miyun zhujiawan bird watching resort उन्नतीकरणं, किङ्ग्शुई नदी पक्षिनिरीक्षणमार्गः उद्घाटितः
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवीनीकृतं कमलतडागम् ।मियुन्-मण्डलस्य बेइझुआङ्ग-नगरस्य झुजियावान्-ग्रामः मियुन्-जलाशयस्य उपरितनभागे स्थितः अस्ति, यत्र चाओहे-नदी ग्रामेण गच्छति २८ सितम्बर् दिनाङ्के अत्र मियुन्-मण्डले प्रथमः पारिस्थितिकी-पक्षि-प्रेक्षण-महोत्सवः आयोजितः, संवाददाता ज्ञातवान् यत् किङ्ग्शुई-नद्याः उपरि एकः नूतनः पारिस्थितिक-पक्षि-प्रेक्षण-मार्गः उद्घाटितः, यः प्रायः १.२ किलोमीटर्-दीर्घः अस्ति, तदर्थं च बहवः पारिस्थितिक-पक्षि-संरक्षण-सुविधाः निर्मिताः पक्षिप्रेमीभिः सह नागरिकाः पक्षिप्रेक्षणं च उत्तमं खिडकं प्रदाति।
शरदऋतुस्य आरम्भे किङ्ग्शुई-नद्याः तटे शीतलवायुः, नैमित्तिकपक्षिणां चञ्चलः च भवति । नूतनः मार्गः एकः स्निग्धः डामरमार्गः अस्ति यः पर्याप्तविस्तृतः अस्ति यत् पार्श्वे पार्श्वे गच्छन्तौ कारद्वयं स्थापयितुं शक्यते । स्वरूपम् अपि अतीव उत्तमम् अस्ति, पृष्ठभूमिरूपेण धुन्धनीलं, केन्द्रे अग्रे प्रसारितानि आकाशनीलानि, उज्ज्वलपीतानि, उज्ज्वलहरिद्राणि च वर्णरेखाः सन्ति " अन्येषु प्रत्येकं खण्डं दृश्यते, येन भवन्तः विस्तृतं जलपृष्ठं द्रष्टुं शक्नुवन्ति ।
पक्षिनीडः ।न दूरं पुरतः क्रमेण अधिकाः जनाः आसन् । केचन व्यावसायिककैमराणि धारयन्ति, केचन दूरदर्शनानि धारयन्ति, पक्षिणां लेशान् अन्विष्यन्ते । मियुन् मण्डलस्य वन्यजीवसंरक्षणस्वयंसेविकानां छायाचित्रकार्यं मार्गस्य पार्श्वे वृक्षेषु लम्बन्ते बहवः दुर्लभाः पक्षिणः यावान् शिकारस्य मृगयाम् कुर्वन्ति वा स्वपक्षिणां चोरणं कुर्वन्ति, यत् वास्तवमेव प्रियम् अस्ति। आयोजनस्थले पूर्वं उद्धारिताः १२ पक्षिणः मुक्ताः, अमूर्तसांस्कृतिकविरासतां कागदपतङ्गस्य अनुभवाः, काष्ठनिर्माणपक्षिनिर्माणं, विशेषकृषिपदार्थविपण्यं च आसीत्
झुजियावान्-ग्रामः पक्षिप्रेक्षण-उत्साहिनां मध्ये प्रसिद्धः अस्ति, दुर्लभः पक्षि-प्रेक्षण-स्थलः च अस्ति । बेइझुआङ्ग-नगरस्य उपमेयरस्य हुआङ्ग-शिकाई-इत्यस्य मते बेइझुआङ्ग-नगरं मियुन्-जलाशयस्य उपरितनभागे स्थितम् अस्ति, यत्र ८२.९५% वन-आच्छादनस्य दरः अस्ति, किङ्ग्शुई-नद्याः बेइझुआङ्ग-खण्डे नित्यं जलं भवति प्रवाहः वर्षभरि । पूर्वसांख्यिकीयानाम् अनुसारं बेइझुआङ्ग-नगरे कुलम् २१५ पक्षिजातयः अभिलेखिताः सन्ति, येषु राष्ट्रियप्रथमस्तरीयसंरक्षितपक्षिणां ६ प्रजातयः, राष्ट्रियद्वितीयस्तरीयसंरक्षितपक्षिणां ३३ प्रजातयः, नगरपालिकासंरक्षितपक्षिणां ६७ प्रजातयः च सन्ति "एतत् लघुवने एकं अद्वितीयं आलम्बनं निर्मितवान्। अनेकविधाः वन्यपक्षिणः अवलोकयितुं शक्यन्ते। अत्र वर्षभरि पक्षिणः निवसितुं शक्नुवन्ति। वस्तुतः एतत् अतीव दुर्लभम् अस्ति, बीजिंग-सामान्यविश्वविद्यालयस्य जीवनविज्ञानविद्यालयस्य उप-डीनः .
