समाचारं

शानक्सीनगरे ८ वर्षीयायाः बालिकायाः ​​दुःखदः मृत्युः : मया यः उच्चस्तरीयः समुदायः निराशः सन् क्रीतवन् सः बालकं मारितवान्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ丨लि युएलियांगजिंगनुयाओयाओ

रात्रौ आच्छादने, उच्चस्तरीयसमुदाये।

८ वर्षीयः बालिका अग्निकूपे पतित्वा मग्नः अभवत् ।

——अस्माकं समुदायः यथा वयं कल्पयामः तस्मात् दूरं न्यूनः सुरक्षितः अस्ति।

01

२१ सितम्बर, शी’आन्।

चेङ्गमहोदयस्य ८ वर्षीयः पुत्री टिङ्गटिङ्ग् जन्मदिनस्य पार्टीं कर्तुं सहपाठिनां गृहं गता ।

सायं ६ वादनस्य समीपे सा स्वपितरं आहूय अवदत् यत् "मम महान् समयः अभवत्" इति ।

जन्मदिवसस्य पार्टीयाः अनन्तरं टिङ्ग्टिङ्ग् तस्याः सहपाठिभिः सह समुदाये गुप्तक्रीडां कृतवती ।

चेङ्गमहोदयः स्वपुत्र्याः दूरभाषस्य स्थितिं पश्यति, समये समये पश्यति च।

तस्याः रात्रौ सायं ७ वादनस्य समीपे स्थाने मम कन्या समुदायस्य क्रीडाङ्गणस्य समीपे एव अस्ति इति ज्ञातम् ।

सः सहजतां अनुभवति स्म ।

यत्र तस्य परिवारः निवसति सः समुदायः शीआन् तिआण्डियुआन्लोन्ग्हु चुन्जियाङ्ग तियानजिङ्ग् अस्ति ।

गृहस्य मूल्यं प्रतिवर्गमीटर् २०,००० युआन् अधिकं भवति, यत् क्षियान्-नगरस्य उच्चस्तरीयः समुदायः अस्ति ।

सः क्रीतस्य गृहस्य विस्तारः प्रायः २०० वर्गमीटर् अस्ति, यस्य कुलमूल्यं ४० लक्षं अधिकं भवति ।

मया एतत् स्थानं क्रीतवन् यत् मम कन्या उत्तमं विद्यालयं गन्तुं शक्नोति।

चतुर्जनानाम् एकः कुटुम्बः अत्र वर्षद्वयं यावत् स्थितः अस्ति, तस्मात् सः अत्यन्तं परिचितः अस्ति ।

परन्तु चेङ्गमहोदयः यत् न जानाति स्म तत् आसीत् यत् समुदायस्य एकस्मिन् कोणे यस्मिन् सः कदापि ध्यानं न दत्तवान्,तत्र कूपः जनान् खादति।

एषः अग्निकूपः, प्रायः ८ मीटर् गभीरः, अन्तः २ मीटर् जलं, हरितमेखलायां एव ।

उच्चस्तरीयसमुदायेषु मूलतः एतादृशाः कूपाः सन्ति ।

एतादृशे भयानकस्थाने पर्याप्तसुरक्षासुविधाः भवेयुः।

परन्तु चेङ्गमहोदयस्य समुदायस्य कूपः केवलं प्लाईवुडस्य कृशखण्डद्वयेन आच्छादितः आसीत् ।

तस्याः रात्रौ ८ वादनस्य समीपे अतीव अन्धकारः आसीत् ।

लुप्तक्रीडां कुर्वन् तिङ्गटिङ्गः यदृच्छया तत् पदानि स्थापयित्वा गभीरे कूपे पतितः ।

आतङ्किताः मित्राणि प्रौढान् आहूतवन्तः।

आतङ्किताः प्रौढाः पुनः सम्पत्तिसुरक्षां आहूतवन्तः।

परन्तु उद्धारसाधनं विना सर्वे असहायः आसन् ।

एकः पुरुषः मातापिता एतावत् चिन्तितः आसीत् यत् सः साहसेन स्वस्य बालकं अन्वेष्टुं अन्धकारकूपे कूर्दितवान् ।

