2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा झाङ्ग वेइवेन् इत्यस्य विषयः आगच्छति तदा १९८० तमे दशके हाङ्गकाङ्ग-सङ्गीतक्षेत्रे प्रायः सर्वे तया परिचिताः सन्ति । "सुन्दरस्वरराजः" इति नाम्ना प्रसिद्धः अयं गायकः स्वस्य अद्वितीयस्वरस्य आत्मानुभूतिव्याख्यायाः च असंख्यश्रोतृणां हृदयं जित्वा अस्ति ।
झाङ्ग वेइवेन् इत्यस्य सङ्गीतयात्रा सुचारुरूपेण न अभवत् सः अल्पवयसि एव स्वमातापितरौ त्यक्त्वा ११ वर्षे समाजे प्रवेशं कृतवान् ।सः होटेलस्य पाकशालायां परिश्रमं कृत्वा जीवनस्य भारं स्वस्य युवा स्कन्धेषु वहति स्म एषा एव जीवनस्य गहनबोधः तस्य गीतानि कथाभिः, भावैः च परिपूर्णं करोति ।
१९८० तमे वर्षे आरम्भे यदृच्छया झाङ्ग वेइवेन् इत्यस्य उत्कृष्टस्वरस्य आविष्कारः अभवत्, विज्ञापनगीतानां रिकार्ड् करणं आरब्धवान्, क्रमेण च सङ्गीतक्षेत्रे अग्रणीरूपेण परिणतः तस्य स्वरः ग्रीष्मकाले वायुकिरणः इव सौम्यः शक्तिशाली च अस्ति, वर्षाणां रजः प्रविष्टः अस्ति, अद्यापि बहुभिः सङ्गीतप्रेमिभिः चर्चा क्रियते।
तेषु वर्षेषु सः क्रमेण एल्बमान् प्रकाशितवान्, विक्रयः नूतनं उच्चतमं स्तरं प्राप्तवान्, न केवलं सः महतीं धनं सञ्चितवान्, अपितु सङ्गीतजगति अचञ्चलं स्थानं अपि स्थापितवान् दैवः सर्वदा जनानां उपरि युक्तिं क्रीडति इव। २०१० तमे वर्षे प्रवेशानन्तरं झाङ्ग वेइवेन् इत्यस्य शरीरे विविधाः समस्याः भवितुं आरब्धाः । २०१५ तमे वर्षे कटिपादरोगेण मधुमेहरोगेण च जटिलतायाः कारणेन सः रोगी अभवत्, तस्य जीवनं च अपूर्वदुविधायां पतितम् ।
तस्मिन् काले झाङ्ग वेइवेन् इत्यस्य भारः पूर्वस्य २६० पौण्ड् (प्रायः २३६ किलोग्राम) तः १०० किलोग्रामात् न्यूनः अभवत् तस्य आकृतिः दुःखदरूपेण कृशः आसीत् । एतत् तस्य कृते न केवलं शारीरिकविनाशः आसीत्, अपितु तस्य आत्मायाः कृते अपि महती आघातः आसीत् । यथा यथा तस्य स्थितिः दुर्गता भवति स्म तथा तथा क्रमेण स्वस्य परिचर्याक्षमता नष्टा अभवत्, अन्ते च एकदा प्रियं मञ्चात्, प्रकाशप्रकाशात् च दूरं वृद्धाश्रमगृहे एव स्थातव्यम् आसीत्
यदा झाङ्ग वेइवेन् अत्यन्तं एकाकी असहायः च आसीत् तदा तस्य शिक्षुः फाङ्ग जुन् इत्यस्य रूपं प्रकाशपुञ्ज इव आसीत्, तस्य विषादपूर्णं जगत् प्रकाशयति स्म । फाङ्ग जुन् स्वस्य स्वामिनः झाङ्ग वेइवेन् इत्यस्य प्रशंसायाः कृतज्ञतायाः च परिपूर्णः आसीत् अतः यदा झाङ्ग वेइवेन् इत्यस्य कष्टानि अभवन् तदा सः अविचलितरूपेण उत्तिष्ठति स्म, तस्य परिचर्यायाः दायित्वं च स्वीकृतवान् स्वामिनः ।
