2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्याजदराणां सामान्यीकरणस्य वकालतम् अकरोत् श्येनः शिगेरु इशिबा इत्ययं व्यथितविजयं प्राप्तवान्, यस्य विपण्यां महत् प्रभावः अभवत् । अबे इत्यस्य मान्यताप्राप्तः "शत्रुः" इति नाम्ना शिगेरु इशिबा इत्यस्य सत्तायाः उदयस्य तात्पर्यं दृश्यते यत् जापानदेशे अबेनोमिक्सस्य युगस्य समाप्तिः भवति ।
२७ सितम्बर् दिनाङ्के जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनाध्यक्षत्वेन सफलतया निर्वाचितः अभवत्, अक्टोबर् दिनाङ्के काङ्ग्रेसेन नामाङ्कितः सन् प्रधानमन्त्रीपदं स्वीकुर्यात् इति अपेक्षा अस्ति १. परिणामाः बहिः आगताः एव तया प्रत्यक्षतया जापानस्य व्याजदरवृद्धेः अपेक्षाः प्रज्वलिताः । घण्टायाः अनन्तरं जापानी-देशस्य स्टॉक-वायदा-मूल्यानि तीव्ररूपेण पतितानि, येन-रूप्यकाणां मूल्यं डॉलर-विरुद्धं उच्छ्रितम् ।
एबेनोमिक्स् इत्यस्य विपरीतम्, यत् शिथिलमौद्रिकनीतेः समर्थनं करोति, राजकोषीयव्ययस्य सक्रियविस्तारस्य वकालतम् करोति च, इशिबा मौद्रिकनीतेः सामान्यीकरणे प्रत्यागमनस्य समर्थनं करोति, राजकोषीयसमेकनस्य विषये सकारात्मकं वृत्तिं च गृह्णाति
बार्क्लेज् विश्लेषकौ नाओहिको बाबा, र्युइचिरो हाशिमोटो च २७ सितम्बर् दिनाङ्के 2019 तमे वर्षे प्रकाशितस्य प्रतिवेदने उक्तवन्तौ ।इशिबा-विजयेन जापान-बैङ्कस्य मौद्रिकनीतेः सामान्यीकरणस्य समर्थनस्य संकेतः भवितुम् अर्हति । रायटर्-पत्रिकायाः विश्लेषकानाम् उद्धृत्य उक्तं यत् शिगेरु इशिबा-महोदयस्य सत्तायाः आगमनेन जापान-बैङ्कस्य व्याजदराणि अधिकं वर्धयितुं बाधकं मुक्तं जातम्।
"हॉक्स" मौद्रिक-वित्त-विषयेषु ध्यानं दत्तुं सत्तां प्राप्तवान्
मार्चमासे जापानस्य बैंकेन नकारात्मकव्याजदराणां समाप्तिः कृत्वा ०.२५% यावत् उन्नतीकरणं कृतम्, दशकदीर्घस्य आक्रामकप्रोत्साहनकार्यक्रमात् दूरं "स्थलचिह्नम्" निर्वाचने विजयं प्राप्य इशिबा इत्यनेन उक्तं यत् जापानस्य मौद्रिकनीतिः सामान्यतया शिथिला एव तिष्ठति।परन्तु अद्यापि शून्यस्य समीपे स्थितानां व्याजदराणां अधिकं वृद्धिं न निवारयिष्यति इति अपि संकेतं दत्तवान् ।
विशेषतः बार्क्लेज्-विश्लेषकाः अवदन् यत् मौद्रिकनीतेः दृष्ट्या शिगेरु इशिबा मौद्रिकनीतेः सामान्यीकरणस्य वकालतम् करोति ।तथा सर्वेषु अभ्यर्थीनां मध्ये सर्वाधिकं हॉकी वृत्तिः दर्शिता, यः येन इत्यस्य हाले एव प्रदर्शनं “सस्तेन” इत्यस्य अपेक्षया “दुर्बलम्” इति अपि वर्णितवान् ।
"दीर्घकालीन असाधारण-शिथिलीकरणनीत्या जापानस्य राष्ट्रियवित्तं जापानस्य बैंकस्य वित्तीयस्थितिः च दुर्गता अभवत्।"
परन्तु सः अपि स्पष्टं कृतवान् यत् सः जापानस्य बैंकस्य व्याजदराणि वर्धयितुं निर्णयस्य "आदरं" करिष्यति न तु तस्मिन् दिशि "धक्काय" कर्तुं।
