2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं संवाददाता xu shuai प्रत्येकं सम्पादकः wei guanhong
२७ सितम्बर् दिनाङ्के सायं मुयुआन् शेयर्स्(002714.sz, शेयर मूल्य 43.16 युआन, बाजार मूल्य 235.885 अरब युआन)घोषणायाम् उक्तं यत् "मूल्यं निर्मातुं समाजस्य सेवां च" इति मुयुआनस्य मूलमूल्यानां अभ्यासं कर्तुं, स्वस्य सामाजिकदायित्वं सक्रियरूपेण निर्वहितुं, सार्वजनिकशिक्षायाः वैज्ञानिकसंशोधनस्य च निर्माणविकासाय निधिं दातुं कम्पनी स्वेच्छया 10 कोटि आरएमबी दानं कृतवती अस्ति the hangzhou west lake education foundation . यस्य ६ कोटि युआन् वेस्ट् लेक एजुकेशन फाउण्डेशन इत्यनेन वेस्ट् लेक विश्वविद्यालयस्य प्रतिभाविकासस्य, अनुशासननिर्माणस्य, आधारभूतसंरचनानिर्माणस्य, छात्रप्रशिक्षणस्य, शैक्षणिकविनिमयस्य, वैज्ञानिकसंशोधनस्य अन्येषां च कार्मिकवेतनप्रोत्साहनस्य अनुदानस्य च, पशुपोषणस्य च वित्तपोषणार्थं स्थापितं भविष्यति , स्मार्ट कृषि, जीवनं स्वास्थ्यं च, इत्यादयः सम्बन्धितशोधक्षेत्राणां विकासेन 40 मिलियन युआनस्य उपयोगः नानयांग् ज़िहु मुयुआन सिंथेटिकजीवविज्ञानसंस्थायाः निर्माणाय विकासाय च भविष्यति, यस्मिन् वेस्ट् लेक विश्वविद्यालयः भागं गृह्णाति, समर्थनं च करोति।
मुयुआन् कम्पनी लिमिटेड् इत्यनेन उक्तं यत् कम्पनी प्रतिभानां महत्त्वे गहनतया अवगता अस्ति तथा च शिक्षायाः वैज्ञानिकसंशोधनस्य च विकासाय समर्थनं कर्तुं प्रतिभासंवर्धनस्य समर्थनाय च प्रतिबद्धा अस्ति। इदं बाह्यदानं कम्पनीयाः स्वस्य निधितः आगच्छति, तस्य कम्पनीयाः वर्तमान-भविष्यत्-कार्यक्रमेषु महत्त्वपूर्णः प्रभावः न भविष्यति, कम्पनीयाः अन्येषां च भागधारकाणां, विशेषतः लघु-मध्यम-आकारस्य भागधारकाणां हितस्य कोऽपि हानिः न भविष्यति
उल्लेखनीयं यत् एतत् दानं सम्बद्धं लेनदेनं भवति (cho) वाङ्ग चुन्यान् नान्याङ्ग-नगरे ज़िहू मुयुआन् सिंथेटिक बायोलॉजी रिसर्च इत्यस्य निदेशकरूपेण कार्यं करोति ।
वस्तुतः किन् यिंग्लिन् इत्यस्य प्रथमं दानं न भवति २०१८ तमे वर्षे किन् यिंग्लिन् वेस्ट्लेक् विश्वविद्यालयस्य संस्थापकदाता अभवत् । एकदा हाङ्गझौ वेस्ट् लेक् एजुकेशन फाउण्डेशनस्य आधिकारिकजालस्थले किन् यिंग्लिन् इत्यस्य दानस्य कारणानि प्रकाशितानि आसन् । सामग्री दर्शयति यत् सः वेस्ट् लेक विश्वविद्यालयस्य अध्यक्षस्य शि यिगोङ्ग इत्यस्य विषये एकं लेखं ऑनलाइन दृष्टवान्, शि यिगोङ्ग इत्यनेन सह दूरभाषं कृत्वा दानं कर्तुं निश्चयं कृतवान् “तस्य (शी यिगोङ्ग इत्यस्य उल्लेखः) विज्ञानस्य विषये एतादृशाः अत्याधुनिकाः विचाराः सन्ति तथा च प्रौद्योगिकी अत्यन्तं उन्नतम् अस्ति।”
मुयुआन् इत्यनेन कृत्रिमजीवविज्ञाने वेस्ट् लेक् विश्वविद्यालयेन सह सहकार्यं कर्तुं सर्वदा बलं दत्तम् अस्ति । मुयुआन् कम्पनी लिमिटेडस्य झेङ्गझौ कार्यालयस्य प्रदर्शनीभवने वेस्ट् लेक विश्वविद्यालयेन सह अमीनो अम्लानां विषये वैज्ञानिकसंशोधनपरिणामान् प्रस्तुतुं स्तम्भः अस्ति
प्रदर्शनभित्तिषु उल्लेखः अस्ति यत् सः वेस्ट् लेक् विश्वविद्यालयेन सह जैवसंश्लेषक अमीनो अम्लप्रौद्योगिक्याः विकासाय, अमीनो अम्लस्य व्ययस्य न्यूनीकरणाय च सहकार्यं कुर्वन् अस्ति। शूकरपालने सोयाबीनस्य आहारस्य प्रवृत्तिः अनिवार्यतया भवति । सिंथेटिक अमीनो अम्लप्रौद्योगिकी सोया-रहित-आहारस्य प्रचारार्थं भवति । वर्षेषु किन् यिंग्लिन् इत्यस्य "द्वौ सत्रम्" इति अनुशंसानाम् अन्तर्गतं सः उद्योगं बहुवारं आह्वानं कृतवान् यत् सः आहारस्य व्ययस्य न्यूनीकरणाय सोया-रहित-आहारस्य प्रचारं करोतु इति
आवरणचित्रस्य स्रोतः : एवरी जर्नल् इत्यस्य संवाददाता जू शुआइ इत्यस्य छायाचित्रम्