केचन मातापितरः चेङ्गमहोदयं आहूय "टिङ्ग्टिङ्ग् कूपे पतितः" इति अवदन् ।

चेङ्गमहोदयः भीतः सन् उन्मत्तवत् धावितवान्।

तत्र गत्वा सः हरितमेखलायां तृणानि परितः बहवः जनाः समागताः दृष्टवान् ।

"सम्पत्त्याः प्रबन्धनस्य जनाः तं अपि न उद्धारितवन्तः, ते केवलं पश्यन्ति स्म।"

कूपस्य अधः स्थितः मातापिता जलं अतीव गभीरं अस्ति, तत्र अधः स्वस्य रक्षणं कर्तुं न शक्नोति इति उद्घोषयति स्म, अतः सः चेङ्गमहोदयं प्रथमं अधः न गन्तुं पृष्टवान्

चेङ्गमहोदयः तरितुं न शक्नोति स्म, अतः सः कूपस्य पार्श्वे स्थित्वा "किं भवता कञ्चित् दृष्टम्?"

अधः दुर्वार्ता आगता यत् कूपः अतीव अन्धकारमयः आसीत्, जलं गभीरं आसीत्, कोऽपि न दृष्टः आसीत् ।

अन्यः मातापिता झाङ्गमहोदयः, यः तरणक्षेत्रे अतीव कुशलः आसीत्, सः स्वस्य बालकस्य उद्धाराय साहाय्यं कर्तुं कूपात् अधः गन्तुं निश्चयं कृतवान् ।

पाशं प्राप्य तस्य कटिबन्धं कृत्वा कूपं नीतवन्तः ।

झाङ्गमहोदयः अपि कूपात् अधः गत्वा भीतः अभवत् ।

परिवेशः अन्धकारमयः आसीत्, जलं च गभीरं आसीत् सः १.७ मीटर् ऊर्ध्वः आसीत्, सः तस्मिन् सर्वथा पदानि स्थापयितुं न शक्तवान् ।

तौ बहुवारं अन्वेषणं कृतवन्तौ परन्तु टिङ्गटिङ्ग् इत्यस्य अन्वेषणं कर्तुं असफलौ अभवताम् ।

पश्चात् चेङ्गमहोदयः एव उज्ज्वलं टॉर्चं धारयन् जले स्वपुत्रीं आविष्कृतवान् ।

चेङ्गमहोदयस्य मार्गदर्शनं अनुसृत्य झाङ्गमहोदयः टिङ्गटिङ्गं द्रष्टुं समर्थः अभवत् ।

बालकः तस्मिन् समये म्रियमाणः इव आसीत् ।

झाङ्गमहोदयः बालकं जलात् बहिः उत्थापयितुं संघर्षं कृतवान्, परन्तु सः कूपे प्रवेशं कर्तुं न शक्तवान् ।

अन्ते एकः तुल्यकालिकः कृशः मातापिता पुनः कूपे अधः गत्वा बालकं बहिः नीतवान् ।

अन्ये मातापितरौ जनान् उद्धारयन्तौ अपि पाशैः उपरि आकृष्यताम् ।

02

टिङ्गटिङ्ग् १२० एम्बुलेन्स-याने आरुह्य ।

चेङ्गमहोदयः सर्वं मार्गं स्वपुत्रीं आहूतवान्——

"टिङ्गिंग्, पित्रा सह मजाकं मा कुरुत, पिता भवतः विना जीवितुं न शक्नोति..."

दुःखदं यत् इदानीं उपयोगी नास्ति।

प्रायः १ वादने वैद्यः बालकस्य मृतः इति घोषितवान् ।

चेङ्गमहोदयः तस्य पत्नी च अत्यन्तं विध्वस्तौ अभवताम् ।

ते स्वपुत्रीं उत्तमं शिक्षणं दातुं क्षियान्-नगरम् आगतवन्तः ।

सः महत् गृहं क्रीतवन् तस्य पत्नी च स्वसन्ततिभिः सह समयं व्यतीतुं स्वकार्यं त्यक्तवती ।

ते स्वकन्याः सुलेखं चित्रकला च शिक्षितुं प्रेषितवन्तः ।

अहं तां सर्वत्र क्रीडितुं नेष्यामि, तस्याः बाल्यकालं सुखदं दातुम् इच्छामि।

ते मूलतः चतुर्णां सुखिनः परिवारः आसीत् ।

सः स्वसन्ततिभ्यः अतीव प्रेम करोति, तेषां कृते सर्वं हृदयं समर्पयति च।

मम नूतनगृहे केवलं वर्षद्वयानन्तरं एव एतादृशी दुःखदघटना भविष्यति इति मया न अपेक्षितम्।

