2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन २७ सितम्बर् दिनाङ्के ज्ञापितं यत् एकः कारब्लॉगरः एतत् वार्ताम् अङ्गीकृतवान् यत् एकः टेस्ला-स्वामिना स्वस्य आश्चर्यजनकं क्षणं वीचैट्-समूहे साझां कृतवान्, ततः सः टेस्ला-द्वारा रक्षितः।
टेस्ला-स्वामिनः चालन-रिकार्डर्-वीडियो-मध्ये ज्ञातं यत् यानं रात्रौ मार्गे उच्चवेगेन चालयति स्म यतः अग्रे स्थितः विशालः ट्रकः दीपं न प्रज्वलति स्म, तथा च विडियो-कारः अतीव द्रुतं गच्छति स्म, तस्मात् स्वामिना ट्रकं न लक्षितम् .
यदा टेस्ला एकं विशालं ट्रकं पृष्ठतः गन्तुं प्रवृत्तः आसीत् तदा टेस्ला ट्रकस्य पृष्ठतः अन्त्यं न कर्तुं वामभागे आपत्कालीनमार्गपरिवर्तनं कृतवान्, ततः मूलमार्गं प्रति प्रत्यागतवान्समग्रप्रक्रिया रोमाञ्चकारी आसीत् ।
टेस्ला-स्वामिनः समूहे अवदन् यत्,तस्मिन् समये तस्य वेगः १७०कि.मी./घण्टां यावत् आसीत्, यत् टेस्ला स्वयमेव चालितवान् इति दिशि सः प्रथमं ब्रेकं कृतवान् ततः लेन् परिवर्तयति स्म ।
परन्तु केचन नेटिजनाः प्रश्नं कृतवन्तः यत् तस्मिन् समये टेस्ला इत्यस्य वेगः तावत् द्रुतगतिः नासीत्, परन्तु एतत् निश्चितं यत् वीडियोकारस्य वेगः अवश्यमेव आसीत्; सः समयः निश्चितरूपेण न्यूनः नासीत् ।
टेस्ला-वाहनानां ऑटोपायलट्-स्मार्ट-ड्राइविंग्-प्रणाली आपत्कालीन-परिहार-कार्यं प्रदाति इति कथ्यते ।