समाचारं

श्वः बीजिंगनगरे अत्यधिकवृष्टिः भविष्यति! सर्वतोमुखी शीतलवायुः आगच्छति, उत्तरप्रदेशे तापमानं १० डिग्री सेल्सियसपर्यन्तं न्यूनीभवितुं शक्नोति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [beijing daily wechat public account] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अद्यत्वे बीजिंग-नगरं मेघैः आच्छादितम् अस्ति, यत्र समये समये विकीर्णाः लघुवृष्टिः भवति ।
पूर्वानुमानानुसारं सर्वशक्तिमान् शीतलवायुस्य तरङ्गः आगच्छति!
मौसमविभागेन उक्तं यत् प्रबलशीतवायुः दक्षिणदिशि उष्णार्द्रवायुः च प्रतिच्छेदस्य कारणात् बीजिंगनगरे महत्त्वपूर्णवृष्टिः भविष्यति। श्वः प्रातःकाले वर्षा विकीर्णा एव तिष्ठति श्वः अपराह्णतः ३० दिनाङ्कपर्यन्तं मुख्यवृष्टिः भविष्यति
वर्षायाः अनन्तरं वायुः उदेति । अपेक्षा अस्ति यत् ३० सेप्टेम्बर्-मासस्य प्रातःकाले अक्टोबर्-मासस्य प्रथमदिनपर्यन्तं बीजिंग-नगरे ६ वा ७ स्तरस्य उत्तरवायुः भविष्यति, सूर्यप्रकाशः अपि पुनः आगमिष्यति परन्तु तस्मिन् एव काले तापमानं अन्यं स्तरं प्राप्स्यति । शरदऋतुवृष्ट्या शीतेन च प्रातः सायं च शीतलता तीव्ररूपेण वर्धते अतः उष्णतां स्थापयितुं समये एव वस्त्राणि योजयितव्यानि ।
अद्य रात्रौ मध्यपूर्वप्रदेशयोः प्रबलशीतवायुः प्रभावितः भविष्यति
इतः परं अक्टोबर्-मासस्य प्रथमदिनपर्यन्तं मम देशस्य अधिकांशभागेषु पश्चिमतः पूर्वपर्यन्तं उत्तरतः दक्षिणपर्यन्तं च प्रबलः शीतलवायुः प्रभावितः भविष्यति । अपेक्षा अस्ति यत् २८ सितम्बरतः २ अक्टोबर् पर्यन्तं प्रबलशीतलवायुः अस्माकं देशस्य अधिकांशक्षेत्रेषु ४ तः ८ डिग्री सेल्सियसपर्यन्तं तापमानस्य न्यूनतां आनयिष्यति उत्तरे अधिकांशक्षेत्रेषु तापमानस्य न्यूनता १० तः १२ डिग्री सेल्सियसपर्यन्तं भवितुम् अर्हति, सह १४°c इत्यस्मात् अधिकं स्थानीयतापमानं भवति ।
प्रबलशीतवायुस्य आगमनेन अपि व्यापकवृष्टिः भविष्यति । केन्द्रीयमौसमवेधशालायाः भविष्यवाणी अस्ति यत् अद्य रात्रौ आरभ्य वर्षाणां तीव्रगत्या विकासः तीव्रता च भविष्यति, येन ईशान-आन्तरिक-मङ्गोलिया-देशात् सिचुआन्-बेसिन्-पर्यन्तं विस्तृता वर्षा-मेखला निर्मास्यति ३० सेप्टेम्बर् दिनाङ्के वर्षातीव्रता महतीं दुर्बलतां प्राप्तवती, परन्तु चोङ्गकिङ्ग्-गुइझोउ-नगरयोः अद्यापि महतीतः अधिकवृष्टिः अभवत् ।
बीजिंग दैनिक संवाददाता लुओ कियानवेन् @ मौसमविज्ञान बीजिंग, चीन मौसम
प्रतिवेदन/प्रतिक्रिया