समाचारं

तहखाने निरुद्धं कृत्वा ६ वारं चोरितं जातम् आसीत् प्रत्येकं कारं प्रत्यागच्छति स्म: कारस्य स्वामी केवलं पाठसन्देशं प्राप्य एव अवलोकयति स्म।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २७ सितम्बर् दिनाङ्के ज्ञापितं यत् कदाचित् यथार्थतः यत् घटितं तत् एतावत् आक्रोशजनकं भवति यत् प्रथमदृष्ट्या एतादृशं वस्तु केवलं “विचित्रम्” इति एव वर्णयितुं शक्यते। . .

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं युन्नान्-नगरस्य होङ्गे हानी-नगरे, यी स्वायत्तप्रान्ते च एकया महिलायाः अद्यैव एकं भिडियो स्थापितं यत्,यानं गराजतः अपहृतं, एकेन पुरुषेण साझीकृतकाररूपेण उपयुज्यते स्म

कारस्य स्वामिनी ली महोदया अवदत् यत् प्रातःकाले स्मार्ट पार्किङ्ग इत्यस्मात् पाठसन्देशः प्राप्तः, केवलं कारः गतः इति ज्ञातवती सम्पत्तिप्रबन्धनं निगरानीयं च याचयितुम् पुलिसं आहूय अष्टादश-नवदशवर्षीयेन पुरुषेण प्रातःकाले एव तत् प्रेषितम् इति ज्ञातम् , पश्चात् पुनः वाहनं कृतवान्

पुलिसैः प्रश्नोत्तरं कृत्वा .सः पुरुषः ६ वारं गुप्तरूपेण कारं चालितवान् इति स्वीकृतवान्, प्रत्येकं वारं ५० युआन् गैसम् अपि योजितवान् यत् तस्य आविष्कारः न भवति ।, एतादृशेन शल्यक्रियायाः कारणेन अपि प्रथमपञ्चवारं सः सुरक्षितः अभवत्, परन्तु सः अपेक्षां न कृतवान् यत् अन्ते पाठसन्देशस्य कारणेन सः मारितः इति ।

अतः उत्तमाः काराः किमर्थम् एतावत् सुलभतया अपहृताः भवन्ति ? एतत् निष्पन्नं यत् सा महिला स्वस्य सुविधायै याने कीलानि स्थापितवती, येन कारचोरस्य अपि अवसरः प्राप्तः । किन्तुन महती हानिः अभवत् इति मत्वा अहं तस्य उत्तरदायित्वं न कृतवान् ।, सर्वेभ्यः च स्मारयन्तु यत् तेषां कीलानि याने न त्यजन्तु।