समाचारं

राष्ट्रदिवसस्य उत्सवस्य कृते बीजिंगनगरस्य १२१ ओवरपासाः “त्रिविममालासु” परिणताः ।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयदिवसस्य पूर्वसंध्यायां बीजिंगनगरपालिकायाः ​​भूनिर्माणस्य हरितीकरणस्य च ब्यूरो इत्यनेन गुओमाओ सेतुः, हैडियनसेतुः, चाओयाङ्गमेन् सेतुः च समाविष्टाः १२१ ओवरपासेषु हरितीकरणस्य, रङ्गस्य च निर्माणकार्यं सम्पन्नम् अस्ति तेषां यात्राः, तथा च चीनगणराज्यस्य ७५ तमे वार्षिकोत्सवस्य प्रतीकम् अपि सन्ति स्वजन्मदिने सुन्दरं "त्रिविममाला" प्रस्तुतं कुर्वन्तु।
गुओमाओ सेतुः "त्रिविममाला" इति परिणतः अस्ति । तस्वीरं बीजिंग-भूनिर्माण-हरितीकरण-ब्यूरो-संस्थायाः सौजन्येन प्राप्तम्
१४.५ किलोमीटर् व्यासस्य पुष्पपेटिकाः अतिमार्गेषु सौन्दर्यं वर्धयन्ति
यदि नागरिकाः अद्यैव गुओमाओ-सेतुः, सिन्क्सिङ्ग्-सेतुः, मुक्सिडी-सेतुः च गतवन्तः तर्हि सेतु-रेलिंग्-उपरि स्थितैः भव्य-पुष्प-पेटिकाभिः ते निश्चितरूपेण आकृष्टाः भविष्यन्ति |. बीजिंग-नगरपालिकायाः ​​भूदृश्य-हरितीकरण-ब्यूरो-इत्यस्य नगरीय-हरित-विभागस्य निदेशकस्य लियू मिङ्ग्क्सिङ्ग्-इत्यस्य मते अस्मिन् वर्षे नगरेण पुष्प-सेतु-परियोजना आरब्धा, यत्र पुष्पाणां उपयोगेन घुमावदार-ओवरपास-क्षेत्रस्य रूपरेखां कृत्वा त्रि-आयामी-नगरीय-मालस्य निर्माणं कृतम् सम्प्रति गुओमाओ सेतुः, मुक्सिडी सेतुः, सिन्क्सिङ्ग् सेतुः च सेतुषु १४.५ किलोमीटर् यावत् पुष्पपेटिकाः लम्बिताः सन्ति ।
गुओमाओ सेतुक्षेत्रे पूर्वपश्चिमं दक्षिणं दक्षिणं च उभयदिशि गच्छन्त्याः चतुर्दिशायाः मुख्यमार्गे सेतुनां रक्षकमार्गेषु गुलाबी हाइड्रेन्जिया अथवा रक्तपोइन्सेटिया इत्यनेन रोपिताः आयताकारपुष्पपेटिकाः दृष्टवान्, वामभागे गत्वा सम्यक् मार्गे दृश्यानि अनन्ताः आसन्। xinxingqiao district तथा ​​muxidiqiao district इत्येतयोः पुष्पपेटिकासु उत्सवस्य बैंगनीवर्णीयं बौगेनविलिया दृश्यते । लियू मिङ्ग्क्सिङ्ग् इत्यस्य मते नगरीयपरिदृश्यस्य आवश्यकतानां पूर्णविचारस्य अतिरिक्तं वैज्ञानिकनिर्माणद्वारा अपि सुरक्षां दृढतां च सुनिश्चित्य पुष्पपेटिकाः स्थापिताः भवन्ति, यथा काठीप्रकारस्य अथवा पार्श्व-स्थापितानां रोपण-गर्तानाम् उपयोगः, सेतुना पूर्णतया निश्चयः च स्तम्भाः, धारणभित्तिः इत्यादयः ।