प्रत्येकं उत्सवे फाङ्ग जुन् व्यक्तिगतरूपेण स्वस्य स्वामिनं एकत्र उत्सवं व्यतीतुं उद्धृत्य "एकदिनस्य कृते शिक्षकः, आजीवनं पिता" इति पारम्परिकगुणस्य व्याख्यां व्यावहारिकक्रियाभिः करोति स्म २०२४ तमे वर्षे मध्यशरदमहोत्सवे फाङ्ग जुन् पुनः रात्रिभोजार्थं झाङ्ग वेइवेन् इत्यस्य भोजनालयं नीतवान् । मेजः विविधैः स्वादिष्टैः पूरितः अस्ति यथा दुग्धशूकरः, भृष्टः कुक्कुटः, मृत्तिकाघटपक्षः, एबेलोनः, लॉबस्टर नूडल्स् इत्यादयः प्रत्येकं व्यञ्जनं शेफस्य प्रति फाङ्ग जुन् इत्यस्य गहनं स्नेहं वहति।
यद्यपि झाङ्ग वेइवेन् कृशः आसीत् तथापि सः स्वस्य प्रशिक्षुस्य सावधानीपूर्वकं व्यवस्थां दृष्ट्वा अतीव प्रसन्नः अभवत् सः एकं डिट्टी अपि गायितवान्, नृत्यं कृतवान्, उत्साहेन अश्रुपातं च कृतवान् । एषः दृश्यः न केवलं उपस्थितजनानाम् आकर्षणं कृतवान्, अपितु रक्तसम्बन्धं अतिक्रम्य स्वामिशिष्ययोः पारिवारिकस्नेहं, उष्णतां च गभीरं अनुभवति स्म
झाङ्ग वेइवेन् इत्यस्य कथायां वयं द्वौ प्रकारौ शक्तिं पश्यामः - दृढता, उष्णता च । रोगस्य आक्रमणस्य सम्मुखे झाङ्ग वेइवेन् त्यक्तुं न चितवान्, अपितु स्वस्य गायनेन प्रेम्णः आशां च निरन्तरं प्रसारितवान् ।
प्रशिक्षुः फाङ्ग जुन् इत्यस्य धैर्यं, साहचर्यं च अस्मान् जगति सच्चिदानन्दस्य मूल्यं द्रष्टुं शक्नोति। अस्मिन् द्रुतगतिना, उच्चदबावयुक्ते समाजे एतादृशः शुद्धः गहनः च गुरुशिष्यसम्बन्धः दुर्लभः ।
अद्यत्वे यद्यपि झाङ्ग वेइवेन् इत्यस्य शारीरिकदशा चिन्ताजनकं भवति तथापि तस्य मानसिकदशा क्रमेण सुधरति । तस्य शिक्षुः फाङ्ग जुन् इत्यस्य सावधानीपूर्वकं परिचर्यायां तस्य भूखः अपि सुदृढः भवति, तस्य भारः अपि पुनः उच्छ्रितः अस्ति । दीर्घकालीनवेदनाग्रस्तस्य वृद्धस्य कृते एतत् निःसंदेहं सकारात्मकं लक्षणम् अस्ति ।
आगामिषु दिनेषु अहम् आशासे यत् झाङ्ग वेइवेन् एतत् आशावादं बलं च निरन्तरं निर्वाहयितुं शक्नोति, परिवारेण मित्रैः च सह व्यतीतस्य प्रत्येकं उत्तमं समयं च आनन्दयितुं शक्नोति। तत्सह, वयम् अपि आशास्महे यत् फाङ्ग जुन् इत्यादयः अधिकाः दयालुः जनाः उत्थाय स्वकर्मणां उपयोगेन प्रेम्णः उष्णतां च प्रसारयितुं शक्नुवन्ति, येन विश्वं उत्तमं स्थानं भवति।
झाङ्ग वेइवेन् इत्यस्य कथा मनोरञ्जन-उद्योगस्य सूक्ष्म-विश्वः अस्ति तथा च मानव-स्वभावस्य वैभवस्य सजीव-प्रदर्शनम् अस्ति । आगामिषु दिनेषु अधिकानि एतादृशानि उष्णतां, मार्मिकं च क्षणं द्रष्टुं प्रतीक्षामहे।