समाचारं

हुवावे-उत्पादाः किमर्थं उत्तमाः सन्ति ? यु चेङ्गडोङ्गः - उत्कृष्टतायाः अवधारणा अस्माकं अस्थिषु गभीरं मूलभूतम् अस्ति।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् यू चेङ्गडोङ्ग इत्यनेन अद्य लाइव् प्रसारणे उक्तं यत् उत्कृष्टतायाः अवधारणा हुवावे इत्यस्य अस्थिषु गभीररूपेण निहितम् अस्ति।

यु चेङ्गडोङ्गः अवदत् यत् वयं रेन् महोदयेन सह ३० वर्षाणाम् अधिकं कालात् कार्यं कुर्मः सः अपि सप्ताहान्ते बहुकालं यावत् मां आहूय अस्माकं सेवासु सुधारं कर्तुं अवदत्। सः भीतः आसीत् यत् अहं विस्मरिष्यामि, वयं तस्य छूटं दास्यामः इति।

"अस्माभिः सर्वेषु पक्षेषु उत्कृष्टतायै प्रयत्नः करणीयः। एषा अवधारणा अस्माकं अस्थिषु गभीररूपेण निहितम् अस्ति।"

वार्तालापस्य समये यू चेङ्गडोङ्गः अवदत् यत् मया नेतृत्वे यस्मिन् दले वयं उपयोक्तृभ्यः आवश्यकतां गभीरं अवगन्तुं स्वयमेव उपयोक्तृरूपेण परिणमहे। उपभोक्तृणां वेदनाबिन्दून् अवगन्तुं वयं प्रभारीभ्यः प्रत्येकं विवरणे ध्यानं दातुं प्रार्थयामः।

सः अपि अवदत् यत् होङ्गमेङ्ग ज़िक्सिङ्ग् इत्यस्य ओटीए उन्नयनं ५जी प्रौद्योगिक्याः माध्यमेन भवति, केवलं मोबाईलफोने कार्यं कृत्वा कारव्यवस्थायाः उन्नयनं कर्तुं शक्यते।

यदा उत्पादनिर्माणस्य विषयः आगच्छति तदा यू चेङ्गडोङ्गः अपि स्पष्टतया अवदत् यत् "उपयोक्तृत्वेन वयं स्वयमेव किमपि उत्तमं नास्ति इति अनुभवामः। यदा वयं उत्पादाः निर्मामः तदा वयं मन्यामहे यत् अन्ये यत् कर्तुम् न इच्छामः तत् अन्येषां प्रति न कर्तव्यम् us उत्पादानाम् प्रौद्योगिकीनां च गहनं अवगमनं भवति यदि अस्माकं मतभेदाः आसन् तर्हि वयं मिलित्वा चर्चां कुर्मः, यथा यथा अधिकं विवादं कुर्मः तथा तथा अधिकं अवगच्छामः” इति।