लम्बमानपुष्पपेटिकायुक्तः मुक्सीडीसेतुः ततोऽपि रङ्गिणी अस्ति । तस्वीरं बीजिंग-भूनिर्माण-हरितीकरण-ब्यूरो-संस्थायाः सौजन्येन प्राप्तम्
सेतुषु ग्रेकोणस्थानानि समाप्तुं ३०० ओवरपासेषु हरितीकरणपरियोजनानि कार्यान्वितुं च
राजधानीयाः उद्याननगरस्य निर्माणस्य पूर्णप्रक्षेपणेन सह नगरस्य भूनिर्माणविभागेन "द्वौ अक्षौ षट्वलयौ च" उद्याननगरस्य स्थानिकविन्यासस्य सामरिकावश्यकतानां प्रतिक्रियां दत्त्वा द्वितीयतृतीयचतुर्थयोः ३०० ओवरपासस्य कार्यान्वयनम् कार्यान्वितम् पञ्चमवलयः तथा च महत्त्वपूर्णाः संयोजकरेखाः ऊर्ध्वाधरहरितीकरणस्य त्रिविमहरितीकरणस्य च परियोजनाः। सम्प्रति हैडियनसेतुः, चाओयाङ्गमेन् सेतुः च समाविष्टानां १२१ ओवरपासानां हरितीकरणस्य, रङ्गनिर्माणस्य च कार्यं सम्पन्नम् अस्ति ।
सेतुशरीरस्य त्रिविमहरिद्रीकरणं रङ्गीकरणं च परियोजना अस्ति यत् ओवरपाससेतुशरीरे, सेतुस्तम्भाः, समीपगमने, लिङ्गक्सियाओ, चीनीगुलाबः, पञ्चपत्राणि च डिजिन् इत्यादीनि प्रबलं आरोहणक्षमता, उत्तमप्रतिरोधं, रङ्गिणः पत्राणि च युक्तानि वनस्पतयः रोपयितुं भवन्ति सेतुः, प्रवणसंरक्षणम् इत्यादयः क्षेत्राणि, सेतुशरीरे धूसरवर्णं निवारयितुं, मार्गस्थानस्य हरितदृष्टिदरं वर्णदृष्टिदरं च वर्धयितुं। यथा, हैडियन-मण्डले एरोस्पेस्-सेतुः, हुओकियिङ्ग्-सेतुः इत्यादिषु क्षेत्रेषु लिङ्गक्सियाओ-नगरं सेतुशरीरं आच्छादयित्वा गार्डरेल्-पर्यन्तं प्रसृत्य मार्गे लिङ्गक्सियाओ-पुष्पगलियारस्य नूतनं परिदृश्यं निर्मितम् अस्ति
पुष्पसेतुपरियोजना हाङ्गझौ, चेङ्गडु, शाङ्घाई इत्यादिषु नगरेषु उन्नतगुलाबपरिदृश्यनिर्माणकार्यं आकर्षयति, सेतुस्य धारायाम् पुष्पपेटिकाः लम्बयित्वा त्रिविमनगरीयमाला निर्माति
पुष्पपेटिका डार्निङ्ग परियोजना महत्त्वपूर्णमार्गेषु सेतुक्षेत्रेषु च केन्द्रीभूता अस्ति ये रोपणार्थं उपयुक्ताः न सन्ति। उदाहरणार्थं, डोङ्गचेङ्ग-मण्डलेन द्वितीय-रिंग-मार्गे अण्डिङ्ग्मेन्-सेतुतः डोङ्गझिमेन्-सेतुपर्यन्तं खण्डे गैर-मशीन-पृथक्करणक्षेत्रस्य कठोरभूमौ गुलाबपुष्पपेटिकाः स्थापिताः, येन द्वितीय-रिंग-मार्गस्य हरित-प्रदेशः समृद्धः अभवत्, "गुलाब-हारः" च डार्निङ्गः " रङ्गमार्गस्य ।
बीजिंग न्यूजस्य संवाददाता झाङ्ग लु
सम्पादक झाङ्ग कियान तथा प्रूफरीडर झांग यान्जुन
प्रतिवेदन/प्रतिक्रिया