weifang zhucheng city shiqiaozi town इत्यनेन शिक्षापरीक्षापत्राणां उत्तरं दत्तम् येन जनाः सन्तुष्टाः अभवन्
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
dazhong.com इति संवाददाता song xuemin, संवाददाता liu li, zhang baochang च वेइफाङ्गतः वृत्तान्तं दत्तवन्तः
सितम्बरमासस्य सुवर्णशरदऋतौ यदा भवन्तः शिकियाओजी विद्यालयस्य उज्ज्वलकक्षासु गच्छन्ति तदा विशिष्टानि कुशलाः च कक्षाः, रचनात्मकशिक्षणविन्यासाः, सजीवशिक्षक-छात्र-आदान-प्रदानं च द्रष्टुं शक्नुवन्ति... प्रत्येकं परिसरः उत्साहेन जीवन्ततायाः च परिपूर्णः अस्ति, तथा च अस्ति वेइफाङ्ग झुचेङ्ग-नगरस्य प्रतीकं शिकियाओजी-नगरे शिक्षायाः विस्तारस्य, गुणवत्तासुधारस्य, स्वस्थविकासस्य च सजीवं प्रतिरूपम् अस्ति ।
शिकियाओजी-नगरं सर्वदा शिक्षां प्राथमिकता-विकास-स्थाने स्थापयितुं, अधिक-उच्च-गुणवत्ता-दक्ष-शैक्षिक-लोकसेवा-व्यवस्थायाः निर्माणं प्रवर्धयितुं, यत् जनानां लाभाय भवति, तथा च प्रत्येकं हृदय-तापकं वा स्मार्ट-सेवा-उपायं कार्यान्वितुं च आग्रहं कृतवान् यत् मातापितरः तथा च... शिक्षकाणां छात्राणां च हृदयं, परिसरं अधिकं गतिशीलं कृत्वा। जनसमूहस्य आवश्यकतानां पूर्तये विस्तरेण सम्यक् संयोजयितुं निरन्तरं स्थातव्यं, हृदयेन स्नेहेन च "लघुकार्यं" सम्यक् कुर्वन्तु, येन जनसमूहस्य लाभस्य, सुखस्य, सुरक्षायाः च भावः वर्धते शिक्षकाणां छात्राणां च सुरक्षां निर्वाहयितुम् परिसरस्य परितः "नर्सिंग-पदानि" स्थापयितुं सार्वजनिकसुरक्षा, नगरप्रबन्धनम् अन्यविभागाः च संगठयन्तु। वयं नियमितरूपेण १२ वारं विद्यालयस्य परितः वातावरणस्य व्यापकं सुधारणं कृतवन्तः, तथा च कानूनस्य शासनं, डुबकी निवारणं, मादकद्रव्यविरोधीशिक्षा, बालिकानां संरक्षणं, परिसरसुरक्षा च... अन्यपक्षेषु छात्राणां स्वस्थवृद्ध्यर्थं उत्तमं सामाजिकवातावरणं निर्माय।
२०२४ तमे वर्षे ग्रीष्मर्तौ शिकियाओजी-नगरेण "ग्रीष्मकालस्य समृद्धीकरणार्थं ग्रीष्मकालीनस्थानकं" सभ्य-अभ्यास-स्वयंसेवीसेवा-क्रियाकलापः आरब्धः, तथा च युवानां कृते प्रदातुं विद्यालयस्य शिक्षकाः, पुनरागच्छन्तः महाविद्यालयस्य छात्राः, समाजकल्याण-सङ्गठनानां व्याख्याताः इत्यादीनां उच्चगुणवत्तायुक्तानां शिक्षकाणां व्यापकरूपेण नियुक्तिः अभवत् with calligraphy, reading, art, नृत्यस्य, संगीतस्य, क्रीडायाः च "षट् जनकल्याणवर्गाः" उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम् अग्रे डुबनं प्रवर्धयन्ति तथा च ग्रामीणबालानां स्वस्थस्य, सुरक्षितस्य, सुखदस्य च वृद्ध्यर्थं मञ्चं निर्मान्ति, हृदयस्य अधिकं प्रदर्शनं कुर्वन्ति -शिकियाओजी नगरे शिक्षायाः उष्णता उष्णता।
शिकियाओजी-नगरं छात्राणां मूलदक्षतानां विकासे केन्द्रितं भवति, गृहस्य विद्यालयस्य च मध्ये सहकारिशिक्षायाः अभ्यासस्य गहनं अन्वेषणं करोति, गृहस्य विद्यालयस्य च मध्ये उत्तमं "केन्द्रितवृत्तं" आकर्षयति, छात्राणां स्वस्थं सुखदं च विकासं प्रवर्धयति च। शैक्षिकसंसाधनानाम् आवंटनं निरन्तरं अनुकूलितं कृतम्, शिक्षणकर्मचारिणां परिमाणं अधिकं विस्तारितं, शैक्षिकसंरचनायाः अपि अधिकं अनुकूलनं कृतम् अस्ति शिकियाओजी प्राथमिकविद्यालयस्य झाओ ज़िंगमेई इत्यस्य मूल्याङ्कनं शाडोङ्गप्रान्ते राष्ट्रियप्रतिरूपशिक्षकत्वेन विशेषशिक्षकत्वेन च कृतम् । तस्मिन् एव काले वयं उत्तमशैक्षिकसंसाधनानाम् एकत्रीकरणं निरन्तरं कुर्मः तथा च छात्रवृत्तीनां शिक्षणसाधनानाञ्च तीव्रताम् वर्धयामः सम्प्रति विद्यालये "शिकियाओजी शैक्षिकसङ्घस्य छात्रवृत्तिः शिक्षणसहायकता च" "सोङ्गयुआन् वुड् उद्योगवृक्षप्रतिभापुरस्कारः" इति पुरस्कारद्वयं वर्तते। .
अवगम्यते यत् "शिकियाओजी शैक्षिकसङ्घस्य छात्रवृत्तिः शिक्षणं च अनुदानं" तथा "सोङ्गयुआन् लकड़ी उद्योगवृक्षप्रतिभापुरस्कारः" च शाण्डोङ्ग दाये कम्पनी लिमिटेड्, शाण्डोङ्ग झुचेङ्ग मिझोउ मद्यकम्पनी लिमिटेड्, झुचेङ्ग इत्यादीनां सामाजिकसंस्थानां एकत्रीकरणं करोति songyuan wood industry responsible company इत्यस्य प्रेम्णः धन्यवादः तथा च झाओ फकियाङ्ग, वांग गुआंगलेई, झाओ ज़िचुन्, ली बिङ्ग्क्स्यू इत्यादीनां बहवः उत्साहीजनाः, ते उदारतापूर्वकं धनं दानं कृतवन्तः, विद्यालयस्य सुधारं निरन्तरं गभीरं कर्तुं च सहायतां कृतवन्तः of education and teaching with practical measures विद्यालयान् आरभ्य अध्यापनस्य, शिक्षणसहायकानां, शिक्षायाः प्रवर्धनस्य च सशक्तं वातावरणं निर्मितम् अस्ति।
"जनानाम् सन्तुष्टिं जनयति इति शिक्षापरीक्षापत्रस्य उत्तरं दातुं नगरपक्षसमित्याः सर्वकारस्य च कृते महत्त्वपूर्णः उपायः अस्ति यत् तेन जनानां तात्कालिक-कठिन-चिन्तन-विषयेषु निरन्तरं ध्यानं दत्तव्यम्। जनानां आजीविका-कार्येषु उत्तमं कार्यं कर्तुं दायित्वम् अस्ति।" हृदयेन आत्मायाश्च सह।