2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
27 सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन 11 सितम्बरदिनाङ्के जारीकृतानां "पर्यवेक्षणस्य सुदृढीकरणं, जोखिमनिवारणं, उच्चगुणवत्ताविकासं च प्रवर्तयितुं राज्यपरिषदः अनेकाः रायाः" इति परिचययितुं राज्यपरिषदः नीतीनां विषये नियमितरूपेण वृत्तान्तः आयोजितः
बैठक में वित्तीय पर्यवेक्षण के राज्य प्रशासन के उपनिदेशक जिओ युआनकी, वित्तीय पर्यवेक्षण के राज्य प्रशासन के व्यक्तिगत बीमा पर्यवेक्षण विभाग के निदेशक लुओ यान्जुन, राज्य प्रशासन के संपत्ति बीमा पर्यवेक्षण विभाग के निदेशक यिन जिंगाओ वित्तीयपरिवेक्षणं, राज्यवित्तीयपर्यवेक्षणप्रशासनस्य नियमविभागस्य निदेशकः वाङ्गशेङ्गबाङ्गः च बीमानिधिनां उपयोगस्य, पेन्शनबीमायाः विषये चर्चां कृतवन्तः, वाहनबीमा इत्यादीनां प्रमुखक्षेत्राणां सुधारः, बीमाकानूनराज्यस्य निर्माणं च प्रतिक्रियां दत्तवन्तः।
सभायाः मुख्यवचनानि अवलोकयामः -
1. अगस्तमासस्य अन्ते यावत् बीमाकोषैः 21 खरब युआनाधिकं विविधनियत-आय-सम्पत्तौ यथा बाण्ड्-बैङ्क-निक्षेपेषु आवंटितम् आसीत्, तथा च 6 खरब-युआन्-अधिकं इक्विटी-सम्पत्तौ यथा स्टॉक्, प्रतिभूति-निवेश-निधिषु, तथा असूचीकृतनिगम इक्विटी समग्रं आवंटनं स्थिरं संतुलितं च भवति, तथा च समग्रं जोखिमं नियन्त्रणीयं भवति;
2. अधुना बीमानिधिनां दीर्घकालीन इक्विटी निवेशः 2.8 खरब युआन् अस्ति, तथा च स्टॉक्स् तथा स्टॉक् निधिषु निवेशः 3.3 खरब युआन् अधिकः अस्ति;
3. वित्तीयपरिवेक्षणस्य राज्यप्रशासनं वाणिज्यिकवार्षिकीणां अभिप्रायं विस्तारं च वैज्ञानिकरूपेण परिभाषितुं समर्थननीतीः शीघ्रं प्रवर्तयिष्यति, तथा च बीमाकम्पनीभ्यः एक्चुअरीप्रौद्योगिक्यां, दीर्घकालीनउत्पादविकासे, दीर्घकालीनपूञ्जीप्रबन्धने च स्वलाभानां लाभं प्रदातुं प्रोत्साहयिष्यति समृद्धाः विविधाः च पेन्शनसुरक्षायुक्ताः जनाः तथा च अन्तरकालिकवित्तीयनियोजनसेवाः।
4. वित्तीयपरिवेक्षणस्य राज्यप्रशासनं नवीन ऊर्जावाहनबीमायाः स्वतन्त्रमूल्यनिर्धारणगुणकस्य व्याप्तेः अध्ययनं अनुकूलनं च करिष्यति, परिवारकारस्य तथा ऑनलाइनबुकिंगसञ्चालनस्य कृते संयुक्तउत्पादानाम् अन्वेषणं करिष्यति, उच्चक्षतिपूर्तिवाहनानां जोखिमसाझेदारीतन्त्रस्य अन्वेषणं करिष्यति, तथा च प्रयतते वर्तमानशिरःसमस्यानां समाधानं कुर्वन्तु;
5. वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य बीमायाः पर्यवेक्षणं स्केलस्य केन्द्रीकरणात् व्यावसायिकप्रतिरूपस्य स्थायित्वपर्यन्तं स्थानान्तरणं कर्तुं केन्द्रीक्रियते;
6. वित्तीयनिरीक्षणस्य राज्यप्रशासनं बीमाकानूनस्य पुनरीक्षणं प्रवर्धयितुं सम्बन्धितविभागैः सह सक्रियरूपेण सहकार्यं कुर्वन् अस्ति।
स्टॉक्स् तथा स्टॉक् फण्ड् इत्यत्र निवेशिताः बीमानिधिः ३.३ खरब युआन् अतिक्रान्तवान्
वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य आँकडानुसारम् अस्मिन् वर्षे अगस्तमासस्य अन्ते प्रयुक्तानां बीमानिधिनां शेषं ३१.८ खरब युआन् आसीत्, यत् वर्षे वर्षे १०.४% वृद्धिः अभवत् बीमा उद्योगेन वित्तीयसमर्थनं प्रदत्तम् ऋण, इक्विटी इत्यादीनां पद्धतीनां माध्यमेन वास्तविक अर्थव्यवस्था 28.8 खरब युआन, वर्षे वर्षे 12.2% वृद्धिः .
