2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सेवफल
ifeng.com technology news बीजिंगसमये २८ सितम्बर् दिनाङ्के wall street journal इत्यस्य अनुसारं एप्पल् openai इत्यस्मिन् निवेशार्थं वार्तायां निवृत्तः अस्ति, यत् वित्तपोषणस्य नूतने दौरे ६.५ अरब अमेरिकी डॉलरपर्यन्तं धनं संग्रहीतुं शक्यते। एप्पल् इत्यनेन अन्यस्मिन् प्रमुखे सिलिकन वैली कम्पनीयां दुर्लभनिवेशः स्यात् इति सौदाः अन्तिमे निमेषे समाप्तः ।
विषये परिचिताः जनाः अवदन् यत् एप्पल् अद्यैव निवेशवार्तायाः निवृत्तः अभवत्। openai इत्यस्य वित्तपोषणपरिक्रमः आगामिसप्ताहे समाप्तः भविष्यति, यस्य मूल्यं १५० अरब डॉलर इति भविष्यति । अन्ये द्वे प्रौद्योगिकीविशालकाये माइक्रोसॉफ्ट्, एन्विडिया च अपि ओपनएआइ-इत्यस्य वित्तपोषणस्य अस्मिन् दौरस्य निवेशकाः भवितुम् वार्तालापं कुर्वन्तौ स्तः । माइक्रोसॉफ्ट् इत्यनेन ओपनएआइ इत्यस्मिन् १३ अब्ज डॉलरं निवेशः कृतः, अपरं १ बिलियन डॉलरं निवेशः भविष्यति इति विषये परिचिताः जनाः अवदन्।
तदतिरिक्तं उद्यमपुञ्जसंस्था thrive capital openai इत्यस्मिन् प्रायः एकबिलियन अमेरिकीडॉलर् निवेशं करिष्यति । यूएई-राज्यस्वामित्वयुक्ता कम्पनी एमजीएक्स् अपि ओपनएआइ-संस्थायाः निवेशवार्तायां सम्मिलितः अस्ति । परन्तु वित्तपोषणं अद्यापि न सम्पन्नत्वात् प्रतिभागिनः निवेशस्य राशिः च अद्यापि परिवर्तयितुं शक्नोति ।
तस्मिन् एव काले ओपनएआइ स्वस्य निगमसंरचनां अलाभकारीतः लाभार्थीकम्पनीं प्रति परिवर्तयति । परिवर्तनं बहुभिः निवेशकैः समर्थितम् अस्ति, परन्तु openai कृते जटिला प्रक्रिया भविष्यति । यदि openai वर्षद्वयेन अन्तः एतत् संक्रमणं न सम्पन्नं करोति तर्हि अस्मिन् दौरस्य निवेशकाः स्वनिवेशस्य प्रतिफलनस्य अधिकारिणः भविष्यन्ति । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।