समाचारं

राष्ट्रियदिवसस्य अवकाशकाले अत्र बीजिंग-मेट्रो-रेखा ४, रेखा १४, रेखा १६ च इत्येतयोः यात्रा-युक्तयः सन्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-हाङ्गकाङ्ग मेट्रो इत्यस्य आधिकारिकस्य वीचैट् खातेः अनुसारं, राष्ट्रदिवसस्य अवकाशस्य समये बीजिंग-दक्षिणरेलस्थानकस्य, बीजिंग-चाओयाङ्ग-स्थानकस्य, बीजिंग-फेङ्गताई-स्थानकस्य च सुचारुपरिवहनं सुनिश्चित्य, बीजिंग-नगरम् आगच्छन्तानाम् यात्रिकाणां सुचारुयात्रा सुनिश्चित्य , मेट्रो रेखा ४ बीजिंग दक्षिणस्थानकं, १४ रेखा १६ डोङ्गफेङ्ग बेइकियाओ स्टेशनं स्वस्य परिचालनसमयं विस्तारयिष्यति, मेट्रोरेखा १६ फेङ्गताई स्टेशनं च पूर्वमेव उद्घाटयिष्यति। विशिष्टानि व्यवस्थानि यथा- १.
रेखा ४ बीजिंग दक्षिण रेलस्थानक
३० सितम्बर्, अक्टोबर् १, २, ५, ६, ७ च दिनाङ्केषु बीजिंग दक्षिणस्थानकात् अनहेकियाओ उत्तरस्थानकं प्रति मेट्रोरेखायाः ४ अन्तिमः रेलसमयः परदिने ००:३० वादनपर्यन्तं विस्तारितः भविष्यति
रेलयानस्य विस्तारितः सेवाखण्डः बीजिंगदक्षिणरेलस्थानकात् अनहेकियाओ उत्तरस्थानकं यावत् अपबाउण्ड् खण्डः अस्ति विस्तारिते परिचालनकाले बीजिंगदक्षिणरेलस्थानकं विहाय मार्गे सर्वे स्टेशनाः केवलं स्टेशनात् बहिः गन्तुं शक्नुवन्ति परन्तु स्टेशनं न प्रविष्टुं शक्नुवन्ति
सितम्बर् २७ तथा २९ दिनाङ्के, अक्टोबर् ४ दिनाङ्के च मेट्रो रेखा ४ इत्यस्य बीजिंग दक्षिणस्थानकं मूलविस्तारितसञ्चालनव्यवस्थां रद्दं करिष्यति, तथा च बीजिंग दक्षिणस्थानकात् अनहेकियाओ उत्तरस्थानकं प्रति अन्तिमः रेलसमयः २३:२३ इति पुनः स्थापितः भविष्यति
रेखा १४ डोंगफेङ्ग बेइकियाओ स्टेशन
अक्टोबर् ६, ७ दिनाङ्केषु डोङ्गफेङ्ग बेइकियाओ स्टेशनतः लिजे बिजनेस डिस्ट्रिक्ट् स्टेशनपर्यन्तं मेट्रो लाइन् १४ इत्यस्य अन्तिमः रेलसमयः परदिने ००:०० वादनपर्यन्तं विस्तारितः भविष्यति।
विस्तारिते परिचालनकाले डोङ्गफेङ्ग बेइकियाओ-स्थानकं, बीजिंग-दक्षिणस्थानकं च विहाय केवलं निर्गमाः एव, मार्गे सर्वेषु स्टेशनेषु प्रवेशस्य अनुमतिः नास्ति
रेखा १६ फेङ्गताई स्टेशन
अक्टोबर्-मासस्य ६, ७, ८ दिनाङ्केषु मेट्रो-रेखा १६ इत्यस्य फेङ्गटाई-स्थानकं पूर्वमेव ०५:०० वादने उद्घाट्यते ।
अक्टोबर् 6 तथा 7 दिनाङ्के विस्तारिते परिचालनकालस्य कालखण्डे मेट्रो लाइन 4 तथा लाइन 14 इत्येतयोः विलम्बितसञ्चालनखण्डे लाइन 2, लाइन 7, लाइन 19 (बीजिंग साउथ रेलवे स्टेशन, कैशिकोउ स्टेशन, क्सुआनवुमेन् स्टेशन, ज़िझिमेन् स्टेशन) इत्यनेन सह सर्वे स्थानान्तरणस्थानकानि सन्ति , jiulongshan station, jingfengmen station, ping'anli station) इत्येतत् एकत्रैव संचालितं भवति (स्थानांतरणं उपलब्धम् अस्ति) ।
तस्मिन् एव काले बीजिंग-हाङ्गकाङ्ग-मेट्रो-यानं यात्रिकाणां प्रवाहस्य स्थितिं प्रति निकटतया ध्यानं दत्त्वा यात्रिकाणां यात्रायाः सुविधायै यात्रिकाणां परिवहनव्यवस्थां समये एव समायोजयिष्यति
reposted from: समाचारं ज्ञातव्यम्
स्रोतः : qianlong.com
प्रतिवेदन/प्रतिक्रिया