शिगेरु इशिबा वर्तमानसर्वकारस्य नीतिविचारानाम् समीपे अस्ति, येन वर्धयितुं सामान्यव्याजदरवातावरणे क्रमिकं पुनरागमनस्य समर्थनं करोति । शिगेरु इशिबा इत्यनेन पूर्वं उक्तं यत् "एबेनोमिक्स" मार्गस्य सम्यक्करणस्य आवश्यकता वर्तते, तथा च सामान्यव्याजदरवातावरणे क्रमिकरूपेण पुनरागमनं महङ्गानि नियन्त्रयितुं संरचनात्मकसुधारं च प्रवर्धयितुं साहाय्यं करिष्यति इति।
ज्ञातव्यं यत् इशिबा इत्यनेन उक्तं यत् सः स्थायि-स्थिर-आर्थिक-वृद्धिं प्रवर्धयितुं वित्त-स्थितीनां सुधारं प्रवर्धयिष्यति |. सः निगमस्य व्यक्तिगतस्य च आयकरस्य सम्भाव्यवृद्धेः अपि उल्लेखं कृतवान्,वित्तसमेकनस्य विषये स्वस्य सकारात्मकं वृत्तिम् दर्शयन्।
परन्तु सः इदमपि अवदत् यत् "यदि आवश्यकं भवति तर्हि वयं वित्तप्रोत्साहनपरिपाटनानि परिनियोक्ष्यामः। जापानस्य शिथिले मौद्रिकनीतिप्रवृत्तौ परिवर्तनं न भविष्यति।"
“अबेनोमिक्स” इत्यनेन सह विभाजनम् ।
नोरिन्चुबैङ्कस्य मुख्या अर्थशास्त्री ताकेशी मिनामी अवदत् यत् इशिबा-विजयेन जापान-बैङ्कस्य मौद्रिकनीतिं सामान्यीकर्तुं सुलभं भविष्यति ।आर्थिकनीतिमोर्चे जापानदेशः अबेनोमिक्स-सङ्घस्य विदां करोति”。
तदनुसारम्wall street news vip लेखविश्लेषणं कुरुत, २.यस्मिन् युगे अबे लिबरल् डेमोक्रेटिक पार्टीं प्रायः "एकीकृतवान्" तस्मिन् युगे शिगेरु इशिबा एव अबे इत्यस्य विरोधं कुर्वन् एकमात्रः स्वरः इति वक्तुं शक्यते, अतः अबे जीविते एव इशिबा-अबे-योः पुनः पुनः पराजयः अभवत् इति वक्तुं शक्यते । आर्थिकनीतेः दृष्ट्या ताकाइची सनाए इत्यनेन एबेनोमिक्स इत्यस्मात् शिथिलमौद्रिकनीतिः उत्तराधिकाररूपेण प्राप्ता, अर्थव्यवस्थायाः, शेयरबजारस्य च उन्नयनार्थं राजकोषीयव्ययस्य सक्रियरूपेण विस्तारस्य वकालतम् अकरोत् परन्तु मौद्रिकनीतेः दृष्ट्या शिगेरु इशिबा "हॉकी" अस्ति अगस्त २०२४ तमे वर्षे रायटर् इत्यस्मै साक्षात्कारे इशिबा अवदत् यत् "मौद्रिकशिथिलतायाः पृष्ठभूमितः धीरेण व्याजदरवातावरणं प्राप्तुं समीचीना नीतिः भवितुम् अर्हति। ”
जापानस्य तस्य केन्द्रीयबैङ्कस्य च वित्तक्षयस्य विषये इशिबा इत्यनेन एतानि अपि एबेनोमिक्स इत्यस्य कारणम् इति उक्तम् । अस्मिन् निर्वाचने न्याय्यं चेत्, केवलं मौद्रिक-वित्तनीतीनां दृष्ट्या इशिबा ताकाइची-सनाए-अपेक्षया विपण्यस्य प्रति न्यूनतया मैत्रीपूर्णः इति विपण्यस्य मतम् अस्ति
मेजी यसुदा शोधसंस्थायाः अर्थशास्त्री काजुताका माएदा अपि अवदत् यत् -
"अद्यतनस्य परिणामानाम् आधारेण एबेनोमिक्सस्य प्रभावः बहुधा अन्तर्धानं भविष्यति, अग्रिमः दरवृद्धिः च दिसम्बरमासस्य पूर्वमेव आगमिष्यति।"
पूर्वं जापानस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन उक्तं यत् यदि महङ्गानि २% इति पूर्वानुमानेन स्थिराः भवन्ति तर्हि केन्द्रीयबैङ्कः व्याजदराणि निरन्तरं वर्धयिष्यति इति। परन्तु सः बोधितवान् यत् केन्द्रीयबैङ्कः जापानस्य नाजुक-अर्थव्यवस्थायाः पुनरुत्थाने वैश्विक-आर्थिक-अनिश्चिततायाः प्रभावस्य आकलनाय समयं गृह्णीयात् इति।