समाचारं

अल्ट्रामैनस्य ७ खरब डॉलरस्य निवेशयोजनायाः उपहासः टीएसएमसी-कार्यकारीभिः कृतः, मजाकं कृत्वा तं सामान्यजनः इति उक्तम्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यविषयाणि : १.

  1. आल्ट्मैन् अद्यापि विश्वे आँकडा-केन्द्राणि, चिप्-निर्माण-संस्थानानि च निर्मातुं योजनां करोति, यस्य कुलव्ययः ७ खरब-अमेरिकीय-डॉलर्-पर्यन्तं भवति ।

  2. संयुक्त अरब अमीरात्, एशियाई चिप्निर्मातृभिः, अमेरिकी-अधिकारिभिः च सह वार्तालापस्य अतिरिक्तं आल्ट्मैन् यूरोपीय-कनाडा-निवेशकानां कृते स्वस्य भव्ययोजनां विक्रेतुं आरब्धवान् अस्ति

  3. टीएसएमसी अल्ट्रामैनस्य ७ खरब डॉलरस्य निवेशयोजनायाः अवमानना ​​करोति, यतः सः मन्यते यत् एषः विचारः अतीव हास्यास्पदः अस्ति तथा च डुबकी मारितुं न इच्छति।

  4. अल्ट्रामैन् जापान, जर्मनी, अमेरिकादेशेषु सुपर डाटा सेण्टर् निर्मातुं सज्जः अस्ति ।

२७ सितम्बर् दिनाङ्के मीडिया-रिपोर्ट्-अनुसारं ओपनए-संस्थायाः मुख्याधिकारी सैम आल्टमैन् गत-शीतकालस्य पूर्व-एशिया-देशस्य भंवर-यात्राम् अकरोत्, टी.एस.एम.सी., सैमसंग-इलेक्ट्रॉनिक्स्, एस.के . tsmc इत्यस्य वरिष्ठकार्यकारीणां समागमस्य अनन्तरं altman इत्यस्य वर्णनं "podcasting bro" इति कृतम् इति कथ्यते यतः सः 36 नवीनचिपनिर्माणसंस्थानानां निर्माणं प्रस्तावितवान् यत् कारखानस्य हास्यास्पदानां आवश्यकतानां कृते 7 खरब डॉलरस्य व्ययः अभवत्

अल्ट्रामैन् स्वस्य प्रचारार्थं बहुषु स्थानेषु यात्रां प्रयुक्तवान्अस्मिन् योजनायां एशियादेशे चिप् फाउण्ड्री, मध्यपूर्वे निधिः, अमेरिकादेशे नियामकसंस्थाः च सन्ति । अल्टमैन् इत्यनेन योजनाकृतस्य निवेशस्य परिमाणं कोटि-कोटि-डॉलर्-पर्यन्तं भविष्यति-अमेरिका-देशस्य वार्षिक-स्थूल-घरेलु-उत्पादस्य प्रायः एकचतुर्थांशं यावत् इति कथ्यते तथापि नवीनतमम्openaiवक्तव्ये निवेशः शतशः अरब-डॉलर्-रूप्यकाणि यावत् संशोधितः अस्ति । विशालधनराशिः अतिरिक्तं openai इत्यस्य कम्प्यूटिंगशक्तिविस्तारयोजनायाः पूर्तये बहुवर्षेभ्यः निर्माणस्य आवश्यकता भविष्यति । ओपनएआइ-संस्थायाः प्रवक्त्री लिज् बुर्जोइस् इत्यस्याः कथनमस्ति यत् - "वयं बहु-खरब-डॉलर-परियोजनायाः विषये न विचारयामः, कदापि न च विचारितवन्तः । यद्यपि वैश्विक-कृत्रिम-बुद्धि-अन्तर्निर्मित-संरचनायाः पूर्ण-निर्माणे सम्भवतः दशकानि यावत् समयः स्यात्, तथापि कुल-खरब-डॉलर्-रूप्यकाणि यावत् समयः स्यात्, परन्तु ओपनए-इत्येतत् विशेषतया अस्ति शतशः कोटिरूप्यकाणां अन्वेषणं कुर्वन्” इति ।

चन्द्रस्य निपातनस्य हास्यास्पदः स्वप्नः

अल्ट्रामैन् स्वस्य भव्यमहत्वाकांक्षायाः कृते प्रसिद्धः अस्ति । केवलं कतिपयेषु वर्षेषु सः वैश्विकप्रौद्योगिकीसमुदायस्य प्रभावशालिषु अन्यतमः अभवत् । एषः अतिविश्वासः एव कारणं भवेत् यत् सः सर्वविधं साहसिकं "चन्द्रस्य कृते शूटिंग्" योजनां कल्पयति । तथापि सः टीएसएमसी-संस्थायाः ज्ञातकार्यकारीषु विश्वासं न प्रेरयति इव आसीत् ।

