समाचारं

लियू कुन् : पारिस्थितिकीसभ्यताव्यवस्थायाः सुधारं गभीरं कुर्वन्तु तथा च सुन्दरस्य हुनानस्य निर्माणं त्वरितं कुर्वन्तु丨१२वीं हुनानप्रान्तीयसमितेः ७ तमे पूर्णसत्रस्य पत्रकारसम्मेलने ध्यानं दत्तव्यम्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के आयोजिते १२ प्रान्तीयदलसमितेः ७ तमे पूर्णसत्रे पत्रकारसम्मेलने दलनेतृत्वसमूहस्य सचिवः प्रान्तीयपारिस्थितिकीपर्यावरणविभागस्य निदेशकः च लियू कुन् इत्यनेन संवाददातृणां प्रश्नानाम् उत्तरं दत्तम्।

रेड नेट मोमेण्ट् न्यूजस्य संवाददाता तान सुक्सिन्, चेन् आओनन्, झू लिपिङ्ग् च चाङ्गशातः वृत्तान्तं दत्तवन्तः

पारिस्थितिकसभ्यताव्यवस्थायाः सुधारस्य गहनीकरणं, सुन्दरस्य हुनानस्य निर्माणस्य त्वरितीकरणं च प्रान्तस्य जनानां सामान्यापेक्षाः सन्ति प्रान्तीयदलसमित्याः पूर्णसत्रेण पारितः "निर्णयः" सुन्दरस्य हुनानस्य व्यापकप्रचारे कथं प्रबलं गतिं प्रविशति? के विशिष्टाः सुधारपरिहाराः सन्ति ?

२७ सितम्बर् दिनाङ्के आयोजिते १२ प्रान्तीयदलसमितेः ७ तमे पूर्णसत्रे पत्रकारसम्मेलने पार्टीनेतृत्वसमूहस्य सचिवः प्रान्तीयपारिस्थितिकीपर्यावरणविभागस्य निदेशकः च लियू कुन् पत्रकारानां प्रश्नानाम् उत्तरं दत्त्वा अवदत् यत् हुनान् करिष्यति पारिस्थितिकीसभ्यतायाः मूलभूतव्यवस्थां कार्यान्वितुं हरित-अल्प-आय-देशेषु च सुधारं कर्तुं केन्द्रीक्रियते कार्बन-विकास-तन्त्रं तथा च "नद्याः स्वच्छजलस्य रक्षणस्य" प्रणाल्याः तन्त्रस्य च सुधारः प्रयुक्तः भविष्यति।

पारिस्थितिक सभ्यतायाः मूलभूतव्यवस्थायाः सुधारं कार्यान्वितुं हुनान् पारिस्थितिकपर्यावरणक्षेत्रप्रबन्धनप्रबन्धननियन्त्रणप्रणालीं कार्यान्वितुं केन्द्रीक्रियते, पारिस्थितिकपर्यावरणक्षेत्रप्रबन्धनप्रबन्धनं नियन्त्रणं च, प्राकृतिकसंसाधनसंरक्षणं उपयोगं च इत्यादीनां प्रणालीनां श्रृङ्खलां स्थापयितुं सुधारं च कर्तुं प्रयत्नाः तीव्रं करोति सम्पत्तिसंरक्षणं प्रशंसामूल्यांकनं च, पर्यावरणजोखिमद्वयनिवारणं च, येन विकासाय "तलरेखां स्वच्छं" भवति ।

पारिस्थितिकी-पर्यावरणसमस्यानां मौलिकसमाधानं कृत्वा हरित-निम्न-कार्बन-विकासं गृहीत्वा वयं हरित-उपभोग-प्रोत्साहन-तन्त्रे सुधारं करिष्यामः, उत्सर्जन-अधिकार-व्यापारस्य, प्राकृतिक-संसाधन-व्यवस्थानां सशुल्क-उपयोगस्य च सुधारं अधिकं प्रवर्धयिष्यामः, व्यापकस्य कृते च नूतनं तन्त्रं स्थापयिष्यामः | ऊर्जा-उपभोगस्य द्वय-नियन्त्रणात् कार्बन-उत्सर्जनस्य द्वय-नियन्त्रणं प्रति परिवर्तनं कुल-संसाधन-प्रबन्धन-संरक्षण-प्रणालीषु सुधारं कर्तुं, तथा च प्रभावीरूपेण नूतन-उत्पादकतायां संवर्धनम्।

"एकस्याः नदीयाः, एकस्याः सरोवरस्य, चतुर्णां जलानाम् रक्षणस्य" व्यवस्थायाः तन्त्रस्य च उन्नयनस्य दृष्ट्या हुनान् एकां शासनव्यवस्थां निर्मास्यति यत् "एकस्य नदी, एकं सरोवरं चत्वारि जलं च" इत्यस्य उपरितः अधः च एकीकृत्य, क्षैतिजपारिस्थितिकीक्षतिपूर्तिं स्थापयति तन्त्रं परितः प्रान्तैः सह, तथा च प्रमुखनगरेषु वायुप्रदूषणस्य संयुक्तनिवारणं नियन्त्रणं च सुधारयितुम् तन्त्रम्, उत्सर्जनानुज्ञापत्रव्यवस्थायाः मूलरूपेण नियतप्रदूषणस्रोतपरिवेक्षणप्रणालीं कार्यान्वितुं, उद्यानानां उद्यमानाञ्च पर्यावरणऋणमूल्यांकनतन्त्रस्य पर्यवेक्षणव्यवस्थायाः च सुधारः, तथा पर्वतानाम्, नद्यः, वनानां, क्षेत्राणां, सरोवराणां, तृणानां, वालुकानां च एकीकृतसंरक्षणं व्यवस्थितप्रबन्धनं च प्रवर्तयितुं।

"पर्यावरणं श्रेष्ठम् अस्ति, सर्वेषां मनोदशा उत्तमः अस्ति, स्वास्थ्यं च उत्तमम् अस्ति। एतत् बहुमूल्यं धनम् अस्ति यत् सः उत्तरदायित्वव्यवस्थायाः, पर्यवेक्षणव्यवस्थायाः, विपण्यव्यवस्थायाः "चतुर्णां प्रमुखानां प्रणाल्याः" निर्माणं अधिकं प्रवर्धयिष्यति , तथा कानूनानि, नियमाः, नीतिव्यवस्थाः च , तथा च व्यावसायिकसंस्थानां, सामाजिकसङ्गठनानां, जनसमूहस्य च सहभागितायां दलसमित्याः नेतृत्वे आधुनिकपर्यावरणशासनव्यवस्थायाः निर्माणार्थं प्रयतन्ते