समाचारं

एप्पल् भौतिकबटनं प्रति प्रत्यागन्तुं आरभते किं "पूर्णस्पर्शपर्दे युगः" समाप्तः?

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news, september 28, विगतदशकद्वये, प्रौद्योगिक्याः तीव्रविकासेन सह, टचस्क्रीन् प्रौद्योगिक्याः इलेक्ट्रॉनिक-उत्पादानाम् प्रायः सर्वाणि अन्तरक्रियाशील-अन्तरफलकानि व्याप्ताः सन्ति प्रमुखाः कम्पनयः अस्मिन् क्लिक्-करणीय-उपयोक्तृ-मध्ये समृद्धानि विविधानि च कार्याणि एकीकृत्य प्रतिस्पर्धां कुर्वन्ति -स्लाइडिंग् प्रदर्शने मित्रवतः। परन्तु वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं अद्यतनकाले एकः महत्त्वपूर्णः प्रवृत्तिः दर्शयति यत् बटन्, नॉब्, स्लाइडर् इत्यादीनि पारम्परिकाः भौतिकनियन्त्रणानि वाहनानां, गृहोपकरणानाम्, व्यक्तिगतविद्युत्पदार्थानाम् च क्षेत्रेषु शान्ततया पुनः आगच्छन्ति

"बटन पुनरुद्धार"।

वाहनजगति टेस्ला इत्यनेन न्यूनतमस्पर्शस्क्रीन् नियन्त्रणपटलस्य डिजाइनेन उद्योगस्य नेतृत्वं कृतम्, परन्तु अधिकैः वाहननिर्मातृभिः एतस्याः शैलीयाः पुनः अवलोकनं क्रियते । किआ, बीएमडब्ल्यू मिनी, फोक्सवैगन इत्यादीनां कम्पनयः स्वस्य नूतनेषु मॉडल् मध्ये भौतिकबटनं, नॉब्स्, टॉग्ल् स्विच् च पुनः प्रवर्तयन्ति । एतेन परिवर्तनेन टेस्ला-संस्थायाः तस्य अनुयायिनां च कृते पूर्ण-स्पर्श-स्क्रीन्-अन्तर्भागस्य डिजाइन-विषये नूतनाः आव्हानाः सृज्यन्ते ।

गृहउपकरणानाम् इलेक्ट्रॉनिक-उत्पादानाम् च क्षेत्रे ई-रीडरतः आरभ्य इंडक्शन-कुकरपर्यन्तं विभिन्नेषु उत्पादेषु "पुनः बटनीकरणस्य" एतादृशी घटना प्रकटिता अस्ति विशेषतः एप्पल्-कम्पनी टच-स्क्रीन्-प्रौद्योगिक्याः अग्रणीरूपेण नवीनतम-आइफोन् १६-श्रृङ्खलायां तृतीयं भौतिक-बटनं योजितवान् - पार्श्वे स्थितं कॅमेरा-नियन्त्रण-बटनम्

iphone 16 इत्यस्य पार्श्वे कॅमेरा नियन्त्रणबटनम्

स्पर्शपटलानां “द्विधातुः खड्गः” इति प्रभावः

यद्यपि स्पर्शपर्दे प्रौद्योगिक्याः अभूतपूर्वं परिचालनसुविधां समृद्धं कार्यानुभवं च आनयत् तथापि तस्य अत्यधिकप्रयोगेन काश्चन समस्याः अपि उजागरिताः विशेषतः वाहनचालनवातावरणे स्पर्शपर्दे मेनूषु वाहननियन्त्रणकार्यं एकीकृत्य चालकस्य ध्यानं सहजतया विचलितुं शक्नोति, सुरक्षाजोखिमं च वर्धयितुं शक्नोति फलतः यूरोपीयवाहनसुरक्षासंस्थायाः स्पष्टं कृतं यत् उच्चतमसुरक्षामूल्याङ्कनं प्राप्तुं वाहनेषु भौतिकस्विचैः बटनैः च सुसज्जितं भवितुमर्हति।

शारीरिकनियन्त्रणानां पुनरागमनं न केवलं तान्त्रिकविकल्पः, अपितु भावस्य व्यावहारिकतायाः च पुनरागमनम् अपि अस्ति । तेषां स्पर्शात्मकं परिचालनात्मकं च प्रतिक्रिया प्रायः उपयोक्तृणां सुखस्य सन्तुष्टेः च भावः उत्तेजयति । यथा, copper induction cooker इत्यत्र अखरोटस्य घुंडीः शेफं न दृष्ट्वा तापं समायोजयितुं शक्नोति।

copper induction cooktop इत्यस्य उपरि अखरोटस्य घुंडी भवति अतः पाककर्त्ताः तापस्तरं न पश्यन्तः जानन्ति, यथा गैस-परिधिस्थः भौतिक-घुण्डी

playdate हस्तगतं गेम कन्सोल् बटनैः सह आगच्छति

किशोर-इञ्जिनीयरिङ्ग-संस्था कीलैः परिपूर्णं सिन्थेसाइजर् कीबोर्डं निर्माति

तथैव २०२१ तमे वर्षे एप्पल् इत्यनेन मैकबुक् प्रो सङ्गणकेषु कीबोर्डस्य उपरि भौतिककार्यकुंजीः पुनः सक्षमीकरणस्य घोषणा कृता । २०१६ तमे वर्षे एव एप्पल्-कम्पनी क्लासिक-भौतिक-बटन-स्थाने तथाकथित-टच-बार-इत्यनेन स्पर्श-पर्दे-पट्टिकायाः ​​स्थाने अभिनव-इशारस्य उपयोगं कृतवान् ।

२०१६ तमे वर्षे एप्पल् इत्यनेन भौतिकबटनस्य स्थाने मैकबुक् प्रो लैपटॉप् इत्यत्र टच बार इति प्रक्षेपणं कृतम् ।

परन्तु एप्पल् इत्यनेन अस्मिन् समये भौतिकबटनं प्रति प्रत्यागन्तुं निश्चयः कृतः, परिवर्तनस्य उद्देश्यं "यान्त्रिकबटनानाम् परिचितं आत्मीयं च भावं पुनः आनयितुं यत् व्यावसायिकप्रयोक्तारः बहु प्रेम्णा पश्यन्ति" इति व्याख्याय (लेखक/हान तियानशु) २.

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।