2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
nvidia ceo jensen huang (विडियोतः स्क्रीनशॉट्)
titanium media app news on सितम्बर २८, २०१९.अमेरिकन-एआइ-चिप्-विशालकायस्य एनवीडिया-संस्थायाः संस्थापकः मुख्यकार्यकारी च जेन्सेन् हुआङ्ग्-इत्यनेन अद्य प्रातः चीनदेशं प्रति अमेरिकी-चिप्-निर्यात-नियन्त्रणस्य विषये प्रतिक्रियारूपेण उक्तं यत् एनवीडिया-इत्येतत् कार्यान्वितानां नीतीनां नियमानाञ्च पूर्णतया अनुपालनं करोति, तथैव चीनीय-विपण्यस्य सेवायै यथाशक्ति प्रयतते | तथा स्पर्धायां सम्मिलितं भवतु। तथा च एतत् नीतिनिर्माणं अमेरिकी-सर्वकाराय त्यक्तुं आवश्यकम्, यः राष्ट्रिय-सुरक्षायाः विश्वे अमेरिकी-प्रौद्योगिक्याः समृद्धेः च सन्तुलनं अवगच्छति |.
हुआङ्ग रेन्क्सन् इत्यनेन एनविडिया अमेरिकनकम्पनी इति बोधितं, अमेरिकीसर्वकारः प्रशासनिकविभागाः च अस्मान् सफलतां द्रष्टुम् इच्छन्ति ।
"अस्माभिः अद्यापि अस्माकं भविष्यस्य उत्पादानाम् घोषणा न कृता, परन्तु प्रथमं अस्माभिः कर्तव्यं यत् कार्यान्विताः नीतयः नियमाः च पूर्णतया अनुपालनं करणीयम्। तत्सह, वयं येषु विपण्येषु सेवां कुर्मः तेषु स्पर्धां कर्तुं यथाशक्ति प्रयत्नशीलाः स्मः। बहवः सन्ति ये तत्र अस्माकं उपरि अवलम्बन्ते ग्राहकाः, वयं तान् समर्थयितुं प्रयत्नशीलाः स्मः अस्माभिः सर्वं नीतिनिर्माणं सर्वकारे त्यक्तव्यम् ते राष्ट्रियसुरक्षायाः विश्वे अमेरिकनप्रौद्योगिक्याः समृद्धेः च सन्तुलनं अवगच्छन्ति राज्यानि आश्चर्यं यत् विश्वं अमेरिकनप्रौद्योगिकीमानकेषु निर्मितम् अस्ति तथा च अस्माकं सर्वकारः प्रशासनं च अस्मान् सफलतां द्रष्टुम् इच्छन्ति अतः ते तत् कुर्वन्ति अतीव उत्तमम् अस्माकं कम्पनीनिर्माणे अस्माकं देशस्य कृते यत् उत्तमं तत् करिष्यन्ति इति मम विश्वासः अस्ति।"
सूचना अस्ति यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १७ दिनाङ्के अमेरिकी-वाणिज्यविभागस्य उद्योग-सुरक्षा-ब्यूरो (bis) इत्यनेन चिप्स्-इत्यस्य कृते नूतनानि निर्यात-नियन्त्रण-विनियमाः जारीकृताः, येन एनवीडिया-संस्थायाः उच्च-प्रदर्शन-ए.आइ.-चिप्स-सहितस्य अर्धचालक-उत्पादानाम् उपरि नूतनानि निर्यात-नियन्त्रणानि स्थापितानि सन्ति गतवर्षस्य अक्टोबर्-मासस्य २३ दिनाङ्के प्रवर्तते स्म । u.s.sec इत्यनेन सह nvidia इत्यस्य दाखिलाः दर्शयन्ति यत् तत्क्षणमेव प्रभावं प्राप्नुवन्ति ये प्रतिबन्धिताः उत्पादाः तेषु a800, h800, l40s इत्यादीनि ai चिप्स् सन्ति ।
२०२३ तमस्य वर्षस्य अन्ते एनवीडिया चीनीयविपण्ये एच्२० उत्पादानाम् अनुकूलितसंस्करणानाम् आपूर्तिं करिष्यति । सम्प्रति एनवीडिया वैश्विक एआइ कम्प्यूटिंग् पावर चिप् मार्केट् इत्यस्य ९०% अधिकं भागं धारयति, तथा च प्रशिक्षणचिप् मार्केट् इत्यस्य भागः ९८% इत्येव अधिकः अस्ति विदेशेषु च।
अतः संयुक्तराज्यसंस्थायाः उन्नतनिर्यातनियन्त्रणस्य प्रभावस्य कारणात् एनवीडिया इत्यस्य आँकडाकेन्द्रव्यापारे चीनीयग्राहकानाम् राजस्वं वित्तवर्षे २०२३ तमे वर्षे १९% तः वित्तवर्षे २०२४ तमे वर्षे मध्य-एक-अङ्कीय-प्रतिशतं यावत् न्यूनीकृतम् अस्ति
