2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पुरातनः
२७ सितम्बर् दिनाङ्के प्रसिद्धस्य मञ्चस्य प्रतिवेदनस्य अनुसारं यदा डालियान् इन्बेव् इत्यस्मिन् निवेशकः अन्तर्जालद्वारा प्रशंसकान् प्रति प्रतिक्रियां दत्तवान् तदा सः स्पष्टतया अवदत् यत् "भवद्भिः सदृशाः जनाः न आगन्तुं (फुटबॉलं द्रष्टव्याः) इति समयं च सैन्यमनोबलं स्थिरीकर्तुं आवश्यकतां च प्रोत्साहनस्य आवश्यकता च। क्रीडकानां प्रशिक्षकाणां च उपरि कियत् दबावः अस्ति इति भवन्तः जानन्ति वा? "किं भवन्तः भवद्भिः सदृशः नकलीप्रशंसकः डालियान् (यिङ्गबो-दलस्य) आशां कुर्वन्ति? किं भवन्तः आशां कुर्वन्ति यत् डालियान्-पदकक्रीडा उत्तमः भविष्यति?"
एतादृशं ग्रन्थं पठित्वा जनाः अन्यस्मिन् जगति इव अनुभूयन्ते यथा इलेक्ट्रॉनिकयुद्धं सूचनायुद्धं च सहसा शीतशस्त्रयुगे पुनः आगच्छति। सत्यं वक्तुं शक्यते यत् क्लबनिवेशकाः प्रशंसकान् ताडयन्ति स्म अहं न जानामि यत् चीनदेशस्य फुटबॉलक्रीडायां अपि एतादृशी घटना अभवत् वा।
श्रव्यदृश्यसाक्ष्यार्थं अत्र समग्रकथायाः संक्षिप्तं पुनर्कथनम् अस्ति ।
२३ सितम्बर् दिनाङ्के पूर्वराष्ट्रीयफुटबॉलक्रीडकः डालियान् यिंगबोक्रीडकः च झाओ मिंग्जियान् स्वस्य व्यक्तिगतसामाजिकमाध्यमेषु प्रशंसकानां प्रश्नानाम् उत्तरं दत्त्वा प्रत्यक्षतया दुर्व्यवहारं कृतवान् प्रशंसकः अधुना एव अवदत् (पूर्वक्रीडायाः विषये), "भ्राता, द्वौ क्रीडाः अभवन्, यदा वयं स्थितिनिर्धारणं (वितरणं) कुर्मः तदा सहकार्यं कर्तुं विचारयामः वा?" प्रशंसकः आहतः भूत्वा डालियान् यिंग्बो इत्यस्मै विदां कृतवान् ।
एषा घटना शीघ्रमेव उद्योगे ध्यानं चर्चां च उत्तेजितवती, परदिने अपि घोषणां कृतवान् यत् झाओ मिंगजियान् स्वस्य व्यक्तिगतसामाजिकमञ्चे अनुचितटिप्पण्यानि स्थापितवान्, तस्य प्रतिकूलप्रभावाः च अभवन्, ततः १०,००० युआन् दण्डः अपि दत्तः (टिप्पणी: घोषणायाम् एतस्य आवश्यकता नासीत्)।
मया मूलतः चिन्तितम् यत् एषः एव विषयस्य अन्तः अस्ति, परन्तु एषः आरम्भः एव इति अहं न अपेक्षितवान् ।
उपर्युक्तस्य सुप्रसिद्धस्य मञ्चस्य अनुसारं प्रशंसकः सामाजिकमाध्यमेषु प्रकाशितवान् यत् झाओ मिंगजियान् इत्यस्य दण्डस्य अनन्तरं क्लबस्य प्रमुखस्य पुत्रः (sic) स्वस्य समर्थनं दर्शयितुं उपहारं क्रेतुं झाओ मिंगजियान् इत्यस्य लाइव प्रसारणकक्षं गतः, येन सः “ क्लबस्य प्रशंसकानां प्रति सम्मानस्य अभावः इति अनुभवन्ति”, ततः उपरि निवेशकस्य “उत्तरम्” अस्ति ।
अस्याः घटनायाः सम्पूर्णं प्रक्रियां विस्तरेण न जानामि, यथा प्रशंसकः अन्ये वा प्रशंसकाः झाओ मिंग्जियान् इत्यस्य अतिशयेन आलोचनां कृतवन्तः वा दुरुपयोगं अपि कृतवन्तः वा, येन झाओ मिंगजियान् इत्ययं एतावत् उत्साहितः अभवत् यत् सः मधुराणि वमनं कृतवान् परन्तु पूर्वः अन्तर्राष्ट्रीयक्रीडकः ३६-७ वर्षीयः च दिग्गजः इति नाम्ना प्रशंसकानां कृते सर्वथा एतादृशः व्यवहारः न कर्तव्यः । यदा प्रशंसकाः क्लबस्य "आदरस्य अभावः" इति मन्यन्ते तदा निवेशकाः क्रुद्धाः भवन्ति इति अधिकं अश्रुतम् ।
