समाचारं

अमेरिकादेशः चिप्-मुक्तिविधेयकं पारयिष्यति, परन्तु अमेरिकनपर्यावरणविदः किमर्थम् एतावन्तः असन्तुष्टाः सन्ति ?

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हाइट हाउसस्य अधिकारिणः २६ तमे स्थानीयसमये प्रकटितवन्तः यत् अमेरिकीराष्ट्रपतिः बाइडेन् नूतनं "चिप् एक्ट्" इत्यत्र हस्ताक्षरं कर्तुं योजनां करोति तथा च केषाञ्चन अर्धचालकनिर्माणपरियोजनानां संघीयअनुज्ञापत्रस्य आवश्यकताभ्यः मुक्तिं कर्तुं तथा च पर्यावरणमूल्यांकनानां मुकदमानां च विषये बाह्यचिन्तानां समाप्त्यर्थं विधेयकं पारितं कर्तुं योजनां करोति यत् घरेलुप्रगतेः विलम्बं कर्तुं शक्नोति अमेरिकादेशे चिप् कारखानानिर्माणविषये चिन्ता।
अस्मिन् सप्ताहे शीर्षस्थानां डेमोक्रेट्-दलस्य प्रबलविरोधं अनुभवित्वा परन्तु केचन डेमोक्रेटिक-सदस्याः अद्यापि पलायनं कुर्वन्ति, अन्ततः "मेड इन अमेरिका चिप्स् एक्ट्" प्रतिनिधिसभायां पारितः अभवत्
व्हाइट हाउसस्य एकः अधिकारी प्रकटितवान् यत् राष्ट्रपतिः बाइडेन् विधेयकस्य हस्ताक्षरं करिष्यति, "यत् अस्मान् अस्माकं प्रयत्नाः निरन्तरं कर्तुं शक्नोति यत् देशे सर्वत्र अमेरिकनजनाः समुदायानाम् पर्यावरणस्य च रक्षणं कुर्वन्तः अमेरिकादेशे निवेशस्य प्रतिज्ञायाः लाभं लभन्ते इति सुनिश्चितं कर्तुं शक्नुमः।
विधायीविश्लेषणविशेषज्ञाः अवदन् यत् बाइडेनस्य निर्णयेन डेमोक्रेटिकपक्षे "व्यापारसमर्थक" "पर्यावरणसंरक्षण" च गुटयोः भेदाः तीव्राः भवितुम् अर्हन्ति। न केवलं, अपितु विधानेन अधिकान् पर्यावरणविदः अपि क्रुद्धाः भवितुम् अर्हन्ति, ये विधेयकं पर्यावरणाय सम्भाव्यं खतरा इति पश्यन्ति।
कः बृहत्तमः विजेता अस्ति ?
सफलं भङ्गं चिप् लॉबी इत्यस्य प्रमुखं विजयं मन्यते ।
२०२२ तमे वर्षे पारितः "चिप् एण्ड् साइंस एक्ट्" अमेरिकी चिप् निर्माण उद्योगस्य कृते ३९ अरब अमेरिकी डॉलरस्य अनुदानं प्रदाति, यस्य उद्देश्यं संयुक्तराज्ये रोजगारवृद्धिं औद्योगिकनिर्माणक्षमतां च प्रवर्धयितुं भवति सम्प्रति अनेकानि चिप्-कम्पनयः अमेरिकादेशे कारखानानां निर्माणे प्रायः ४०० अरब अमेरिकी-डॉलर्-निवेशं कर्तुं प्रतिबद्धाः सन्ति । परन्तु राष्ट्रियपर्यावरणनीतिकायदे अन्तर्गतं अनुदानप्राप्तकानां वित्तपोषणं प्राप्तुं पूर्वं संघीयपर्यावरणसंस्थाभिः समीक्षा करणीयम् ।
विधेयकस्य हस्ताक्षरस्य शीघ्रमेव उद्योगस्य लॉबिस्ट्-जनाः काङ्ग्रेस-पक्षे काङ्ग्रेस-पक्षे दबावं कर्तुं आरब्धवन्तः यत् केचन परियोजनाः राष्ट्रिय-पर्यावरणनीति-अधिनियमात् मुक्ताः भवेयुः, अन्येषां कृते मुकदम-समयं न्यूनीकर्तुं च परिवर्तनं विना चिप् परियोजनानां निर्माणं, उच्चप्रौद्योगिकी-उद्योगस्य बाइडेनस्य प्रतिज्ञातं पुनर्जागरणं च मासैः वर्षैः वा विलम्बितुं शक्नोति इति लॉबिस्ट् चेतयन्ति।