tmtpost app सम्पादकाः प्रत्येकं त्रैमासिके मुख्यभूमिचीनतः हाङ्गकाङ्गतः च nvidia इत्यस्य कुलराजस्वस्य गणनां वैश्विकराजस्वस्य भागरूपेण कृतवन्तः, येन दर्शितं यत् चीनीयविपण्यं nvidia कृते महत्त्वपूर्णम् अस्ति। २०२५ वित्तवर्षस्य नवीनतमद्वितीयत्रिमासे एनविडियायाः राजस्वस्य १२% (प्रायः ३.७ अरब अमेरिकीडॉलर्) चीनीयविपण्यतः प्राप्तः, यत् वर्षे वर्षे ३०% अधिकं वृद्धिः अभवत्
अस्मिन् वर्षे अगस्तमासे वित्तीयप्रतिवेदनसभायां एनवीडियायाः सीएफओ कोलेट् क्रेस् इत्यनेन उक्तं यत् चीनदेशात् मासे मासे आँकडा-केन्द्रव्यापारस्य राजस्वं वर्धितम् अस्ति चीनीय-बाजारः अद्यापि एनवीडिया-संस्थायाः डाटा-केन्द्र-व्यापारे महत्त्वपूर्णः योगदानदाता अस्ति, परन्तु अनुपातः निर्यातनियन्त्रणपूर्वस्य अपेक्षया न्यूनः अस्ति, चीनदेशे एनवीडियायाः स्पर्धा अपि तीव्रा भविष्यति।
पूर्वं वार्तानां प्रतिक्रियारूपेण यत् केचन निर्मातारः एनवीडिया इत्यस्य चीन-अनुकूलित-एच्-२० चिप्स् इत्यस्य आदेशं दातुं असमर्थाः अभवन्, वर्षे आगमनं पूर्णवर्षस्य प्रेषणस्य अपेक्षां प्रायः ४,००,००० चिप्स् इत्येव अतिक्रान्तवान्२० सेप्टेम्बर् दिनाङ्के सायं एनवीडिया टीएमटीपोस्ट् एप् इत्यस्य प्रतिक्रियां दत्त्वा अवदत् यत् "वयं अफवासु टिप्पणीं न कुर्मः" इति ।
नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् २०२५ तमस्य वर्षस्य वित्तवर्षस्य द्वितीयत्रिमासे एनवीडियायाः राजस्वं ३० अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १२२% शुद्धलाभः १६.५९९ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १६८% वृद्धिः अभवत्; . तेषु दत्तांशकेन्द्रव्यापारराजस्वं वर्षे वर्षे १५४% वर्धितम्, यत् अन्यव्यापाराणाम् अपेक्षया उत्तमम् आसीत्, येन समग्रराजस्वभागः प्रायः ८८% यावत् अभवत् trendforce इत्यस्य परामर्शप्रतिवेदनस्य अनुसारं, अपेक्षा अस्ति यत् २०२४ तमे वर्षे nvidia इत्यस्य gpu उत्पादपङ्क्तौ प्रायः ९०% भागः hopper मञ्चस्य भविष्यति, यत्र h100, h200, h20, gh200 समाधानाः च सन्ति, मुख्यतया hpc (उच्च-प्रदर्शन-गणना) विशिष्टं लक्ष्यं कृत्वा application ai market, यदा h200 gpu 2024 तमस्य वर्षस्य तृतीयत्रिमासे अनन्तरं nvidia इत्यस्य मुख्यः आपूर्तिकर्ता भविष्यति ।
हुआङ्ग रेन्क्सुन इत्यनेन अपि दर्शितं यत् अधिकाधिकदत्तांशकेन्द्रेभ्यः आवश्यकायाः नवीकरणीय ऊर्जायाः कृते परमाणुशक्तिः उत्तमः विकल्पः अस्ति तथा च स्थायि ऊर्जास्रोतानां मध्ये एकः एव न भविष्यति ।
हुआङ्ग जेन्क्सन् इत्यनेन एनवीडिया अमेरिकीसर्वकारस्य व्यापारविनियमानाम् "पूर्णतया अनुपालनं" निरन्तरं करिष्यति इति बोधयति स्म । सः स्पष्टतया अवदत् यत् चिप् उद्योगशृङ्खला अद्यापि वैश्वीकरणं कृतम् अस्ति, अमेरिकीचिपनिर्मातृणां कृते अद्यापि आपूर्तिशृङ्खलायाः स्वतन्त्रतायाः पूर्वं न्यूनातिन्यूनं १० तः २० वर्षाणि सन्ति