२३ सेप्टेम्बर् दिनाङ्के सायं टिङ्गटिङ्ग् इत्यस्याः परिवारः समुदायस्वामिनः च तस्याः स्मरणसभां कृतवन्तः ।

दिनद्वयात् पूर्वं हसन्ती हसति स्म सा बालिका शोकभवने अन्त्येष्टिचित्रे सीलबद्धा अस्ति।

टिङ्गटिङ्गस्य माता भूमौ जानुभ्यां न्यस्तवती, दुःखदं रोदिति, भग्नवती च ।

सा तत् चिन्तयितुं न शक्नोति स्म——

"मया ४० लक्षं युआन् मूल्येन क्रीतं गृहम् एतादृशे उच्चस्तरीयसमुदाये अस्ति। मम कृते किमर्थं मनुष्यकुण्डस्य आवरणं न भवितुम् अर्हति?"

मम पितुः चेङ्गमहोदयस्य दुःखदशिकायतां ततोऽपि अश्रुपातकं——

“अहं अष्टवर्षेभ्यः बालकान् पालयामि।

प्रथमं यत् अहं जाते तदा दृष्टवान्।

कूपस्य अधः प्रथमं मया दृष्टं सा एव आसीत् ।

मम कन्या कूपस्य अधः मुखं मुक्तं नेत्रं च ।

(पश्चात्) अहं स्वयमेव तस्याः शरीरं शोधितवान्।

सा मुखं निमीलितुं न शक्नोति स्म, नेत्राणि निमीलितुं न शक्नोति स्म..."

03

घटनायाः अनन्तरं सम्पत्तिप्रबन्धनकम्पनी मध्यस्थतायै चेङ्गमहोदयस्य समीपं गता ।

परन्तु चेङ्गमहोदयस्य मनोवृत्तिः अतीव दृढः आसीत् -

"अहं किमपि मध्यस्थतां न स्वीकुर्वन्। मम एकमेव अनुरोधः अस्ति यत् उत्तरदायीजनाः उत्तरदायी भवेयुः।"

घटनायाः अनन्तरं सः जनसुरक्षा-अङ्गाय प्रकरणस्य सूचनां दत्तवान् ।

सम्पूर्णं जालं तस्य निर्णयस्य समर्थनं करोति।

४० लक्षं युआन् अधिकं मूल्यस्य गृहस्य कृते सम्पत्तिशुल्कं प्रतिवर्गमीटर् २.८ युआन् भवति, यत् पर्याप्तं महत् अस्ति ।

एतावत् धनं संग्रह्य वयं किमर्थं मनुष्यकुण्डस्य आवरणं निर्मातुं न शक्नुमः ?

८ मीटर् गभीरं कूपं काष्ठफलकद्वयेन आच्छादितम् अस्ति वा सम्पत्तिप्रबन्धकः कदापि "कोऽपि पतति चेत् किं कर्तव्यम्" इति चिन्तितवान् अस्ति ।

सर्वाधिकं कष्टप्रदं वस्तु अस्ति यत् गतवर्षे एकः स्वामिना सम्पत्तिप्रबन्धनकम्पनीं प्रति निवेदितं यत् समुदायस्य तृणभूमौ मनुष्यकुण्डस्य आवरणं विना एकः मनुष्यकुण्डः अस्ति।

परन्तु एकवर्षेण अनन्तरं अपि टिङ्ग्टिङ्ग् कूपे एव मृतः ।

यावत् दुःखदघटना न अभवत् तावत् सम्पत्तिप्रबन्धनदलेन शीघ्रमेव कूपशिरः सीमेण्टघटैः आच्छादितम् ।

रक्षकमार्गाः अपि स्थापिताः, चेतावनीचिह्नानि च स्थापितानि आसन् ।

अहं पृच्छामि यत् भवता पूर्वं किं कृतम् ? !

यदि भवन्तः पूर्वमेव गृह्णन्ति तर्हि भवन्तः स्वजीवनस्य जोखिमं कर्तुं शक्नुवन्ति!

नियमानुसारं अग्निकूपशिखरस्य आवश्यकाः सुरक्षासुविधाः भवेयुः——

बन्द मैनहोल आवरण, पतनविरोधी जाल, आरोहण सीढी, गार्डरेल अथवा मञ्च, चेतावनी चिह्न आदि।

परन्तु अस्य तथाकथितस्य उच्चस्तरीयसमुदायस्य तादृशं किमपि नास्ति!