वर्षाणां लॉबिंग्-करणानन्तरं नवीनतम-विधेयकेन नूतन-चिप्-परियोजनानां कृते राष्ट्रिय-पर्यावरण-नीति-अधिनियमस्य बहवः आवश्यकताः समाप्ताः वा न्यूनीकर्तुं वा प्रयतन्ते ।
परन्तु सदनस्य विज्ञानसमितेः सदस्यः कैलिफोर्निया-देशस्य रिपब्लिकन् फ्रैङ्क् पलोन् इत्यनेन बाइडेन् इत्यनेन विधेयकस्य वीटो कर्तुं आह्वानं कृतम् अस्ति । सियरा क्लबः अन्ये च २० तः अधिकाः पर्यावरणसमूहाः अपि पूर्वं हाउस् डेमोक्रेट्-दलस्य कृते पत्रं प्रेषितवन्तः यत् तेभ्यः विधेयकस्य विरोधं कर्तुं आह्वयन्ति तथा च राष्ट्रपतिः बाइडेन् चेतयन्ति यत् यदि सः विधेयकस्य हस्ताक्षरं करोति तर्हि पर्यावरणस्य प्रशासनस्य जलवायुकार्यक्रमस्य च हानिः भविष्यति।
पर्यावरणविदः अस्य मतभेदं कुर्वन्ति
नवीनतया पारितस्य "मेड इन अमेरिका चिप् एक्ट्" इत्यस्य अनुसारं यदि कश्चन चिप् परियोजना २०२५ तः पूर्वं निर्माणं आरभते, केवलं सर्वकारात् ऋणं (अनुदानं न) प्राप्नोति, अथवा कुल परियोजनाव्ययस्य १०% तः न्यूनं संघीयसहायतां प्राप्नोति , ततः " अमेरिकनचिप् निर्माणकानूनेन परियोजनाः पर्यावरणसमीक्षातः मुक्ताः भविष्यन्ति।"
परन्तु परिवर्तनेन पर्यावरणविदः क्रुद्धाः अभवन्, ये वाणिज्यविभागस्य आलोचनां कृतवन्तः यत् परियोजनास्थलस्य पर्यावरणीयप्रभावः महत्त्वपूर्णः न भविष्यति इति सूचयितुं अत्यधिकं त्वरितम्।
केचन पर्यावरणविदः मन्यन्ते यत् पर्यावरणसंरक्षणसमीक्षां परित्यज्य वर्तमानकाले सम्पूर्णे अमेरिकादेशे बहुविधाः चिप् परियोजनाः बाइडेनस्य राजनैतिकविरासतां कृते "विफलता" भवितुम् अर्हन्ति श्रमिकपर्यावरणसमूहानां गठबन्धनस्य चिप्स् कम्युनिटीज यूनाइटेड् इत्यस्य समन्वयिका जूडिथ् बैरिश इत्यस्याः कथनमस्ति यत् सदनेन पारितं विधेयकं जलवायुस्य जनस्वास्थ्यप्रतिबद्धतानां च परितः सर्वकारीयलक्ष्याणां श्रेणीं क्षीणं करोति।
“वयं न द्रष्टुम् इच्छामः यत् चिप् तथा विज्ञान-अधिनियमः यत् विरासतां सृजति: कार्ये विषाक्त-रसायनानां कारणेन श्रमिकाः रोगाक्रान्ता भवन्ति, समीपस्थेषु विद्यालयेषु समुदायेषु च बालकाः वायुप्रदूषणात् रोगाक्रान्ता भवन्ति, अथवा निवासिनः स्वकूपजलात् रोगाक्रान्ता भवन्ति तथा च जलस्तरः दूषितः अस्ति” इति ।
अर्धचालक उद्योगसङ्घस्य प्रवक्ता दान रोसो इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् चिप् उद्योगः "पर्यावरणस्थायित्वं श्रमिकसुरक्षां च प्रवर्धयितुं वैश्विकः अग्रणी अस्ति" तथा च आधुनिकचिपसुविधासु "उन्नतनिर्माणप्रौद्योगिकी तथा च सख्तसुरक्षामानकाः उत्सर्जननियन्त्रणानि च सन्ति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया