2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वस्य प्रमुखः अर्धचालकनिर्मातृत्वेन सैमसंग इलेक्ट्रॉनिक्सः दीर्घकालं यावत् एतादृशं स्थानं धारयति यस्याः अवहेलना वैश्विकप्रौद्योगिकी उद्योगे कर्तुं न शक्यते तथापि अद्यतनकाले नकारात्मकघटनानां श्रृङ्खला, यथा छंटनी, कारखानानिर्माणविलम्बः, दुर्बलविपण्यप्रदर्शनं च, यद्यपि एतत् दिग्गजाः अपि स्थूलसमस्यानां सामनां कृतवन्तः ।
सैमसंगस्य स्वस्य परिचालनकठिनताः अपि एकं संकेतं यत् सम्पूर्णः वैश्विकः अर्धचालक-उद्योगः गहनपरिवर्तनस्य सामनां कुर्वन् अस्ति ।
भाग 1
samsung electronics इत्यस्य चुनौतीः दुविधाः च
२०२४ तमस्य वर्षस्य सितम्बरमासे सैमसंग-संस्थायाः बृहत्-परिमाणस्य जनशक्ति-संरचनायाः समायोजनस्य कार्यान्वयनस्य घोषणा अभवत्
वैश्विकचिपविपण्ये माङ्गल्याः न्यूनतायाः प्रभावस्य प्रत्यक्षप्रतिक्रिया अस्ति एतत् कदमः अमेरिकादेशस्य टेक्सास्-नगरस्य टायलर-नगरे नूतनस्य कारखानस्य योजनाकृते आरम्भे विलम्बः जातः, तस्य निर्माणे च बाधाः अभवन् तथा उत्पादनक्षमतायाः विस्तारः।
बाजारस्य उतार-चढावस्य प्रति सैमसंगस्य तत्कालं प्रतिक्रिया अपि तस्य भविष्यस्य विकासस्य सम्भावनासु रूढिवादी अभवत् ।
● स्मृतिविपण्ये सैमसंगस्य वर्चस्वस्य परीक्षणं पूर्ववत् न क्रियते।वैश्विक dram तथा nand फ्लैश मेमोरी मूल्येषु तीव्रक्षयस्य कारणात् प्रमुखक्रीडकानां मध्ये घोरमूल्ययुद्धं प्रवृत्तम् अस्ति । सैमसंग मूल्यनिवृत्तिरणनीत्याः माध्यमेन विपण्यं जितुम् स्वस्य व्ययलाभस्य उपयोगं कर्तुं समर्थः अभवत्, परन्तु वर्तमानवातावरणे अस्याः रणनीत्याः प्रभावशीलता बहु न्यूनीकृता, अपि च विपण्यां अव्यवस्थितप्रतियोगिता अपि तीव्रा अभवत्
उच्च-बैण्डविड्थ-स्मृतेः (hbm) क्षेत्रे यद्यपि एआइ-वृद्ध्या उच्च-प्रदर्शन-गणना-माङ्गल्याः च अस्मिन् खण्डे नूतनाः अवसराः आगताः, तथापि तस्य परिमाणं तुल्यकालिकरूपेण लघुः अस्ति तथा च समग्र-स्मृति-विपण्यस्य अधोगति-प्रवृत्तिं विपर्ययितुं पर्याप्तं नास्ति यथा यथा अधिकाः निर्मातारः प्रतियोगितायां सम्मिलिताः भवन्ति तथा तथा एच् बी एम विपण्यां लाभान्तरं क्रमेण न्यूनं भवति ।
● अर्धचालक-उद्योगस्य कृते अन्यत् प्रमुखं आव्हानं उच्च-पूञ्जीव्ययः अस्ति ।यद्यपि चिप्स्-अधिनियमेन संयुक्तराज्ये घरेलुचिप्-निर्माणार्थं वित्तीयसहायतां दातुं प्रतिज्ञा कृता अस्ति तथापि धनवितरणस्य शर्ताः कठोराः सन्ति, अतः कम्पनीभ्यः विशिष्टविकासलक्ष्याणि प्राप्तुं आवश्यकाः सन्ति
◎ अमेरिकादेशे सैमसंगस्य नूतनकारखानस्य निर्माणे विलम्बेन महत्त्वपूर्णवित्तीयसमर्थनस्य हानिः भवितुम् अर्हति, तस्मात् वित्तीयजोखिमाः वर्धन्ते।
◎ इन्टेल् इत्यस्य अपि एतादृशीनां आव्हानानां सामना भवति । एतेषां कम्पनीनां कृते ये पूंजी-प्रधान-परियोजनासु अत्यन्तं निर्भराः सन्ति, तेषां कृते पूंजी-शृङ्खलायां यत्किमपि अनिश्चितता तेषां कार्याणि गम्भीरं खतरान् जनयिष्यति
तदतिरिक्तं स्मृतिविपण्ये निरन्तरं मन्दतायाः कारणेन अतिनिवेशः अपि भवितुम् अर्हति, आपूर्ति-माङ्ग-सम्बन्धः अपि अधिकं दुर्गतिः भवितुम् अर्हति ।
