समाचारं

एषा रहस्यपूर्णा भूकम्पतरङ्गः ९ दिवसान् यावत् विश्वे प्रसृता, परन्तु तस्य गम्भीरं परिणामं अल्पाः एव जनाः अवलोकितवन्तः ।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य अगस्तमासे डेन्मार्कदेशस्य आर्हस् विश्वविद्यालयात् सोरेन् रायस्गार्ड् ईशानग्रीनलैण्ड्-देशस्य डिक्सन-फ्योर्ड्-नगरम् आगतः । सहस्राणि मीटर् ऊर्ध्वं तीव्रप्रस्तरयोः मध्ये डिक्सन्-ध्वनिः अस्ति ।अन्यैः बृहत्-लघु-फ्योर्ड्-भिः सह मिलित्वा एतत् एकं घुमावदारं जटिलं च फ़्जोर्ड्-व्यवस्थां निर्माति ।

छायाचित्रस्य श्रेयः : स्टीफन् हिक्सः क्रिस्टियन स्वेन्नेविग्;

पूर्वोत्तरग्रीनलैण्ड्देशे वास्तविकसमये उपहिमशैलसमुद्रीपर्यावरणनिरीक्षणजालं पूर्णं कर्तुं पर्वतस्य उपरि जलान्तरे च निगरानीयसाधनानाम् एकां श्रृङ्खलां स्थापयितुं रायस्गार्डः अत्र अस्ति परन्तु तेषां गमनस्य कतिपयेषु सप्ताहेषु अनन्तरम्, 16 सेप्टेम्बर्, 1999 तमे वर्षे ।विशालः भूस्खलनः शान्तं समुद्रं भग्नवान्. रायस्गार्ड् इत्यनेन यत् उपकरणं स्थापितं तत् समुद्रतलस्य असामान्यं उतार-चढावस्य ज्ञातुं संयोगेन अभवत्-सुनामी अभवत् । ततः पूर्वग्रीनलैण्ड्-देशं केन्द्रीकृत्यभूकम्पसंकेतः सम्पूर्णे पृथिव्यां प्रसृतः. तदनन्तरं च नवदिनानि यावत् एषा भूकम्पीयतरङ्गः विश्वस्य सर्वेषां पादयोः अधः प्रतिध्वनितुं शक्नोति स्म ।

भूस्खलनस्य पूर्वं पश्चात् च उपग्रहचित्रम् (चित्रस्य स्रोतः: copernicus, sentinel-2, eo browser)

रहस्यपूर्णाः भूकम्पीयतरङ्गाः

डेन्मार्क-ग्रीनलैण्ड्-देशस्य भूवैज्ञानिकसर्वक्षणस्य (geus) शोधकर्त्ता क्रिस्टियन स्वेन्नेविग् इत्यनेन प्रथमं ग्रीनलैण्ड्-डेनिश-संयुक्त-आर्कटिक-कमाण्डस्य अनुरोधेन एतत् संकेतं दृष्टम्अस्य भूस्खलनस्य सुनामी-घटनायाः च अन्वेषणं कुर्वन्तु

दृश्यात् उपग्रहचित्रेभ्यः च अत्र किं घटितम् इति स्पष्टतया द्रष्टुं शक्यते : फ़्योर्ड्-तः उपरि प्रायः १२०० मीटर् ऊर्ध्वं स्थितः पर्वतशिखरः पतितः, भूस्खलनस्य कारणम् पतितः पर्वतः अधिकानि हिमानि अवसादं च वहन् हिमशैलस्य समीपं सर्वं मार्गं स्खलितवान्, फ़्जोर्ड्-मध्ये च पतितः ।पतितानां पर्वतशिलानां हिमस्य च आयतनं २५ मिलियन घनमीटर् यावत् अभवत्, यत् १०,००० ओलम्पिक-आकारस्य तरणकुण्डानां पूरणाय पर्याप्तम् ।

चित्र स्रोतः मूलपत्रम्

आकस्मिकप्रभावेण डिक्सन साउण्ड्-नगरे हिंसकः सुनामी-प्रकोपः उत्पन्नः ।प्रथमतरङ्गः २०० मीटर् ऊर्ध्वः आसीत्——२००४ तमे वर्षे इन्डोनेशियादेशस्य सुनामीयाः २०११ तमे वर्षे जापानदेशस्य फुकुशिमापरमाणुविद्युत्संस्थाने आहतस्य सुनामीयाः च तरङ्गस्य ऊर्ध्वतायाः अपेक्षया दूरम् अधिकम् । तथा च फ़्योर्ड्-तः पूर्वदिशि केवलं ७० किलोमीटर् दूरे एव एला ø इति निगरानीयस्थानकम् अस्ति । अत्र तरङ्गस्य ऊर्ध्वता अद्यापि ४ मीटर् यावत् भवति, समुद्रजलं च तटरेखातः ८० मीटर् अन्तः प्रसृतं भवति । दिष्ट्या अस्मिन् समये कोऽपि निरीक्षणकेन्द्रे कार्यं न करोति वा न निवसति ।सुनामी केवलं अत्र बहु ​​उपकरणानि नष्टवती, तस्य क्षतिः अपि न अभवत् ।

भूस्खलनस्य सुनामीयाश्च पूर्वं (वामभागे) पश्चात् (दक्षिणे) च गृहीताः पर्वतशिखराः, हिमशैलानि च चित्रे पीतवर्णीयः क्षेत्रः पतितः पर्वतशिखरशिला, रक्तक्षेत्रं च सुनामीना प्रभावितः क्षेत्रः (चित्रस्य श्रेयः : søren rysgaard, danish army)

तस्मिन् एव काले एकः ऑनलाइन-समुदायः विश्वस्य भूकम्पविज्ञानिनां विशालं समूहं सङ्गृहीतवान् । यत् तेषां ध्यानं आकर्षितवान् तत् एव रहस्यपूर्णः भूकम्पसंकेतः आसीत् : आर्कटिकतः अण्टार्कटिकपर्यन्तं डिक्सन साउण्ड् इत्यत्र भूस्खलनस्य सुनामी च अनन्तरमेवविश्वे अत्यन्तं संवेदनशीलाः भूकम्पीयसंवेदकाः विचित्रं भूकम्पीयतरङ्गं ज्ञातवन्तः ।