समाचारं

शिक्षाउपमन्त्री चेन् जी अमेरिकादेशस्य भ्रमणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं करोति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य २१ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं शिक्षा-उपमन्त्री चेन् जी-इत्यनेन अमेरिका-देशस्य भ्रमणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं कृतम् ।

अमेरिकादेशे स्थित्वा चेन् जी अमेरिकीशिक्षाविभागस्य कार्यकारी उपसचिवः मा टेङ्गः, अमेरिकीविदेशविभागस्य शैक्षिकसांस्कृतिककार्याणां ब्यूरोप्रमुखेन वेन् सिगुओ इत्यनेन सह वार्तालापं कृतवान् चेन् जी इत्यनेन उक्तं यत् गत नवम्बरमासे सैन्फ्रांसिस्कोनगरे स्वसमागमे चीन-अमेरिका-देशयोः मध्ये जनानां मध्ये जनानां सांस्कृतिकविनिमयस्य च प्रवर्धनविषये महत्त्वपूर्णसहमतिः प्राप्ता। चेन् जी इत्यनेन दर्शितं यत् चीन-अमेरिका-शैक्षिक-आदान-प्रदानेन अन्तिमेषु समये सकारात्मकं परिणामः प्राप्तः विशेषतः अस्मिन् वर्षे विभिन्नेषु क्षेत्रेषु आदान-प्रदानेन सहकार्येन च नूतनाः जीवनशक्तिः मुक्ताः, प्रगति-श्रृङ्खला च कृता, येन पुनर्प्राप्तेः त्वरणस्य उत्तम-स्थितिः दर्शिता |. पक्षद्वये गहनः आदानप्रदानः अभवत् तथा च नियमितरूपेण अन्तरसरकारीसंवादतन्त्रस्य स्थापनायाः विषये सहमतिः श्रृङ्खला प्राप्ता, संयुक्तरूपेण "५ वर्षेषु ५०,०००" इति प्रमुखस्य उपक्रमस्य कार्यान्वयनस्य प्रवर्धनं, उच्चशिक्षायां सहकार्यं गहनं, मूलभूतशिक्षायां सहकार्यस्य विस्तारः च अभवत् , तथा छात्राणां शारीरिकमानसिकस्वास्थ्यसहकार्यं प्रति केन्द्रीकृत्य।

चेन् जी चीन-अमेरिका-देशयोः शीर्षविश्वविद्यालयानाम् "१०+१०" राष्ट्रपतिमञ्चे अपि भागं गृहीतवान्, वाशिङ्गटन-नगरस्य परिसरेषु च शिक्षाव्यवस्थानां प्रमुखैः सह सामूहिकरूपेण मिलितवान् तथा च विश्वविद्यालयानाम्, मध्यविद्यालयानाम्, प्राथमिकविद्यालयानाम् च प्राचार्यैः सह, शैक्षिकसंस्थानां भ्रमणं कृतवान् the school of the art institute of chicago, and met with local chinese scholars and chinese teachers , अन्तर्राष्ट्रीयछात्राणां प्रतिनिधिभिः सह चर्चा।

प्रतिवेदन/प्रतिक्रिया