समाचारं

लाइव्-दृश्यम् : हाङ्गकाङ्ग-देशस्य विक्टोरिया-बन्दरस्य समीपे जलस्रावः दृश्यते

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] "ईस्टर्न् नेटवर्क्" तथा "सिङ्ग ताओ नेटवर्क" इत्यादीनां हाङ्गकाङ्ग-माध्यमानां अनुसारम् अद्य (२८ दिनाङ्के) हाङ्गकाङ्ग-वेधशालायाः विशेष-मौसम-चेतावनी जारीकृता . साक्षिणः अवदन् यत् जलस्रावः प्रायः २ निमेषान् यावत् अभवत् ।

विक्टोरिया-बन्दरस्य समीपे जलस्रावस्य चित्राणि हाङ्गकाङ्ग-वेधशालायाः सामाजिक-मञ्च-खातेः सन्ति

हाङ्गकाङ्ग-वेधशालायाः अनुसारं व्याघ्र-मेघात् भूमौ यावत् प्रसृतस्य द्रुतगत्या परिभ्रमण-वायु-राशिः भवति । १९५९ तमे वर्षात् हाङ्गकाङ्ग-वेधशालायाः प्राप्तानां समाचारानुसारं विक्टोरिया-बन्दरे प्रथमवारं जलस्रावः ज्ञातः ।

"पूर्वी नेटवर्क्" इत्यनेन उक्तं यत् एतादृशः विशालः जलस्रावः सामान्यः नास्ति।

तस्मिन् एव काले हाङ्गकाङ्ग-वेधशालायाः अनुसारं प्रतिघण्टां ९० किलोमीटर् वा अधिकवेगेन वा हिंसकवायुः हाङ्गकाङ्ग-नगरे आघातं करिष्यति । हाङ्गकाङ्ग-वेधशाला जनसदस्यान् स्मारयति यत् यदि ते बहिः सन्ति तर्हि तत्क्षणमेव सुरक्षितस्थाने शरणं गच्छन्तु।