2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संवाददाता राष्ट्रिय-अन्तरिक्ष-प्रशासनात् ज्ञातवान् यत् २७ सितम्बर्-दिनाङ्के १८:३० वादने मम देशः जिउक्वान् उपग्रहप्रक्षेपणकेन्द्रे लाङ्गमार्च-२डी वाहकरॉकेटस्य उपयोगेन स्वस्य प्रथमं पुनःप्रयोगयोग्यं प्रत्यागन्तुं योग्यं प्रौद्योगिकीपरीक्षणं उपग्रहं शिजियान्-१९ उपग्रहं सफलतया प्रक्षेपितवान् उपग्रहः स्वस्य अभिप्रेतकक्षायां सफलतया प्रविष्टः ।
मम देशस्य "१४ तमे पञ्चवर्षीययोजना" कालखण्डे एकः महत्त्वपूर्णः नूतनः प्रौद्योगिकीपरीक्षणउपग्रहः इति नाम्ना शिजियान्-१९ उपग्रहेण पुनःप्रयोगक्षमता, उच्चसूक्ष्मगुरुत्वाकर्षणसमर्थनम्, उच्चभारवाहनानुपातः, पुनःप्रवेशवातावरणं च इत्येतयोः दृष्ट्या अनेकाः प्रौद्योगिकी-सफलताः प्राप्ताः परीक्षणसेवासु, तथा च मम देशस्य प्रत्यागन्तुं योग्यानां उपग्रहाणां तकनीकीस्तरस्य अनुप्रयोगदक्षतायां च महत्त्वपूर्णं सुधारं करिष्यति, परिचालनव्ययस्य न्यूनीकरणं करिष्यति, तथा च नूतनप्रौद्योगिकीसत्यापनस्य शीघ्रपरिवर्तनस्य पूर्वसंशोधनपरिणामानां च सशक्तसमर्थनं प्रदास्यति।
शिजियान् क्रमाङ्कस्य १९ उपग्रहः अन्तरिक्षप्रजननप्रयोगान् करिष्यति, अनहुईप्रान्तस्य हैनान्-प्रान्तेन चयनितानि प्रेषितानि च प्रासंगिकानि वनस्पतिबीजानि वहति, कृषिग्रामीणकार्याणि च मन्त्रालयेन च अन्तरिक्षप्रजननस्य लाभानाम् पूर्णं क्रीडां दास्यति यथा " उच्च उत्परिवर्तनदक्षता, लघुप्रजननचक्रं, अनेके लाभप्रदाः उत्परिवर्तनानि च" मम देशस्य अन्तरिक्षं प्रजननप्रौद्योगिकीस्तरं सुधारयितुम्, जर्मप्लाज्मसंसाधनानाम् नवीनतायाः गतिं त्वरयितुं, बीज-उद्योगस्य प्रौद्योगिकी-आत्मनिर्भरतायाः साकारीकरणाय महत्त्वपूर्णं समर्थनं प्रदातुं च स्वतन्त्रं नियन्त्रणीयं च बीजस्रोताः ।
वैज्ञानिकसंशोधकाः पुनःप्रयोगयोग्यस्य शिजियान् क्रमाङ्कस्य १९ उपग्रहस्य पूर्णं उपयोगं कृत्वा अन्तरिक्षप्रयोगं कर्तुं, घरेलुघटकानाम् कच्चामालस्य च कृते कक्षायां उड्डयनपरीक्षणसत्यापनस्य अवसरान् प्रदास्यन्ति, नवीनअन्तरिक्षप्रौद्योगिकीनां विकासं अनुप्रयोगं च प्रवर्धयिष्यन्ति, सूक्ष्मगुरुत्वाकर्षणविज्ञानस्य च सहायतां करिष्यन्ति तथा च... अन्तरिक्षजीवनम्।विज्ञानादिक्षेत्रेषु संशोधनम्।
तदतिरिक्तं शिजियान्-१९ उपग्रहेण थाईलैण्ड्-पाकिस्तान-सहितैः पञ्चभिः देशैः आवेदनं कृतं पेलोड् अपि वहति स्म, अन्तर्राष्ट्रीयसहकार्यं च व्यापकं कृतम्
१९ क्रमाङ्कस्य उपग्रहपरियोजनायाः संगठनं प्रबन्धनं च, प्रमुखविषयाणां संगठनं समन्वयनं च, प्रक्षेपणानुज्ञापत्राणां अनुमोदनं च राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य दायित्वं वर्तते राष्ट्रिय-अन्तरिक्ष-प्रशासनस्य पृथिवी-निरीक्षण-आँकडा-केन्द्रं समग्रतया उत्तरदायी अस्ति परियोजनायाः कार्यं चीनस्य अन्तरिक्षप्रौद्योगिकीसंशोधनसंस्थायाः एयरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमेन प्रक्षेपणवाहनप्रणाल्याः समग्रविकासाय उत्तरदायी अस्ति
इदं मिशनं लॉन्ग् मार्च् इति प्रक्षेपणवाहनानां श्रृङ्खलायाः ५३७तमं प्रक्षेपणम् अस्ति ।
(सीसीटीवी संवाददाता कुई क्षिया, ली निङ्ग, ताओ जियाशु, ली यी च)