राष्ट्रदिवसस्य उत्सवस्य कृते बीजिंगनगरस्य १२१ ओवरपासाः “त्रिविममालासु” परिणताः ।
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रीयदिवसस्य पूर्वसंध्यायां बीजिंगनगरपालिकायाः भूनिर्माणस्य हरितीकरणस्य च ब्यूरो इत्यनेन गुओमाओ सेतुः, हैडियनसेतुः, चाओयाङ्गमेन् सेतुः च समाविष्टाः १२१ ओवरपासेषु हरितीकरणस्य, रङ्गस्य च निर्माणकार्यं सम्पन्नम् अस्ति तेषां यात्राः, तथा च चीनगणराज्यस्य ७५ तमे वार्षिकोत्सवस्य प्रतीकम् अपि सन्ति स्वजन्मदिने सुन्दरं "त्रिविममाला" प्रस्तुतं कुर्वन्तु।
गुओमाओ सेतुः "त्रिविममाला" इति परिणतः अस्ति । तस्वीरं बीजिंग-भूनिर्माण-हरितीकरण-ब्यूरो-संस्थायाः सौजन्येन प्राप्तम्
१४.५ किलोमीटर् व्यासस्य पुष्पपेटिकाः अतिमार्गेषु सौन्दर्यं वर्धयन्ति
यदि नागरिकाः अद्यैव गुओमाओ-सेतुः, सिन्क्सिङ्ग्-सेतुः, मुक्सिडी-सेतुः च गतवन्तः तर्हि सेतु-रेलिंग्-उपरि स्थितैः भव्य-पुष्प-पेटिकाभिः ते निश्चितरूपेण आकृष्टाः भविष्यन्ति |. बीजिंग-नगरपालिकायाः भूदृश्य-हरितीकरण-ब्यूरो-इत्यस्य नगरीय-हरित-विभागस्य निदेशकस्य लियू मिङ्ग्क्सिङ्ग्-इत्यस्य मते अस्मिन् वर्षे नगरेण पुष्प-सेतु-परियोजना आरब्धा, यत्र पुष्पाणां उपयोगेन घुमावदार-ओवरपास-क्षेत्रस्य रूपरेखां कृत्वा त्रि-आयामी-नगरीय-मालस्य निर्माणं कृतम् सम्प्रति गुओमाओ सेतुः, मुक्सिडी सेतुः, सिन्क्सिङ्ग् सेतुः च सेतुषु १४.५ किलोमीटर् यावत् पुष्पपेटिकाः लम्बिताः सन्ति ।
गुओमाओ सेतुक्षेत्रे पूर्वपश्चिमं दक्षिणं दक्षिणं च उभयदिशि गच्छन्त्याः चतुर्दिशायाः मुख्यमार्गे सेतुनां रक्षकमार्गेषु गुलाबी हाइड्रेन्जिया अथवा रक्तपोइन्सेटिया इत्यनेन रोपिताः आयताकारपुष्पपेटिकाः दृष्टवान्, वामभागे गत्वा सम्यक् मार्गे दृश्यानि अनन्ताः आसन्। xinxingqiao district तथा muxidiqiao district इत्येतयोः पुष्पपेटिकासु उत्सवस्य बैंगनीवर्णीयं बौगेनविलिया दृश्यते । लियू मिङ्ग्क्सिङ्ग् इत्यस्य मते नगरीयपरिदृश्यस्य आवश्यकतानां पूर्णविचारस्य अतिरिक्तं वैज्ञानिकनिर्माणद्वारा अपि सुरक्षां दृढतां च सुनिश्चित्य पुष्पपेटिकाः स्थापिताः भवन्ति, यथा काठीप्रकारस्य अथवा पार्श्व-स्थापितानां रोपण-गर्तानाम् उपयोगः, सेतुना पूर्णतया निश्चयः च स्तम्भाः, धारणभित्तिः इत्यादयः ।