अतः अत्र प्रश्नः आगच्छति- १.

अयं समुदायः २०२२ तमे वर्षे अधिवासार्थं वितरितः भविष्यति।

प्रसवात् पूर्वं आवासनिर्माणविभागेन अग्निसंरक्षणसुविधानां निरीक्षणं स्वीकारं च करणीयम् इति चिन्तयामि।

सम्पत्तिस्य दैनिकनिरीक्षणस्य, परिपालनस्य च समये अहं चिन्तयामि यत् तेषां एतादृशाः स्पष्टाः सुरक्षासंकटाः आविष्कृताः वा? किमर्थं च तस्य निवारणार्थं उपायाः न सन्ति ?

अधुना स्थानीयतया संयुक्तानुसन्धानदलस्य स्थापना कृता अस्ति।

आशास्महे यत् यथाशीघ्रं न्याय्यं निष्कर्षं प्राप्स्यति, ये जनाः महत् कर्तव्यपरित्यागं कृतवन्तः तेषां घोरः दण्डः भविष्यति।

भविष्यत्पुस्तकानां चेतयितुं।

04

एतां वार्तां दृष्ट्वा मम महती भावना अभवत्——

वयं यस्मिन् समुदाये निवसेम सः वस्तुतः अस्माभिः कल्पितस्य अपेक्षया दूरं न्यूनः सुरक्षितः अस्ति।

वर्षेषु समुदाये क्रमेण सुरक्षाघटनानि अभवन् ।

अधुना ६ दिवसपूर्वं २१ सितम्बर्, यान'आन्, शान्क्सी।

समुदाये ८ वर्षीयः बालकः अपि सेप्टिकटङ्के पतित्वा मृतः ।

निर्माणाधीना सेप्टिकटङ्की आसीत्, कूपशिरः केवलं प्लास्टिकपत्रेण आवृतम् आसीत् ।

अतीव असुरक्षितम्।

गतमासे लाङ्गफाङ्ग-नगरे एकः माता तस्याः पुत्रः च स्वसमुदायस्य मलजलकूपे पतित्वा उभौ मृतौ।

कथ्यते यत् निरन्तरवृष्ट्या मलनिकासी-कवरस्य आवरणं उत्थापितं, सम्पत्ति-प्रबन्धनं च कालान्तरे तस्य निवारणं कर्तुं असफलम् अभवत्

"सुखं खादन्तः जनाः" इत्यस्य अतिरिक्तं समुदाये अन्ये बहवः जोखिमकारकाः सन्ति ।

तत्र दुष्टाः श्वाः सन्ति ये जनान् दंशन्ति।

उपरि अग्निः आसीत्, परन्तु अग्निकुण्डं उद्घाटयितुं न शक्यते स्म ।

सम्पत्तिस्वामिनी बालिका गृहस्य पुरतः अपरिचितेन छूरेण हता ।

यद्यपि सुरक्षारक्षकः समीपे आसीत् तथापि षष्टिवर्षीयस्य सुरक्षारक्षकस्य किमपि कर्तुं न शक्यते स्म ।

विभिन्नाः सुरक्षासंकटाः पुनः पुनः दुष्टघटनानां प्रवर्तनं कुर्वन्ति ।

तेषु बहवः सर्वथा अप्रत्याशिताः सन्ति ।

यथा, क्षियान्-नगरस्य चेङ्गमहोदयः ।

सः स्वस्य बालकानां कृते समुदाये क्रीडनं सुरक्षितं भविष्यति इति चिन्तयित्वा गेटेड् उच्चस्तरीयं समुदायं क्रीतवन् ।

अन्तर्निगूढः तादृशः पुरुषभक्षकः अस्ति इति के मन्यते स्म।

उच्चस्तरीयसमुदायस्य कृते एतत् सत्यम्, परन्तु साधारणसमुदायस्य कृते एतत् वक्तुं कठिनतरम् अस्ति।

अहं कदाचित् अनुभवामि यत् समुदायनिवासिनः इति नाम्ना वयं सर्वे सम्पत्तिविकासकानाम्, विकासकानां, नियामकानाम् च अत्यधिकं विश्वासं कर्तुं शक्नुमः।

वयं सर्वदा चिन्तयामः यत् यदि वयं धनं व्यययामः तर्हि ते समुदायस्य सम्यक् प्रबन्धनं करिष्यन्ति।

