समाचारं

वर्षस्य समाप्तेः पूर्वं अमेरिकादेशः इन्टेल् इत्यस्मै ८.५ अरब अमेरिकीडॉलर् "चिप् एक्ट्" अनुदानं अन्तिमरूपेण निर्धारयिष्यति इति चर्चा अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसर्वकारः वर्षस्य अन्ते यावत् इन्टेल्-संस्थायाः प्रत्यक्षवित्तपोषणं ८.५ अब्ज डॉलरं अन्तिमरूपेण निर्धारयिष्यति इति विषये परिचिताः जनाः अवदन्, यदा अपि कम्पनी स्वस्य संघर्षशीलव्यापारस्य स्थिरीकरणाय प्रयतते।

यथा यथा इन्टेल् गहनं व्यय-कटन-उपायान् कार्यान्वयति तथा तथा कम्पनी अमेरिकी-सर्वकारः च मासानां जटिल-तकनीकी-वार्तालापं पूर्णं कर्तुं समयस्य विरुद्धं दौडं कुर्वन्ति । इन्टेल् इत्यस्य अद्यतनक्लेशाः ध्यानं आकर्षितवन्तः : प्रतिद्वन्द्वी चिप् कम्पनी क्वाल्कॉम् इत्यनेन इन्टेल् इत्यस्मिन् भागं प्राप्तुं अन्वेषणं कृतम्, अन्याः कम्पनयः अपि इन्टेल् इत्यस्य समीपं गन्तुं शक्नुवन्ति ।

यद्यपि इन्टेल् इत्यनेन जर्मनीदेशे वित्तीयकठिनतानां निवारणे सहायतार्थं प्रमुखनिवेशपरियोजना विरामः कृतः तथापि समर्थनसङ्कुलस्य अन्तिमरूपेण निर्धारणं अमेरिकीसर्वकाराद् इन्टेल् इत्यस्य विषये विश्वासस्य मतदानस्य परिमाणं भविष्यति

पक्षद्वयस्य चर्चा उन्नतपदे अस्ति इति द्वौ जनाः पुष्टिं कृतवन्तौ, परन्तु वर्षस्य समाप्तेः पूर्वं अन्तिमरूपेण निर्धारितस्य गारण्टी नास्ति इति सावधानं कृतवन्तौ ते पुष्टिं कृतवन्तः यत् इन्टेल्-व्यापारस्य सर्वस्य वा भागस्य वा किमपि अधिग्रहणं सम्भवतः वार्तायां पटरीतः पतति इति ।

इन्टेल्, अमेरिकी वाणिज्यविभागः च अस्य विषये किमपि वक्तुं अनागतवान् ।

अस्मिन् वर्षे मार्चमासे वित्तपोषणसम्झौतेः प्रारम्भिकशर्ताः घोषिताः आसन्। एतत् चिप्-अधिनियमस्य माध्यमेन प्रदत्तं बृहत्तमं एकल-अनुदानं भविष्यति, यस्य उद्देश्यं घरेलुचिप्-निर्माणं वर्धयितुं एशिया-आपूर्ति-शृङ्खलासु निर्भरतां न्यूनीकर्तुं च अस्ति

नवम्बर् ५ दिनाङ्कस्य निर्वाचनपर्यन्तं केवलं कतिपयानि सप्ताहाणि सन्ति, अतः बाइडेन् प्रशासनेन यथाशीघ्रं समर्थनयोजना पूर्णा कर्तव्या। जनवरीमासे व्हाइट हाउसं त्यक्त्वा गमिष्यमाणः बाइडेन् इन्टेल् इत्यस्मिन् महत्त्वपूर्णराजनैतिकपुञ्जं निवेशितवान् अस्ति तथा च अमेरिकीचिपनिर्माणक्षमतासुधारार्थं स्वस्य कार्यं स्वस्य प्रदर्शनस्य स्तम्भरूपेण प्रकाशितवान्।

बाइडेन् मार्चमासे अस्थायीवित्तपोषणसम्झौतेः प्रचारार्थं इन्टेल्-संस्थायाः एरिजोना-कारखानस्य दर्शनं कृतवान्, यत् एरिजोना-देशे ३,००० निर्माणकार्यं, ७,००० निर्माणकार्यं च आनयिष्यति इति प्रशासनेन उक्तम्

"निर्वाचनात् पूर्वं यदि एषः सौदाः अन्तिमरूपेण निर्धारितः भवति तर्हि मम आश्चर्यं न भविष्यति" इति इन्टेल्-समीपस्थः एकः व्यक्तिः अवदत् ।

इन्टेल् इत्यस्य भविष्यस्य विषये अनिश्चितता तथा च तस्य निर्माण-एककं विक्रीतुम् अर्हति वा इति अटकलानां कारणेन अमेरिकी-सर्वकारस्य इन्टेल्-सङ्घस्य निरन्तरसमर्थनस्य विषये नवीनं ध्यानं स्थापितं, अमेरिकी-वाणिज्यसचिवः गिना रैमोण्डो इत्यनेन इन्टेल्-इत्यस्य देशस्य सेमीकण्डक्टर-कम्पनीनां कृते "चैम्पियन" इति उक्तम्

"एतेषां सर्वेषां निवेशानां विषये वक्तुं अतीव प्राक् अस्ति" इति techinsights इत्यस्य g dan hutcheson अवदत् "किन्तु chip act इत्यस्य उद्देश्यस्य भागः अस्ति यत् intel इत्यस्य अमेरिकी-सर्वकारात् समर्थनं निरन्तरं प्राप्नोति गोष्ठी।"

चिप् अधिनियमस्य अन्तर्गतं सर्वकारः प्रत्यक्षतया विनिर्माणस्य समर्थनाय विशेषतया प्रायः ३९ अरब डॉलरं आवंटयिष्यति । इन्टेल् इत्यस्य अस्थायी ८.५ बिलियन डॉलरस्य संकुलं एकस्यैव कम्पनीयाः बृहत्तमः पुरस्कारः अस्ति तथा च ११ बिलियन डॉलरपर्यन्तं अतिरिक्तऋणानां सह आगच्छति । टीएसएमसी, सैमसंग इत्यादीनां प्रतिद्वन्द्वीनां कृते अपि धनं प्राप्तम् । पृथक् पृथक् अमेरिकीसैन्यस्य चिप्स् निर्मातुं इन्टेल् इत्यनेन ३ अर्ब डॉलरस्य अनुदानं प्राप्तम् ।

अवश्यं, अधुना एव इन्टेल्-संस्थायाः अन्याः उत्साहवर्धकाः वार्ताः अपि अभवन् । अस्मिन् मासे प्रारम्भे इन्टेल् इत्यनेन उक्तं यत् सः अमेजनस्य कृते स्वस्य नवीनतमस्य उन्नततमस्य च "18a" निर्माणप्रक्रियायाः उपयोगेन कृत्रिमबुद्धिचिप्स् निर्मास्यति, यत् इन्टेल् इत्यनेन उक्तं यत् "कतिपयवर्षस्य, बहु-अर्ब-डॉलर्-रूपरेखा" इति कम्पनीद्वयं संयुक्तरूपेण कस्टम् चिप् डिजाईन् इत्यत्र निवेशं करिष्यामि इति उक्तवन्तौ।