लुओ यांजुन् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु उद्योगस्य निवेशदर्शनं विवेकपूर्णं स्थिरं च अस्ति, तथा च दीर्घकालीननिवेशं मूल्यनिवेशं च सक्रियरूपेण कृतवान्। अगस्तमासस्य अन्ते यावत् बीमानिधिभिः बन्धन-बैङ्कनिक्षेपादिषु विभिन्नेषु नियत-आय-सम्पत्तौ २१ खरब-युआन्-अधिकं धनं आवंटितम् आसीत्, तथा च ६ खरब-युआन्-अधिकं इक्विटी-सम्पत्तौ यथा स्टॉक्, प्रतिभूति-निवेश-निधिषु, असूचीकृतेषु च निवेशः कृतः आसीत् निगम इक्विटी प्रमुख सम्पत्तिवर्गाणां समग्रविनियोगः स्थिरं संतुलितं च, समग्रं जोखिमं नियन्त्रणीयम् अस्ति।
लुओ यांजुन् इत्यनेन दर्शितं यत् वास्तविकरोगीपुञ्जस्य संवर्धनं तथा च पूंजीबाजारस्य स्थिरविकासस्य सक्रियरूपेण समर्थनं वास्तविक अर्थव्यवस्थायाः विकासस्य समर्थनार्थं बीमानिधिनां कृते महत्त्वपूर्णं कार्यम् अस्ति।
बीमानिधिषु स्वाभाविकतया रोगीपुञ्जस्य गुणाः भवन्ति । अन्तिमेषु वर्षेषु वित्तीयनिरीक्षणस्य राज्यप्रशासनेन क्रमशः नियामकनीतीनां श्रृङ्खला जारीकृता, येन बीमानिधिः सार्वजनिकमूलसंरचनाप्रतिभूतिनिवेशनिधिषु निवेशं कर्तुं शक्नोति, वित्तीयइक्विटीनिवेशस्य उद्योगव्याप्तिम् रद्दं करोति, एकस्मिन् निवेशस्य परिमाणे प्रतिबन्धान् रद्दं करोति उद्यमपुञ्जनिधिः, तथा च बीमाकम्पनीनां मूल्यं प्रयोक्तुं समर्थनं करोति निवेशकानां संस्थागतनिवेशकानां च भूमिका प्रत्यक्षवित्तपोषणस्य अनुपातं वर्धयितुं साहाय्यं कृतवती अस्ति।
अधुना यावत् बीमानिधिनां दीर्घकालीन इक्विटीनिवेशः २.८ खरब युआन् यावत् अभवत्, स्टॉक्स् तथा स्टॉक् निधिषु निवेशः ३.३ खरब युआन् अतिक्रान्तवान् तदतिरिक्तं राज्यपरिषदः अनुमोदनेन राज्यवित्तीयनिरीक्षणप्रशासनेन निजीप्रतिभूतिनिवेशनिधिस्थापनं कृत्वा दीर्घकालीनसमूहनिवेशस्य पायलट् कर्तुं बीमासंस्थानां प्रचारः कृतः अस्ति। भविष्ये वित्तीयनिरीक्षणस्य राज्यप्रशासनं पायलटस्य व्याप्तिम् अपि विस्तारयिष्यति, अन्येषां योग्यबीमासंस्थानां पायलट्-प्रयोगे भागं ग्रहीतुं समर्थनं करिष्यति, पूंजीबाजारे निवेशं निरन्तरं वर्धयिष्यति च।
लुओ यान्जुन् इत्यनेन दर्शितं यत् अग्रिमे चरणे वित्तीयनिरीक्षणस्य राज्यप्रशासनं बीमानिधिनां उपयोगाय नियामकनीतीनां अनुकूलनं निरन्तरं करिष्यति, आन्तरिकदीर्घचक्रमूल्यांकनतन्त्रेषु सुधारं कर्तुं बीमाकम्पनीनां मार्गदर्शनं करिष्यति, तथा च सामरिक-उदयमान-उद्योगेषु निवेशं वर्धयिष्यति, उन्नतम् विनिर्माणं, नवीनमूलसंरचना इत्यादीनि क्षेत्राणि नूतनानां उत्पादकशक्तीनां विकासाय उत्तमं सेवां कुर्वन्ति।