आगामिषु कतिपयेषु वर्षेषु ७ खरब अमेरिकी-डॉलर्-निवेशार्थं चीनदेशस्य ताइवान-देशस्य भ्रमणकाले आल्ट्मैन् टीएसएमसी-कार्यकारीभ्यः स्वस्य विचारं प्रकटितवान् इति कथ्यते अस्य निवेशस्य उपयोगः कृत्रिमबुद्धेः विकासाय ३६ नूतनानां अर्धचालककारखानानां, आँकडाकेन्द्राणां च निर्माणार्थं भविष्यति। परन्तु टीएसएमसी-कार्यकारीणां मतं यत् आल्टमैनस्य विचारः सर्वथा अवास्तविकः अस्ति । विषये परिचितानाम् अनुसारं tsmc-कार्यकारीणां मनसि अल्टमैनस्य विचारः एतावत् हास्यास्पदः अस्ति यत् ते तस्य उपनाम अपि "पॉडकास्ट्-भ्राता" इति कृतवन्तः, तस्य विचारस्य अल्पभागस्य अपि कार्यान्वयनम् अत्यन्तं जोखिमपूर्णं कदमः भविष्यति इति च मन्यन्ते स्म

openai इत्यस्य महत्त्वाकांक्षायाः विषये एषा निराकरणात्मका मनोवृत्तिः अस्मिन् ग्रीष्मकाले मीडिया-रिपोर्ट् इत्यनेन सह सङ्गता अस्ति । tsmc इत्यस्य २०२४ तमे वर्षे वार्षिकशेयरधारकसभायां नवनिर्वाचितः अध्यक्षः wei zhejia इत्यनेन केचन विवादास्पदाः भाषणाः कृताः । तस्मिन् समये वेई झेजिया एकदा अल्ट्रामैन् विषये वदन् स्वस्य भाषणे अवदत् यत् "अल्ट्रामैन् मम कृते अतीव कट्टरपंथी, अति कट्टरपंथी अस्ति, अतः अहं तस्य महत्त्वाकांक्षायाः विश्वासं कर्तुं न शक्नोमि, तदतिरिक्तं अल्ट्रामैन् कोरियादेशं अपि गतः , परितः समानसमये यथासैमसंग इलेक्ट्रॉनिक्सsk hynix इत्यस्य वरिष्ठप्रतिनिधिभिः सह बैठकः अभवत्।

tsmc प्रवक्ता विल् मॉस् इत्यनेन उक्तं यत् कम्पनी अर्धचालकविकासस्य विस्तारस्य विषये चर्चायै उद्घाटिता अस्ति परन्तु सम्प्रति वर्तमानवैश्विकविस्तारपरियोजनासु केन्द्रीभूता अस्ति तथा च "अस्मिन् समये प्रकटयितुं कोऽपि नूतननिवेशयोजना नास्ति ”

विश्वे दत्तांशकेन्द्राणि निर्मातुम् इच्छन्ति

संयुक्त अरब अमीरात्, एशियाई चिप्निर्मातृभिः, अमेरिकी-अधिकारिभिः च सह कृत्रिमबुद्धिनिर्माणार्थं आवश्यकं कम्प्यूटिंग्-शक्तिं विस्तारयितुं वार्तालापस्य अतिरिक्तं आल्ट्मैन् यूरोप-कनाडा-देशयोः विस्तारं कर्तुं अपि पश्यति आल्टमैनस्य योजनानुसारं तेषां कृते मिलित्वा विश्वे नूतनानां सङ्गणकचिप्-कारखानानां, आँकडा-केन्द्राणां च निर्माणार्थं कोटि-कोटि-रूप्यकाणां निवेशः करणीयः । विषये परिचितजनानाम् अनुसारं openai इत्यस्य भविष्यस्य प्रौद्योगिकी-चित्रं असंख्यदत्तांशकेन्द्राणि निर्मास्यति, वैश्विकं कम्प्यूटिंग-शक्ति-पुस्तकालयं प्रदास्यति, कृत्रिम-बुद्धेः अग्रिम-पीढीयाः निर्माणार्थं च प्रयतते

आल्ट्मैन् इत्यस्य मूलयोजना आसीत् यत् यूएई-देशः बहुविधचिप्-निर्माण-संस्थानानां निर्माणार्थं वित्तपोषणं करोतु, यस्य प्रत्येकस्य मूल्यं ४३ अरब-डॉलर्-पर्यन्तं भवितुम् अर्हति । योजनायाः कारणात् टीएसएमसी इत्यादीनां कम्पनीनां चिप् निर्माणव्ययः न्यूनीकरिष्यते। अस्मिन् विषये परिचिताः जनाः अवदन् यत् आल्ट्मैन् निजीरूपेण विश्वस्य दत्तांशकेन्द्राणां तुलनां विद्युत् इत्यनेन सह करोति । यथा यथा विद्युत् लोकप्रियतां प्राप्नोति स्म तथा तथा जनाः तस्य उपयोगस्य उत्तमाः उपायाः प्राप्नुवन्ति स्म । आल्ट्मैन् आशास्ति यत् आँकडा-केन्द्रैः सह अपि तथैव कर्तुं शक्नोति, अन्ततः एआइ-प्रौद्योगिकी विद्युत् इव प्रवाहयिष्यति ।

