समाचारं

गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य उपाध्यक्षः तान पिचुआङ्गः समवर्तीरूपेण लिउझौ नगरपालिकादलसमितेः सचिवरूपेण कार्यं करोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

guangxi tv इत्यस्य "guangxi news" इत्यस्य अनुसारं 27 सितम्बर् दिनाङ्के स्वायत्तक्षेत्रस्य दलसमित्या अद्यैव निर्णयः कृतः यत् कार्यस्य आवश्यकतायाः कारणात् कामरेड झाङ्ग जिओकिन् इदानीं सचिवः, स्थायी समितिः, तथा च लिउझौ नगरसमितेः सदस्यः इति रूपेण कार्यं न करिष्यति चीनस्य साम्यवादी दलः सहचरः तान पिचुआङ्गः चीनस्य साम्यवादी दलस्य सदस्यः, स्थायी समितिः, सदस्यः च इति रूपेण कार्यं करिष्यति।

चाङ्ग'आन् स्ट्रीट् इत्यस्य गवर्नर् इत्यनेन उल्लेखितम् यत् तान पिचुआङ्ग् पूर्वं गुआङ्ग्सी झुआङ्ग स्वायत्तक्षेत्रसर्वकारस्य उपाध्यक्षः दलस्य सदस्यः च आसीत् ।

तान पिचुआंग सूचना मानचित्र

तान पिचुआङ्गस्य जन्म १९६८ तमे वर्षे अक्टोबर् मासे गुइगाङ्ग्, गुआङ्ग्सी-नगरे अभवत् -चोंगज़ुओ नगरपालिका पार्टी समिति के जनरल (प्रभारी निदेशक स्तर), वुझोउ नगर पार्टी समिति के स्थायी समिति के सदस्य और संगठन विभाग के निदेशक, बैसे नगर पार्टी समिति के स्थायी समिति के सदस्य, के उपसचिव नगरसर्वकारस्य दलनेतृत्वसमूहः, तथा उपमेयरः, किन्झौनगरस्य नगरपालिकदलसमितेः स्थायीसमितेः सदस्यः, नगरसर्वकारस्य दलनेतृत्वसमूहस्य उपसचिवः, उपमेयरः च

२०१८ तमे वर्षे तान पिचुआङ्गः किन्झौ नगरपालिकादलसमितेः उपसचिवः, मेयरः च अभवत् । २०२१ तमस्य वर्षस्य मार्चमासे सः फाङ्गचेङ्गङ्गनगरपालिकदलसमितेः सचिवपदे स्थानान्तरितः ।

२०२४ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्के गुआङ्ग्क्सी-झुआङ्ग् स्वायत्तक्षेत्रस्य १४ तमे जनकाङ्ग्रेसस्य स्थायीसमितेः नवमसमित्या तान पिचुआङ्ग् स्वायत्तक्षेत्रस्य उपाध्यक्षत्वेन नियुक्तः सितम्बरमासे तान पिचुआङ्गः फाङ्गचेङ्गङ्गनगरदलसमितेः सचिवरूपेण कार्यं न कृतवान्, तदानीन्तनः फाङ्गचेङ्गङ्गनगरस्य मेयरः हुआङ्ग जियाङ्गः नगरपालिकदलसमितेः सचिवत्वेन कार्यं स्वीकृतवान्

झाङ्ग जिओकिन् इत्यस्य जन्म १९६८ तमे वर्षे जनवरीमासे जियांग्सू-प्रान्तस्य नान्टोङ्ग्-नगरे अभवत् । २०१३ तमे वर्षे सः गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रसर्वकारस्य उपाध्यक्षपदे पदोन्नतः अभवत् २०१८ तमे वर्षे स्वायत्तक्षेत्रस्य जनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकपदं प्राप्तवान् लिउझोउ नगरपालिका पार्टी समितिः यावत् एतत् समायोजनं न भवति।

लिउझोउ नगरपालिकासर्वकारस्य जालपुटस्य अनुसारं लिउझोउ, ड्रैगन सिटी इति अपि ज्ञायते, गुआङ्गक्सी-नगरस्य उत्तर-मध्यभागे स्थितम् अस्ति, यस्य कुलक्षेत्रं १८,६०० वर्गकिलोमीटर्, नगरीयक्षेत्रं ३,५५५ वर्गकिलोमीटर्, एकः निर्मितः -अप क्षेत्रफलं २६१.५२ वर्गकिलोमीटर्, तथा च १० काउण्टीषु (जिल्हेषु) अधिकारक्षेत्रम् । २०२३ तमस्य वर्षस्य अन्ते स्थायीजनसंख्या ४.१५३५ मिलियनं भविष्यति, यत्र २.९५८४ मिलियनं नगरनिवासिनः सन्ति, स्थायीजनसंख्यायाः नगरीकरणस्य दरः ७१.२३% भविष्यति कुलपञ्जीकृतजनसंख्या ३९९६९ मिलियनं, पञ्जीकृतजनसंख्यायाः नगरीकरणस्य दरः ५१.३०% अस्ति । लिउझोउ गुआङ्ग्सी-नगरस्य द्वितीयं बृहत्तमं नगरम् अस्ति, क्षेत्रीयं मध्यनगरं, व्यापकं परिवहनकेन्द्रं च अस्ति २०२३ तमे वर्षे नगरस्य सकलक्षेत्रीयउत्पादः (gdp) ३११.५८६ अरब युआन् भविष्यति, यत् पूर्ववर्षस्य अपेक्षया २.८% वृद्धिः अस्ति ।