लीगः समाप्तः भवति, डालियान् यिंगबो इत्यस्य प्रदर्शनं सम्प्रति अग्रणी अस्ति खलु दबावः अस्ति, अद्यापि एकप्रकारस्य वा अन्यस्य वा कष्टानि भवितुम् अर्हन्ति, यत् अवगम्यते। परन्तु एषः क्लबस्य अन्तः आन्तरिकः विषयः अस्ति, तथा च एतत् द्वौ भिन्नौ विषयौ स्तः यत् क्रीडकाः प्रशंसकानां अपमानं कुर्वन्ति वा स्वामीपुत्रेण सह उपहारस्य आदानप्रदानं कुर्वन्ति येन तेषां क्रीडकानां "समर्थनं" भवति ये त्रुटिं कृतवन्तः दण्डिताः च सन्ति, येन प्रशंसकाः सम्मानस्य अभावं अनुभवन्ति प्रशंसकाः अनादरं अनुभवन्ति ततः परं निवेशकाः अग्नौ इन्धनं योजयित्वा क्रोधेन तान् "नकली व्यजनाः" इति उक्तवन्तः, "भवद्भिः सदृशाः जनाः" इति शब्दान् अपि प्रयुक्तवन्तः
अद्यत्वे फुटबॉल-सङ्घ-कपस्य क्वार्टर्-फायनल्-क्रीडायां शङ्घाई-डर्बी-क्रीडायाः कारणात् अन्तर्जाल-माध्यमेन प्रशंसकानां क्रीडकानां च मध्ये महती चर्चा अभवत् यत् तेषां ताडनं कर्तव्यम् वा इति न्याय्यं भवन्ति।अत्यन्तं सजीवं असङ्गतं च अस्ति। परन्तु एतत् केवलं तुल्यकालिकरूपेण न्यूनस्तरस्य एव अस्ति किन्तु क्लबस्य निवेशकाः प्रत्यक्षतया नग्नाः युद्धे पदानि स्थापयन्ति स्म, प्रत्यक्षतया "शपथयुद्धस्य" स्तरं वर्धयन्ति स्म तथा च नूतनं पराकाष्ठां प्राप्तवन्तः।
कदाचित् यथा केचन प्रशंसकाः अवदन्, क्रीडकाः केवलं धनस्य चिन्तां कुर्वन्ति न तु जनानां, तथा च वेतनं ददाति प्रमुखः एव । क्रीडकाः तदर्थं परिश्रमं कुर्वन्ति, द्वयोः पक्षयोः सहकार्यं भवति यत् भवतः प्रशंसकाः कियत् धनं ददति इति केवलं लघुः परिवर्तनः । अथवा, अधिकं कट्टरपंथीरूपेण वक्तुं शक्यते यत् प्रशंसकाः सन्ति वा न वा इति महत्त्वं नास्ति, क्रीडकाः एव प्रमुखः, मालिकः पिता एव।
दुःखदं यत् अस्मिन् ऋतौ एव पूर्वमेव बहुधा एतादृशाः विषयाः भवन्ति । चेङ्गडु रोङ्गचेङ्गस्य झाङ्ग यान्, मेइझोउ हक्का इत्यस्य यिन होङ्गबो इत्यादीनां सहितं तेषां व्यक्तिगतसामाजिकमाध्यमेषु प्रशंसकानां अपमानं कृतम्, अथवा प्रशंसकैः सह अपमानस्य आदानप्रदानं कृतम् इति कथ्यते अधुना यावत् च न केवलं मया सम्बन्धित-क्लब-द्वारा विषयस्य निबन्धनस्य विषये किमपि सार्वजनिक-सूचना न दृष्टा, अपितु फुटबॉल-सङ्घस्य सार्वजनिक-शब्दाः अपि न दृष्टाः इति अहं मन्ये एषा अतीव असामान्य-घटना |.
लीगस्य उत्तमं वातावरणं आवश्यकं, जनानां परस्परं सम्मानं, परस्परं समानं व्यवहारं च आवश्यकम् । क्रीडकाः प्रशंसकान् ताडयन्ति वा प्रशंसकाः क्रीडकान् ताडयन्ति वा, तत् परपक्षस्य अनादरस्य लक्षणं नास्ति । एतादृशानि वस्तूनि समाप्तुं वा न्यूनीकर्तुं वा स्वस्थसम्बन्धं निर्मातुं निर्मातुं च प्रशंसकानां अतिरिक्तं स्वस्य संवर्धनं सुदृढं कर्तव्यं, क्लबैः प्रबन्धनं सुदृढं कर्तव्यं, खिलाडयः कृते व्यावसायिकनीतिं व्यावसायिकगुणवत्ताशिक्षां च सुदृढं कर्तव्यं, स्वस्य ब्राण्ड्-प्रतिबिम्बे च ध्यानं दातव्यम् .
एकः प्रबन्धनविभागः इति नाम्ना, भवेत् सः लीग-आयोजकः वा फुटबॉल-सङ्घः वा, क्लबस्य निगम-संस्कृतेः निर्माणस्य निरीक्षणं निरीक्षणं च कर्तुं, क्लबस्य प्रशंसकैः सह सम्बन्धं सुधारयितुम्, द्वन्द्व-समाधानं कर्तुं, मार्गे मार्गदर्शनं च कर्तुं च उपक्रमं कर्तव्यम् स्वस्थ विकास के। यः कोऽपि व्यवहारः लीग-वातावरणं क्षतिं करोति, प्रशंसकान् च आहतं करोति, तस्य तस्य किमपि सम्बन्धः नास्ति, अपि च तस्य आलोचनां वा आग्रहं वा न करोति, केवलं तत् त्यक्त्वा किमपि न द्रष्टुं वा न श्रुतुं वा अभिनयं करोति दूषितः।