openai इत्यस्य chatgpt इत्यादीनि चैट्बोट्-इत्येतत् विशालमात्रायां आँकडानां विश्लेषणं कृत्वा कौशलं शिक्षन्ति । परन्तु एतां प्रक्रियां चालयन्ति ये चिप्स्, डाटा सेण्टर् च तेषां अभावः अस्ति । यदि आपूर्तिः वर्धते तर्हि openai इत्यस्य मतं यत् सः अधिकशक्तिशालिनः कृत्रिमबुद्धिप्रणालीं निर्मातुम् अर्हति । विगतकालखण्डे आयोजितेषु दर्जनशः सभासु ओपनएइ-कार्यकारीभिः प्रौद्योगिकीकम्पनीभ्यः निवेशकेभ्यः च वैश्विकगणनाशक्तिविस्तारं कर्तुं आग्रहः कृतः ।

"अल्टमैन् चिन्तयति यत् ओपनएआइ कथं प्रासंगिकं तिष्ठितुं शक्नोति" इति प्रौद्योगिकीसंशोधनसंस्थायाः फ्युटुरम ग्रुप् इत्यस्य मुख्यकार्यकारी अधिकारी डैनियल न्यूमैन् अवदत् । "अस्य कृते अधिकगणनाशक्तिः आवश्यकी, अधिका विद्युत् च आवश्यकी अस्ति।" यूएई प्रौद्योगिकी निवेशसंस्था mgx सम्भाव्यनिवेशकानां समूहस्य भागः अस्ति यस्मिन् microsoft,nvidia, एप्पल् तथा टाइगर ग्लोबल। ओपनएआइ धनसङ्ग्रहं कर्तुं प्रयतते यतोहि तस्य व्ययः तस्य राजस्वात् दूरम् अधिकः अस्ति । कम्पनीयाः वार्षिकं राजस्वं ३ अर्ब डॉलरात् अधिकं भवति, व्ययः च प्रायः ७ अर्ब डॉलरः भवति इति विषये परिचिताः जनाः वदन्ति ।

अस्मिन् वसन्तऋतौ ओपनएआइ-कार्यकारीभिः टोक्योनगरे जापानी-अधिकारिभिः सह वार्ता कृता । तेषां कृते २०११ तमे वर्षे फुकुशिमा-आपदायाः अनन्तरं निष्क्रियतां प्राप्तैः परमाणुविद्युत्संस्थानैः संचालितानाम् आँकडाकेन्द्राणां निर्माणस्य योजना प्रस्ताविता । तस्मिन् समये समागमे एकः जापानी-अधिकारी ओपनएआइ-इत्यस्य उपहासं कृत्वा अवदत् यत् कम्पनी ५ गीगावाट्-शक्तिं याचते, यत् एकेन विशिष्टेन डाटा-केन्द्रेण उपभोक्तस्य शक्तितः प्रायः सहस्रगुणं भवति इति विषये परिचिताः जनाः अवदन् पश्चात् जर्मन-अधिकारिभिः सह वार्तायां ओपनएआइ-संस्थायाः उत्तरसागरे एकस्य आँकडा-केन्द्रस्य निर्माणस्य सम्भावनायाः अन्वेषणं कृतम् यत् अपतटीय-वायु-टरबाइन-भ्यः ७ गीगावाट्-शक्तिं संग्रहीतुं शक्नोति

ओपनएआइ अपि अमेरिकादेशे दत्तांशकेन्द्रनिर्माणस्य योजनानां अन्वेषणं कुर्वन् अस्ति । अस्मिन् मासे व्हाइट हाउस्-समागमे आल्ट्मैन् "इन्फ्रास्ट्रक्चर इज डेस्टिनी" इति शीर्षकेण ओपनएआइ-संशोधनं प्रस्तुतवान् । अध्ययनेन अमेरिकादेशे नूतनानां दत्तांशकेन्द्राणां निर्माणस्य आह्वानं कृतम् अस्ति । विषये परिचितजनानाम् अनुसारं ओपनएआइ द्वारा प्रस्ताविता योजना प्रतिभवनं १०० अरब अमेरिकीडॉलर् व्ययेन - अद्यतनतमानां शक्तिशालिनां आँकडाकेन्द्राणां व्ययस्य प्रायः २० गुणा - २० लक्षं कृत्रिमबुद्धिचिप्स् समायोजयितुं ५ गीगावाट् इत्यस्य उपभोगं कर्तुं च अस्ति शक्ति। । आल्टमैन् वाणिज्यसचिवः जीना रैमोण्डो, राष्ट्रियसुरक्षासल्लाहकारः जेक् सुलिवन् च सहितं सर्वकारीयाधिकारिभ्यः अवदत् यत् एआइ-दत्तांशकेन्द्राणि संयुक्तराज्यस्य पुनः औद्योगिकीकरणस्य उत्प्रेरकं भविष्यन्ति, येन ५,००,००० यावत् कार्यस्थानानि सृज्यन्ते (tencent technology/wuji द्वारा संकलितम्)