्या, याङ्गत्से नदी आर्थिकमेखलायाः विकासाय समर्थनं कुर्वन् बीमासंपत्तिप्रबन्धनोत्पादानाम् बीमानिजी इक्विटीनिधिनाञ्च पञ्जीकृतपरिमाणं १.७ खरब युआन, तथा बीजिंग-तियानजिन्-हेबेई इत्यस्य समन्वितविकासस्य समर्थनस्य पंजीकृतपरिमाणं परिमाणं प्रायः ७५० अरब युआन् अस्ति, तथा च गुआंगडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर खाड़ीक्षेत्रस्य निर्माणस्य समर्थनस्य उत्पादानाम् पंजीकृतपरिमाणं दृष्ट्या ४३० अरब युआन् अधिकं भवति प्रौद्योगिकी नवीनतायाः समर्थनस्य, बीमानिधिः सूचीकृतकम्पनी-समूहानां, प्रत्यक्ष-इक्विटी-निवेशस्य, उद्यम-पूञ्जी-निधिना, निजी-इक्विटी-निधिनाम् इत्यादीनां माध्यमेन जनसामान्यं प्रति प्रदत्तं भवति प्रौद्योगिकी-कम्पनीभिः 600 अरब-युआन-अधिकं निवेशः कृतः अस्ति जलसंरक्षणं, जलपरिवहनं, राजमार्गं, रसदं च इत्यादीनां आधारभूतसंरचनापरियोजनानां वित्तपोषणं, राजमार्गेषु, मेट्रोनिर्माणं, शीतशृङ्खलारसदं, विमानपरिवहनम् इत्यादिषु क्षेत्रेषु निवेशः कृतः अस्ति

सच्चा धैर्यपूर्ण पूंजी संवर्धयतु

बीमानिधिः पूंजीबाजारस्य स्थिरविकासाय सक्रियरूपेण समर्थनं करिष्यति।

लुओ यान्जुन् उपस्थितानां पत्रकारैः सह अवदत् यत् "बीमानिधिषु स्वाभाविकतया रोगीपुञ्जस्य गुणाः सन्ति।"

अन्तिमेषु वर्षेषु चीनदेशेन क्रमशः नियामकनीतीनां श्रृङ्खला जारीकृता, यत्र बीमानिधिः सार्वजनिकमूलसंरचनाप्रतिभूतिनिवेशकोषेषु निवेशं कर्तुं शक्नोति, वित्तीयइक्विटीनिवेशस्य उद्योगव्याप्तिम् रद्दं करोति, एकस्मिन् उद्यमपुञ्जकोषे निवेशस्य परिमाणस्य प्रतिबन्धान् रद्दं करोति, तथा च मूल्यनिवेशकरूपेण स्वस्य भूमिकां कर्तुं बीमाकम्पनीनां समर्थनं तथा च प्रत्यक्षवित्तपोषणस्य अनुपातं वर्धयितुं सहायतार्थं संस्थागतनिवेशकानां भूमिका।

अधुना यावत् बीमानिधिनां दीर्घकालीन इक्विटीनिवेशः २.८ खरब युआन् यावत् अभवत्, स्टॉक्स् तथा स्टॉक् निधिषु निवेशः ३.३ खरब युआन् अतिक्रान्तवान्

लुओ यान्जुन् इत्यनेन उक्तं यत्, "अग्रे चरणे वयं बीमानिधिनां उपयोगाय नियामकनीतीनां अनुकूलनं निरन्तरं करिष्यामः, बीमाकम्पनीनां आन्तरिकदीर्घचक्रमूल्यांकनतन्त्रेषु सुधारं कर्तुं मार्गदर्शनं करिष्यामः, सामरिक-उदयमान-उद्योगेषु निवेशं वर्धयिष्यामः, उन्नत-निर्माणं, नवीन-अन्तर्-संरचना च अन्ये च क्षेत्राणि, अधिकं च नूतनानां उत्पादकशक्तीनां विकासस्य सम्यक् सेवां कुर्वन्तु।”

८ सितम्बर् दिनाङ्के राज्यपरिषद् "बीमा-उद्योगस्य पर्यवेक्षणस्य सुदृढीकरणस्य, जोखिमस्य निवारणस्य, उच्चगुणवत्ता-विकासस्य च प्रवर्धनस्य विषये अनेकाः मताः" (अतः परं "कतिपयमताः" इति उच्यन्ते) जारीकृतवन्तः, येषु मार्गदर्शकविचारधारा, मुख्यसिद्धान्ताः,... बीमा उद्योगस्य उच्चगुणवत्ताविकासलक्ष्याणां प्रवर्धनार्थं सिद्धान्ताः। "कतिपयमताः" प्रस्तावन्ति यत् २०२९ तमवर्षपर्यन्तं बीमाउद्योगस्य कृते उच्चगुणवत्तायुक्तं विकासरूपरेखा प्रारम्भे निरन्तरं विस्तारितं कवरेजं, अधिकाधिकव्यापकसंरक्षणं, सेवानां निरन्तरसुधारं, स्थिरं संतुलितं च सम्पत्तिविनियोगं, पर्याप्तं सॉल्वेन्सी, तथा च ध्वनिं च... प्रभावी शासनं आन्तरिकनियन्त्रणं च। २०३५ तमे वर्षे बीमा-उद्योगस्य कृते मूलतः सम्पूर्ण-विपण्य-व्यवस्था, समृद्ध-विविध-उत्पाद-सेवा, वैज्ञानिक-प्रभावी-परिवेक्षणेन, सशक्त-अन्तर्राष्ट्रीय-प्रतिस्पर्धायाः च सह नूतनः परिदृश्यः निर्मितः भविष्यति

(सम्पादकः हाओ चेङ्ग समीक्षाः वू केझोङ्ग प्रूफरीडरः यान जिंगनिङ्ग्)

प्रतिवेदन/प्रतिक्रिया