समाचारं

इन्टेल् इत्यस्य रक्षणार्थं युद्धम् : व्हाइट हाउस् इत्यनेन चिप्-वित्तपोषणं ८.५ अब्ज डॉलरं अन्तिमरूपेण निर्धारितं भविष्यति इति चर्चा अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 27 सितम्बर (सम्पादक मा लन)इन्टेल् स्वस्य रक्षणार्थं परिश्रमं कुर्वन् अस्ति अस्य मासस्य मध्यभागे घोषितस्य प्रमुखव्यापारसमायोजनस्य अतिरिक्तं कम्पनी अद्यैव क्वालकॉम् इत्यनेन अधिग्रहीतं भवितुम् अर्हति इति वार्ता अपि ज्ञापितवती अस्ति।

परन्तु वालस्ट्रीट्-नगरस्य अधिकांशविश्लेषकाः मन्यन्ते यत् इन्टेल् अद्यापि स्वस्य व्यवसायं कर्तुं रोचते तथा च क्वालकॉम्-संस्थायाः अधिग्रहण-आमन्त्रणं स्वीकुर्वितुं असम्भाव्यम् । नवीनतमवार्ता अस्ति यत् अमेरिकीसर्वकारः इन्टेल् इत्यस्मै ८.५ बिलियन अमेरिकी डॉलरस्य वित्तीयअनुदानं ११ बिलियन अमेरिकी डॉलरस्य ऋणं च प्रदातुं वार्तालापं कुर्वन् अस्ति, येन इन्टेल् इत्यस्मै महत्त्वपूर्णं पूंजीवर्धनं दातुं शक्यते।

विषये परिचितानाम् अनुसारं व्हाइट हाउसः वर्षस्य समाप्तेः पूर्वं वित्तपोषणयोजनां अन्तिमरूपेण निर्धारयितुं शक्नोति, तथा च वार्ता उन्नतपदे प्रविष्टा अस्ति

इन्टेल्-संस्थायाः परिचितः अन्यः व्यक्तिः अवदत् यत् अमेरिकी-निर्वाचनस्य सामीप्यस्य कारणात् श्वेतभवनं एतां परियोजनां कार्यान्वितुं उत्सुकः भवितुम् अर्हति, नवम्बर-मासस्य निर्वाचनात् पूर्वं यदि अनुदानस्य पुष्टिः भवति तर्हि आश्चर्यं न भविष्यति

अमेरिकीचिप-अधिनियमेन प्रदत्तं बृहत्तमं एकल-अनुदानं भविष्यति अमेरिकी-सर्वकारः वित्तीय-सहायतायाः श्रृङ्खलायाः माध्यमेन अमेरिका-देशस्य स्थानीय-चिप्-कम्पनीनां समर्थनं कर्तुं, एकस्मिन् एव समये विदेशेषु निवेशकान् आकर्षयितुं च आशास्ति एतत् विधेयकं राजनैतिकसिद्धिः अपि अस्ति यस्य विषये बाइडेन् प्रशासनं सर्वाधिकं गर्वितः अस्ति ।

परस्परं लाभप्रदः व्यवहारः

अस्मिन् वर्षे मार्चमासे बाइडेन् अमेरिकादेशस्य एरिजोना-नगरस्य इन्टेल्-कारखानं गत्वा अस्य अस्थायीवित्तपोषणसम्झौतेः प्रबलतया प्रचारं कृतवान् । व्हाइट हाउस् इत्यनेन उक्तं यत् एतत् सौदान् निर्वाचने प्रमुखं स्विंग् राज्यं एरिजोना-देशे ३००० विनिर्माणकार्यं ७००० निर्माणकार्यं च आनयिष्यति।

तदतिरिक्तं बहुवर्षेभ्यः अमेरिकीचिप-उद्योगस्य अभिषिक्त-राजा इति नाम्ना इन्टेल्-संस्थायाः अमेरिका-देशस्य कृते अपि विशेष-प्रतिनिधि-महत्त्वम् अस्ति । techinsights इत्यस्य g dan hutcheson इत्यनेन दर्शितं यत् चिप्-विधेयकस्य उद्देश्यस्य भागः अस्ति यत् intel इत्यादीनि कम्पनयः अमेरिकी-सर्वकारेण समर्थिताः अमेरिकन-कम्पनयः सन्ति इति सुनिश्चितं भवति

अमेरिकीसर्वकाराय सद्भावनायाः इशाररूपेण इन्टेल्-संस्थायाः परिवर्तनवक्तव्ये अस्य मासस्य मध्ये बोधितं यत् सः अमेरिकादेशे सर्वान् निवेशान् न स्थगयिष्यति, अपितु जर्मनी-पोलैण्ड्-मलेशिया-देशेषु स्वस्य विस्तारं रद्दं करिष्यति इति

यदि इन्टेल् व्हाइट हाउसतः एतत् अनुदानं सफलतया प्राप्तुं शक्नोति तर्हि चिप् फाउण्ड्री-व्यापारे अन्यं प्रयासं कर्तुं शक्यते तथा च आर्थिकदबावस्य कारणेन द्विचक्रिकाः मोटरसाइकिलरूपेण परिणतुं प्रयत्नः करणीयः भविष्यति

इन्टेल् इत्यस्यैव अद्यापि स्वस्य चिप् फाउण्ड्री-व्यापारस्य महती आशा वर्तते, यस्य धनहानिः निरन्तरं भवति । अस्मिन् मासे प्रारम्भे इन्टेल् इत्यनेन घोषितं यत् तस्य उन्नततमः १८ ए चिप् निर्माणसंस्था अमेजनं प्रमुखग्राहकरूपेण सुरक्षितं कृतवान् । अस्मिन् सप्ताहे इन्टेल् पुनः पदानि स्थापयित्वा एआइ चिप्-द्वयं विमोचितवान् यद्यपि एनवीडिया-संस्थायाः एच्१००-इत्यस्मात् ते कार्यक्षमतया दुर्बलाः सन्ति तथापि मूल्यस्य दृष्ट्या ते अत्यन्तं लाभप्रदाः सन्ति ।

अस्य अर्थः अस्ति यत् इन्टेल् इत्यस्य महत्त्वाकांक्षा अद्यापि विश्वस्य शीर्षस्थैः oem-कम्पनीभिः सह स्पर्धां कर्तुं वर्तते, अस्याः महत्त्वाकांक्षायाः सम्प्रति तस्य स्थापनार्थं धनस्य तत्कालीनावश्यकता वर्तते