बीमायाः प्रमुखक्षेत्रेषु सुधारस्य प्रवर्धनं कुर्वन्तु
"मतेषु" प्रस्तावितं यत् वाणिज्यिकबीमावार्षिकीणां प्रबलतया विकासः करणीयः इति । अस्मिन् विषये लुओ यांजुन् व्याख्यातवान् यत् "व्यावसायिकबीमावार्षिकी" बीमाकम्पनीभिः विकसितानां तृतीयस्तम्भोत्पादानाम् सामूहिकं नाम अस्ति उद्देश्यं सरलतया लोकप्रियनामानां माध्यमेन वाणिज्यिकपेंशनबीमायाः तस्य कार्याणां च विषये जनानां अवगमनं वर्धयितुं, तथा च प्रयत्नः करणीयः create mass विश्वसनीय उद्योग ब्राण्ड।
"व्यावसायिकवार्षिकीः भिन्नाः सन्ति तथा च मूलभूतपेंशनबीमायाः प्रथमस्तम्भेन सह सम्बद्धाः सन्ति, उद्यमवार्षिकीणां द्वितीयस्तम्भेन व्यावसायिकवार्षिकीनाञ्च, यत् तृतीयस्तम्भे मुख्यभूमिकां उत्तमरीत्यां कर्तुं बीमाकम्पनीनां मार्गदर्शने सहायकं भविष्यति।
लुओ यांजुन् इत्यनेन उक्तं यत् वित्तीयपर्यवेक्षणस्य राज्यप्रशासनं वाणिज्यिकवार्षिकीणां अभिप्रायं विस्तारं च वैज्ञानिकरूपेण परिभाषितुं समर्थननीतीः शीघ्रमेव प्रवर्तयिष्यति, तथा च बीमाकम्पनीभ्यः एक्चुअरी प्रौद्योगिक्यां, दीर्घकालीन उत्पादविकासे, दीर्घकालीन- अवधिपूञ्जीप्रबन्धनं जनानां कृते समृद्धं विविधं च पेन्शनसुरक्षां सीमापारकालं च वित्तीयनियोजनसेवाः प्रदातुं।
सम्पत्तिबीमायाः दृष्ट्या "मताः" उक्तवन्तः यत् अस्माभिः नूतन ऊर्जावाहनव्यापारिकबीमे ध्यानं दत्तव्यं तथा च वाहनबीमायाः व्यापकसुधारं गभीरं कर्तव्यम्। यिन जियांगाओ इत्यनेन सूचितं यत् वित्तीयपर्यवेक्षणस्य राज्यप्रशासनं नवीन ऊर्जावाहनबीमायाः स्वतन्त्रमूल्यनिर्धारणगुणकानाम् व्याप्तेः अध्ययनं अनुकूलनं च करिष्यति, परिवारकारानाम् आन्लाईनबुकिंगसञ्चालनस्य च संयुक्तोत्पादानाम् अन्वेषणं करिष्यति, उच्चक्षतिपूर्तिवाहनानां कृते जोखिमसाझेदारीतन्त्राणां अन्वेषणं करिष्यति, प्रयतते च वर्तमानशिरःसमस्यानां समाधानार्थं।
तस्मिन् एव काले पूर्ववृत्तदत्तांशद्वारा नवीन ऊर्जा वाहनबीमादराः अनुकूलिताः भवन्ति । सूचनासाझेदारी प्रवर्धयितुं नूतन ऊर्जावाहनबीमासञ्चालनव्ययस्य न्यूनीकरणाय च प्रासंगिकविभागैः सह कार्यं कुर्वन्तु। "नवीन ऊर्जावाहनबीमे केषाञ्चन समस्यानां समाधानस्य कुञ्जी परिचालनव्ययस्य न्यूनीकरणं भवति, यथा दुर्घटनादरं न्यूनीकर्तुं, अनुरक्षणव्ययस्य न्यूनीकरणं च।"
बीमाकानूनस्य पुनरीक्षणस्य प्रचारं कुर्वन्तु तथा च कानूनविनियमानाम् उल्लङ्घनस्य भृशं दमनं कुर्वन्तु