बाह्यवातावरणे परिवर्तनेन सैमसंग-सङ्घस्य कृते अपि नूतनाः आव्हानाः आगताः, विशेषतः चीनस्य अर्धचालक-उद्योगस्य तीव्रविकासः ।चीनस्य स्थानीयचिपनिर्माण-उद्योगेन आयातितप्रौद्योगिक्याः उपरि निर्भरतां न्यूनीकृता, वैश्विकविपण्ये सैमसंगस्य भागः संपीडितः, लघुमध्यम-आकारस्य वेफर-फाउण्ड्री-संस्थानां कृते अस्तित्वस्य खतरा अपि अभवत्
चीन-अमेरिका-देशयोः मध्ये प्रौद्योगिकीनिर्यातप्रतिबन्धैः स्थितिः अधिका अभवत्, यतः चीनस्य स्थानीयसाधनक्रयणं मन्दं जातम्, वैश्विक-अर्धचालक-आपूर्ति-शृङ्खलायां प्रभावः च अभवत्
भाग 2
दृष्टिकोणम् : samsung इत्यस्य प्रतिक्रियारणनीतिः
सैमसंगः स्थितिं कथं भङ्गयति?यथा एच् बी एम तथा ए आई विशेष चिप्स् द्रुतगतिना वर्धमानं विपण्यमागधां पूर्तयितुं।
एआइ-मध्ये निरन्तरं निवेशस्य कारणात् एच् बी एम, डीडीआर५, एसएसडी इत्यादिषु सर्वर-उत्पादेषु सर्वर-एआइ-माङ्गं प्रबलं भविष्यति ।
एच् बी एम तथा सर्वर डीआरएएम इत्येतयोः उत्पादनं विक्रयं च वर्धयितुं शक्यते,सैमसंगः कृत्रिमबुद्ध्यर्थं उच्चमूल्य-वर्धित-उत्पादानाम् विक्रयं विस्तारयिष्यति, यत्र hbm3e तथा 1b नैनोमीटर् 32gb ddr5 प्रौद्योगिक्याः आधारेण उच्च-घनत्वयुक्ताः सर्वर-मॉड्यूलाः सन्ति, तथा च सर्वर, पीसी, मोबाईल इत्यादीनां सर्वेषां अनुप्रयोगानाम् अनुकूलं स्वस्य qlc उत्पादपङ्क्तौ अनुकूलनं कृत्वा, तथा स्मार्टसर्वरस्य कृते कृत्रिमबुद्धि ssd विक्रयणस्य कृते स्वस्य उत्पादानाम् विस्तारः।
सैमसंग इत्यनेन वेफर फाउण्ड्री क्षेत्रे निवेशः वर्धनीयः,विशेषतः ३-नैनोमीटर्-अधिक-उन्नत-प्रक्रियासु उत्पादनक्षमतायां, उपज-दरं च सुधारयितुम्, वैश्विक-उच्च-स्तरीय-विपण्ये तस्य प्रतिस्पर्धां वर्धयितुं च एतादृशाः कार्याणि सन्ति ये पूर्वं सम्यक् न कृताः आसन् किन्तु अधुना सम्यक् कर्तव्याः |.
2nm gaa प्रक्रिया विकासकिटस्य (pdk) विकासेन वितरणेन च samsung electronics 2025 तमे वर्षे 2nm प्रौद्योगिक्याः सामूहिक-उत्पादनस्य सज्जतां कुर्वन् अस्ति, उत्पाद-निर्माणं उन्नतयितुं ग्राहकानाम् समर्थनं करोति, exynos 2500 इत्यस्य स्थिर-आपूर्तिं प्रति ध्यानं ददाति, 20-मेगापिक्सेल-प्रतिमानां एकीकरणं च करोति स्मार्टफोन-कैमरेषु संवेदकानां उपयोगः विस्तृतकोणात् दूरचित्रणपर्यन्तं विस्तृतः अस्ति ।
समग्ररूपेण फाउण्ड्री-बाजारस्य वृद्धिः अपेक्षिता अस्ति, विशेषतः उन्नत-प्रौद्योगिकी-क्षेत्रे, मोबाईल-माङ्गस्य पुनः उत्थानस्य, कृत्रिम-बुद्धि/उच्च-प्रदर्शन-कम्प्यूटिङ्ग्-इत्यस्य च उच्छ्रित-माङ्गस्य कारणात्
उप-5nm उन्नतप्रौद्योगिकीषु द्वितीयपीढीयाः 3nm gaa प्रौद्योगिक्याः पूर्णसामूहिकउत्पादनस्य लाभं प्राप्य कृत्रिमबुद्धेः उच्चप्रदर्शनकम्प्यूटिंगअनुप्रयोगानाम् आदेशानां विस्तारं कृत्वा, लक्ष्यं भवति यत् 2023 तमस्य वर्षस्य तुलने 2028 तमे वर्षे ग्राहकानाम् आधारं चतुर्गुणं करणीयम्, विक्रयणं राशिः नवगुणा वर्धिता .
संक्षेपः
सैमसंग इलेक्ट्रॉनिक्सस्य समस्याः वस्तुतः प्रतिबिम्बयन्ति यत् अर्धचालक-उद्योगः समृद्धः इति भासते, परन्तु प्रत्येकं खिलाडी महत् दबावस्य सामनां कुर्वन् अस्ति ।