समाचारं

किआ उच्च-जोखिम-असुरक्षां निवारयति: कोटि-कोटि-वाहनानि प्रभावितं कृत्वा, आक्रमणकारिणः सेकेण्ड्-अन्तरे एव स्थानं ज्ञातुं, द्वाराणि उद्घाटयितुं, इञ्जिनं प्रारभ्य कर्तुं च शक्नुवन्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन सितम्बर् २८ दिनाङ्के, technology media arstechnica इत्यनेन कालः (september 27th) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र किआ इत्यस्य आधिकारिकजालस्थले सुरक्षायाः दुर्बलता अस्ति इति ज्ञापितम् आक्रमणकारिणः अन्तर्जालसंपर्कयुक्तानां अधिकांशकारानाम् नियन्त्रणं कर्तुं एतस्य दुर्बलतायाः उपयोगं कर्तुं शक्नुवन्ति, सेकेण्ड्-अन्तरे। यत्र स्थाननिरीक्षणं, कारद्वाराणि अनलॉक् करणं उद्घाटयितुं च, हॉर्नं ध्वनयितुं, इञ्जिनस्य आरम्भः वा इत्यादीनि कार्याणि सन्ति ।

अस्मिन् वर्षे जूनमासे स्पेक्ट्र्स् इति उपनामयुक्तेन नेटवर्क् सुरक्षाविशेषज्ञेन नेइको रिवेरा इत्यनेन उपर्युक्तं दुर्बलतां ज्ञात्वा तत्क्षणमेव किआ इत्यस्मै सूचितं यत् तदनन्तरं तत् गम्भीरतापूर्वकं गृहीतवान्, अधुना सः समस्यां निवारितवान्।

“वयं यथा यथा गभीरं खनितवन्तः तथा तथा वाहनस्य साइबरसुरक्षा अतीव दुर्बलम् इति स्पष्टं जातम्” इति रिवेरा अवदत् ।

it house note: एषा दुर्बलता सुगतिचक्रं वा ब्रेकं वा इत्यादीनां चालनप्रणालीं न प्रभावितं करोति, न च कारस्य चोरीविरोधीप्रणालीं बाईपासं कर्तुं शक्नोति, परन्तु कारमध्ये वस्तूनि चोरयितुं, कारस्वामिनः यात्रिकाणां च उत्पीडनं कर्तुं, अन्ये च सन्ति गोपनीयतायाः सुरक्षायाः च विषयाः।

तदतिरिक्तं, दोषः हैकर्-भ्यः किआ-ग्राहकानाम् व्यक्तिगत-सूचनाः प्राप्तुं शक्नोति स्म, यत्र नाम, ईमेल-सङ्केता, दूरभाष-सङ्ख्या, गृह-पता, ऐतिहासिक-वाहन-निर्देशाः च सन्ति

किआ इत्यस्य ग्राहक-विक्रेता-जालस्थलानां पृष्ठभागे सरल-दुर्बलतायाः शोषणं कृत्वा, हैकर्-भ्यः विक्रेतुः समानाधिकारं दत्त्वा, तेषां निर्मितस्य कस्मिन् अपि ग्राहक-खाते वाहन-विशेषतानां नियन्त्रणं पुनः नियुक्तं कर्तुं शक्यते इति कारणेन एषा दुर्बलता प्राप्ता