2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य संचारविश्वविद्यालयस्य ७० तमे वर्षे १० सीसीटीवी-आयोजकाः एकत्र एकत्रिताः भूत्वा स्वस्य अल्मा मेटर-उत्सवे भागं गृहीतवन्तः ।
अमरानाम् पङ्क्तिः अन्तर्भवति : जिंग यिदान, बाई यान्सोङ्ग, झोउ ताओ, वाङ्ग निङ्ग, स्कारब, लाङ्ग याङ्ग, लान् यू, निग्मैती, झाङ्ग शाओगाङ्ग, लु जियान् च ।
एषः बाई यान्सोङ्ग्, लु जियान्, झोउ ताओ इति त्रयाणां शिक्षकानां समूहचित्रम् अस्ति ।
अन्तिमवारं शिक्षकं बाई यान्सोङ्गं दृष्टवान् इति बहुकालः अभवत् ५६ वर्षीयः सः अद्यापि सूट्-चर्म-जूतासु यथा स्मरति तथा उच्च-भावनायुक्तः, भावुकः च दृश्यते |.
परन्तु कालः जनान् वृद्धान् करोति, बाई यान्सोङ्गस्य केशाः च धूसराः अभवन् ।
किञ्चित्कालपूर्वं चत्वारः यजमानाः झू जुन्, डोङ्ग किङ्ग्, झोउ ताओ, झाङ्ग् ज़ेकुन् च लघुभोजनपार्टी अपि कृतवन्तः ।
यद्यपि झू जुन् इत्यनेन जानीतेव केशाः कृष्णवर्णाः रञ्जिताः तथापि तस्य नेत्रपुटयोः, कुरुकाः च तस्य वयः दर्शयन्ति स्म, तस्य स्थितिः च बाई यान्सोङ्ग् इत्यस्य स्थितिः दूरं न्यूना आसीत्
झोउ ताओ हीरकयुक्ते लघुकृष्णवेषे सुरुचिपूर्णा अस्ति सा अद्यापि ५६ वर्षे सुन्दरी अस्ति ।
झोउ ताओ, लु जियान्, बाई यान्सोङ्ग इत्येतयोः काव्यपाठकार्यक्रमाः सन्ति ।
संचार चीनविश्वविद्यालयः सीसीटीवी-आयोजकानाम् पालनम् अस्ति, तस्य सर्वे उत्कृष्टाः छात्राः सीसीटीवी-संस्थायां कार्यं कर्तुं गतवन्तः ।
७० वर्षीयः शिक्षकः जिंग् यिदानः अपि विद्यालयस्य वार्षिकोत्सवे उपस्थितः आसीत् सा नीलवर्णीयं सूटं धारयति स्म, स्कारब-वाङ्ग-निङ्ग-योः साक्षात्कारं कुर्वती आसीत् ।
स्कारबः वाङ्ग निङ्गः च स्वस्य स्नेहं दर्शयन्ति ।
स्कारबः शिक्षकं वाङ्ग निङ्गं तस्याः कृते "लघु, अहं त्वां प्रेम करोमि" इति वक्तुं पृष्टवान्, परन्तु शिक्षकः वाङ्ग निङ्गः अतीव लज्जितः, तत् वक्तुं लज्जितः च आसीत् ।
घटनास्थले छात्राः शिक्षकाः च सर्वे आनन्दं लभन्ते कृपया अधोलिखितं विडियो क्लिक् कृत्वा एतत् दृश्यं पश्यन्तु।
उपरि विद्यमानं विडियो क्लिक् कृतवान् वा? समग्रः प्रेक्षकाः उत्साहिताः अभवन्, हाहा।
स्कारब लियू चुन्यान् अपि स्वस्य पतिपत्न्याः फोटो स्थापितवती एकः बालकार्यक्रमस्य आयोजकः अपरः च समाचारप्रसारकः अस्ति तेषां व्यक्तित्वं परस्परं पूरकं भवति तथा च ते मिलित्वा किञ्चित् सौन्दर्यं निर्मान्ति।
नेटिजन्स् विनोदं कृतवन्तः यत् स्कारबः स्वपतिं पितरं परिणमयत्, हाहा।
चीनस्य केन्द्रीयदूरदर्शनस्य ७० वर्षाणि पूर्णानि इति उत्सवस्य मुख्यनियोजकः झाङ्ग शाओगाङ्गः अस्ति ।
निग्मैटी, लाङ्ग याङ्ग्, लान् यू, हे जुन्लिन् च विद्यालयस्य वार्षिकोत्सवस्य आयोजकाः सन्ति ।
अधोलिखितं चित्रं वामतः दक्षिणत: वाङ्ग जियानिङ्ग्, लाङ्ग याङ्ग्, मा फन्शु च एतत् वसन्तमहोत्सवस्य गालाया: महिला-आयोजकानाम् वर्तमान-पङ्क्तिः अस्ति ।
केचन जनाः वदन्ति यत् लाङ्ग याङ्गः डोङ्ग किङ्ग् इत्यस्य उत्तराधिकारी अस्ति, मा फन्शुः च झोउ ताओ इत्यस्य उत्तराधिकारी अस्ति ।
पुष्पाणि वस्तुतः प्रतिवर्षं समानानि भवन्ति, परन्तु जनाः प्रतिवर्षं भिन्नाः भवन्ति ।
प्रत्येकं पीढीयाः वसन्तमहोत्सवस्य गालायाः स्वकीयाः स्मृतयः सन्ति, २००० तमे वर्षस्य अनन्तरं जन्म प्राप्यमाणाः जनाः झोउ ताओ, डोङ्ग किङ्ग् च न जानन्ति स्यात् ।
युवानः वसन्तमहोत्सवस्य गाला-दर्शनं बहुकालात् त्यक्तवन्तः, परन्तु ये अस्माकं वसन्त-महोत्सव-गाला-दर्शनं कुर्वन्ति, ते शो-मध्ये नवीन-मुखाः न परिचिनुवन्ति |.
एषः नित्यं परिवर्तनशीलः युगः अस्ति!