अस्मान् सुरक्षितं कृत्वा सिद्धिं आनयतु।

परन्तु वस्तुतः सम्पत्तिप्रबन्धनं तावत् व्यावसायिकं नास्ति, विकासकाः तावत् विश्वसनीयाः न सन्ति, नियामकप्राधिकारिणः च शिथिलाः भवितुम् अर्हन्ति ।

लोपाः सर्वत्र भवितुम् अर्हन्ति।

अतः अद्य अस्माभिः प्रथमं एतेभ्यः विभागेभ्यः आह्वानं कर्तव्यं यत् ते प्रबन्धनं सुदृढं कुर्वन्तु, उत्तरदायित्वं च स्वीकुर्वन्तु।

भवता अवश्यं ज्ञातव्यं यत् भवतः कार्यस्य आयस्य च पृष्ठतः सहस्राणां जनानां जीवनं भाग्यं च अस्ति।

भवतः एकः प्रमादः तस्य मूल्यं दातुं अन्यस्य प्राणान् व्ययितवान् भवेत् ।

आलस्यं मा कुरुत।

तदा अहं अधिकं वक्तुम् इच्छामि यत् वयं तेषु विभागेषु अतिविश्वासं कर्तुं न शक्नुमः।

समुदायः सुरक्षितः अस्ति वा इति अपि भवद्भिः सावधानीपूर्वकं ध्यानं दातव्यम्।

किं सर्वे मनुष्यकुण्डस्य आवरणाः सम्यक् आच्छादिताः सन्ति ?

अग्निकुण्डं उद्घाटयितुं शक्यते वा जलं च अस्ति वा ?

किं सर्वे सुरक्षारक्षकाः स्वस्य रक्षणाय असमर्थाः सन्ति ?

गलियारे अग्निशामकाः सन्ति वा ?

किं कोऽपि प्रकोष्ठे ज्वलनशीलं अवशेषं त्यजति ?

किं कोऽपि अग्निनिर्गमं अविवेकीरूपेण पार्किङ्गं कुर्वन् अस्ति ?

एतानि वस्तूनि महतीनि वस्तूनि न दृश्यन्ते, परन्तु ते सर्वे गम्भीराः सुरक्षासंकटाः सन्ति ।

यदि सम्पत्तिव्यवस्थापनस्य पालनं न क्रियते तथा च वयं तस्मिन् ध्यानं न दद्मः, यदि अन्ते किमपि भ्रष्टं भवति तर्हि रक्ताश्रुपातस्य पाठः भवितुम् अर्हति।

अभाग्यशाली सर्वे भवितुम् अर्हन्ति स्म।

अतः वयं सामुदायिकसुरक्षायाः पर्यवेक्षकाः भवितुमर्हन्ति।

वयं स्वधनं जीवनं च सम्पूर्णतया अन्येषां उपरि स्थापयितुं न शक्नुमः।

अस्मिन् समुदाये कति जनाः निवसन्ति चेदपि एतत् भवतः गृहम् इति स्मर्यताम् ।

सम्पत्तिस्वामिना कृतेषु उचितपरिहारेषु सम्पत्तिस्वामिना सहकार्यं कर्तव्यम् ।

यदि कोऽपि असहयोगी अस्ति तर्हि सम्पत्तिप्रबन्धनस्य समर्थनं कुर्वन्तु।

तत्सह समुदायस्य स्थितिं प्रति सावधानीपूर्वकं ध्यानं ददातु।

यदा भवन्तः समस्यां प्राप्नुवन्ति, कदा शिकायतुं समयः भवति, कदा च भवतः अधिकारस्य रक्षणस्य समयः भवति इति स्मरणीयः समयः अस्ति ।

यदि अस्माकं कृते वदन्ति स्वामिनः सन्ति तर्हि तेषां समर्थनं कर्तुं स्मर्यताम् ।

आलस्यं मा तिष्ठतु।

समुदायस्य सुरक्षां मानकीकरणं च प्रायः ते स्वामिभिः प्रवर्तन्ते ये "सर्वस्य चिन्तां कुर्वन्ति, सर्वस्य कृते प्रयतन्ते च" ।

यदि वयं किमपि कुर्मः तर्हि परिवेशः किञ्चित् परिवर्तयितुं शक्नोति।

मिलित्वा कार्यं कुर्मः।