लम्बमानपुष्पपेटिकायुक्तः मुक्सीडीसेतुः ततोऽपि रङ्गिणी अस्ति । तस्वीरं बीजिंग-भूनिर्माण-हरितीकरण-ब्यूरो-संस्थायाः सौजन्येन प्राप्तम्
सेतुषु ग्रेकोणस्थानानि समाप्तुं ३०० ओवरपासेषु हरितीकरणपरियोजनानि कार्यान्वितुं च
राजधानीयाः उद्याननगरस्य निर्माणस्य पूर्णप्रक्षेपणेन सह नगरस्य भूनिर्माणविभागेन "द्वौ अक्षौ षट्वलयौ च" उद्याननगरस्य स्थानिकविन्यासस्य सामरिकावश्यकतानां प्रतिक्रियां दत्त्वा द्वितीयतृतीयचतुर्थयोः ३०० ओवरपासस्य कार्यान्वयनम् कार्यान्वितम् पञ्चमवलयः तथा च महत्त्वपूर्णाः संयोजकरेखाः ऊर्ध्वाधरहरितीकरणस्य त्रिविमहरितीकरणस्य च परियोजनाः। सम्प्रति हैडियनसेतुः, चाओयाङ्गमेन् सेतुः च समाविष्टानां १२१ ओवरपासानां हरितीकरणस्य, रङ्गनिर्माणस्य च कार्यं सम्पन्नम् अस्ति ।
सेतुशरीरस्य त्रिविमहरिद्रीकरणं रङ्गीकरणं च परियोजना अस्ति यत् ओवरपाससेतुशरीरे, सेतुस्तम्भाः, समीपगमने, लिङ्गक्सियाओ, चीनीगुलाबः, पञ्चपत्राणि च डिजिन् इत्यादीनि प्रबलं आरोहणक्षमता, उत्तमप्रतिरोधं, रङ्गिणः पत्राणि च युक्तानि वनस्पतयः रोपयितुं भवन्ति सेतुः, प्रवणसंरक्षणम् इत्यादयः क्षेत्राणि, सेतुशरीरे धूसरवर्णं निवारयितुं, मार्गस्थानस्य हरितदृष्टिदरं वर्णदृष्टिदरं च वर्धयितुं। यथा, हैडियन-मण्डले एरोस्पेस्-सेतुः, हुओकियिङ्ग्-सेतुः इत्यादिषु क्षेत्रेषु लिङ्गक्सियाओ-नगरं सेतुशरीरं आच्छादयित्वा गार्डरेल्-पर्यन्तं प्रसृत्य मार्गे लिङ्गक्सियाओ-पुष्पगलियारस्य नूतनं परिदृश्यं निर्मितम् अस्ति
पुष्पसेतुपरियोजना हाङ्गझौ, चेङ्गडु, शाङ्घाई इत्यादिषु नगरेषु उन्नतगुलाबपरिदृश्यनिर्माणकार्यं आकर्षयति, सेतुस्य धारायाम् पुष्पपेटिकाः लम्बयित्वा त्रिविमनगरीयमाला निर्माति
पुष्पपेटिका डार्निङ्ग परियोजना महत्त्वपूर्णमार्गेषु सेतुक्षेत्रेषु च केन्द्रीभूता अस्ति ये रोपणार्थं उपयुक्ताः न सन्ति। उदाहरणार्थं, डोङ्गचेङ्ग-मण्डलेन द्वितीय-रिंग-मार्गे अण्डिङ्ग्मेन्-सेतुतः डोङ्गझिमेन्-सेतुपर्यन्तं खण्डे गैर-मशीन-पृथक्करणक्षेत्रस्य कठोरभूमौ गुलाबपुष्पपेटिकाः स्थापिताः, येन द्वितीय-रिंग-मार्गस्य हरित-प्रदेशः समृद्धः अभवत्, "गुलाब-हारः" च डार्निङ्गः " रङ्गमार्गस्य ।
बीजिंग न्यूजस्य संवाददाता झाङ्ग लु
सम्पादक झाङ्ग कियान तथा प्रूफरीडर झांग यान्जुन