"मतेषु" उक्तं यत् बीमासंस्थानां निरन्तरं पर्यवेक्षणं कठोरं भवितुमर्हति। अस्मिन् विषये वाङ्ग शेङ्गबाङ्ग इत्यनेन सूचितं यत् बीमासंस्था स्थिरं, दीर्घकालीनं, स्थायित्वं च भवितुम् अर्हति वा इति कुञ्जी कार्यप्रदर्शनस्य, विकासस्य, स्थायिव्यापारप्रतिरूपस्य च सम्यक् दृष्टिकोणं भवितुं वर्तते। भविष्ये वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य बीमायाः पर्यवेक्षणं स्केलस्य केन्द्रीकरणात् व्यावसायिकप्रतिमानानाम् स्थायित्वं प्रति स्थानान्तरणं प्रति केन्द्रीक्रियते।
तस्मिन् एव काले वाङ्ग शेङ्गबाङ्ग इत्यनेन उक्तं यत् बीमा उद्योगस्य जोखिमनिरीक्षणस्य पूर्वचेतावनीसूचकव्यवस्थायां च अधिकं सुधारः करणीयः, उद्योगस्य सम्मुखीभूतानां जोखिमानां यथाशीघ्रं पत्ताङ्गीकरणं च आवश्यकम्। वयं स्थलनिरीक्षणं, लेखापरीक्षां, प्रशासनिकदण्डं, नियामकप्रवर्तनपरिपाटं च माध्यमेन कानूनविनियमानाम् उल्लङ्घनस्य भृशं दमनं करिष्यामः।
"बीमा-उद्योगे चिरकालात् भ्रामकविक्रयणं, दावानां निराकरणं च कठिनता इत्यादीनि समस्यानि अभवन् उक्तवान् यत् येषां कृते गम्भीराः जोखिमाः अभवन्, तेषां कृते प्रमुखजनानाम्, प्रमुखविषयाणां, प्रमुखव्यवहारानाञ्च पर्यवेक्षणं सुदृढं कुर्वन्तु ये विपण्यव्यवस्थां गम्भीररूपेण बाधितवन्तः उपभोक्तृणां वैधाधिकारं हितं च गम्भीररूपेण क्षतिं कुर्वन्ति, तथा च प्रशासनिकदण्डाः, अनिवार्यपरिहाराः, सूचनाः इत्यादीनां उपायानां व्यापकरूपेण उपयोगं कुर्वन्तु तथा एक्सपोजर्स्, तथा अन्यविभागैः सह निष्पादनसम्बन्धाः येन सुनिश्चितं भवति यत् बीमाकम्पनयः कानूनानुसारं कार्यं कुर्वन्ति।
बीमापरिवेक्षणस्य कानूनी संस्थागतमूलं अधिकं स्थापयितुं सुधारं च कर्तुं वाङ्ग शेङ्गबाङ्ग इत्यनेन प्रकटितं यत् वित्तीयनिरीक्षणस्य राज्यप्रशासनं बीमाकानूनस्य पुनरीक्षणं प्रवर्धयितुं प्रासंगिकविभागैः सह सक्रियरूपेण सहकार्यं कुर्वन् अस्ति।
तदतिरिक्तं वित्तीयपरिवेक्षणस्य राज्यप्रशासनं वर्तमानबीमापर्यवेक्षणव्यवस्थां व्यवस्थितरूपेण अपि व्यवस्थितं करिष्यति तथा च बीमाकम्पनीशासनं, बीमाकम्पनीविलायता, बीमाकम्पनीसंपत्तिदायित्वप्रबन्धनं, बीमाकोषस्य उपयोगः, बीमादायित्वं च इत्यादिषु पक्षेषु पर्यवेक्षणव्यवस्थां अनुकूलितं करिष्यति आरक्षिताः । स्पष्टतर्क, व्यापकव्यवस्था, स्पष्टापेक्षा, प्रकाशितप्राथमिकता च सहितं जोखिम-आधारित-नियामकरूपरेखां निर्मायताम्, बीमाकम्पनीनां कृते विवेकपूर्वकं कार्यं कर्तुं स्पष्टसीमाः स्थापयन्तु, बीमाकम्पनीनां जोखिमानां प्रतिरोधस्य क्षमतां वर्धयन्तु, बीमा-उद्योगस्य स्थिरतां वर्धयन्तु च।