ट्रेल मार्केट।राजधानीयां महत्त्वपूर्णजलसंरक्षणक्षेत्रत्वेन मियुन्-मण्डले उत्तमाः पारिस्थितिकपर्यावरणसम्पदाः सन्ति, अनेके पक्षिणः अत्र विश्रामं कुर्वन्ति वा निवसन्ति वा क्षेत्रे पारिस्थितिकवातावरणस्य उन्नयनार्थं पक्षिणां जीवितस्य प्रवासस्य च उत्तमं पारिस्थितिकवातावरणं प्रदातुं अस्मिन् वर्षे मियुनमण्डलेन जलपक्षिसंरक्षणं निवासस्थानपुनर्स्थापनं च परियोजना आरब्धा, यया २७०,००० वर्गमीटर् अधिकं जलपक्षिसंरक्षणस्य निर्माणं भविष्यति तथा च... किङ्ग्शुई नदीयां अन्येषु क्षेत्रेषु च पक्षिणां निवासस्थानपुनर्स्थापनपरियोजनानि। झुजियावान् ग्रामः महत्त्वपूर्णस्थानेषु अन्यतमः अस्ति । पारिस्थितिकपक्षिप्रेक्षणमार्गस्य अतिरिक्तं नदीपार्श्वे जलपक्षिनिवासस्थानमपि निर्मितम् अस्ति, यत्र जलपक्षिणां कृते नीडनिर्माणार्थं खाद्यवनस्पतयः, उच्छ्रिताः आर्द्रभूमिवनस्पतयः, उच्छ्रिताः वृक्षाः च रोपिताः सन्ति आवासः, परन्तु अपि निर्माति better wetland landscape effect. पन्थानस्य दक्षिणान्ते पक्षिप्रेक्षणविज्ञानसङ्ग्रहालयः अपि निर्मितः अस्ति, यः भविष्ये प्राकृतिकविज्ञानस्य लोकप्रियीकरणस्य आधारः भविष्यति
अस्य पारिस्थितिकपक्षिप्रेक्षणमहोत्सवस्य महत्त्वपूर्णभागत्वेन द्वितीयः मियुन् पक्षिप्रेक्षण आर्थिकसलोन् अपि स्थले एव आयोजितः । नगरपालिका-जिल्लास्तरस्य, विश्वविद्यालयानाम्, स्थानीय-उद्यमानां, उद्योग-सङ्गठनानां, शैक्षिक-संस्थानां च सम्बन्धित-विभागानाम् विशेषज्ञाः विद्वांसः च एकत्र एकत्रिताः भूत्वा ग्रामीणपुनरुत्थानं प्रवर्धयितुं बेइझुआङ्ग-नगरे पक्षिणां तेषां निवासस्थानानां च रक्षणं तथा च पक्षिनिरीक्षण-अर्थव्यवस्थायाः विकासे ध्यानं दत्तवन्तः .विविधकोणात् चर्चाः आदानप्रदानं च कृतम् ।
नागरिकाः कागजपतङ्गनिर्माणस्य अनुभवं कुर्वन्ति।अन्तिमेषु वर्षेषु बेइझुआङ्ग-नगरेण हेमेई-ग्रामः, जलपक्षि-संरक्षणं, जलपक्षि-निवासस्थानस्य पुनर्स्थापनम् इत्यादीनि परियोजनानि क्रमशः कार्यान्विताः, येषु पक्षि-निरीक्षण-मार्गाः, लघु-आर्द्रभूमिः, स्पष्ट-जल-पार्लराः, विज्ञान-लोकप्रियीकरण-गलियाराः, अन्ये च सहायक-पक्षि-निरीक्षण-सुविधाः च निर्मिताः सन्ति कुलम् १० पक्षिप्रेक्षणपरियोजनानां आयोजनं कृतम् अस्ति ।१०० तः अधिकाः पक्षिविषयकप्रकृतिशिक्षणक्रियाकलापाः आयोजिताः, येषु ८५,००० पर्यटकाः प्राप्ताः, १.१७५ मिलियन युआन् आर्थिका आयः च प्राप्तः
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : वाङ्ग केक्सिन्