2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गीत जिया झाङ्ग गुइमेई इत्यस्य भूमिकां निर्वहति, "फेङ्ग शेन्" इत्यस्य दृश्ये रोदिति च यदा महिलाछात्राणां विषये कथयति तदा सा गलाघोटं विना न शक्नोति: तेषां कृते इदं सुलभं नास्ति।
वस्तुतः यदा प्रथमवारं शो प्रसारितः तदा अहं तस्याः विषये विशेषतया आशावादी नासीत् ।
यतो हि नाटकस्य एतत् शीर्षकं युवानां प्रेक्षकाणां कृते विशेषतया प्रासंगिकं नास्ति, अनेके दर्शकाः (विशेषतः युवा प्रेक्षकाः) प्रथमवारं शीर्षकं दृष्ट्वा अपि तत् अङ्गीकुर्वन्ति
कदाचित्, बहवः दर्शकाः चिन्तयिष्यन्ति यत् एतत् अन्यत् प्रकारस्य नाटकं यस्य शून्यकङ्कालः, मांसरक्तविहीनः मुख्यरागः च अस्ति?
अस्य च नाटकस्य प्रसारणेन सर्वे संशयात् स्वीकारं यावत्, प्रेक्षणात् चञ्चलतां यावत् गन्तुं आरब्धवन्तः, अधुना यावत्, अहं मन्ये यत् वयं सर्वे अन्ततः अस्माकं लम्बमानं हृदयं विमोचयितुं शक्नुमः।
अधुना यदा डौबन् इत्यनेन स्कोरः ९.० इति निर्धारितः तदा अन्ते वयं उच्चैः पुनः पुनः वक्तुं शक्नुमः यत् -
अस्मिन् वर्षे एतत् सर्वाधिकं उल्लेखनीयं चीनीयनाटकम् अस्ति!
आम्, एतत् अस्मिन् वर्षे सर्वाधिकं स्कोरं प्राप्तवान् चीनीयनाटकम् अस्ति९.० अंकाःइत्यस्य"यदा पर्वतपुष्पाणि प्रफुल्लितानि भवन्ति》:
दुर्भाग्येन विषयस्य सीमायाः कारणात् अस्य नाटकस्य लोकप्रियता तस्याः रेटिंग्-सङ्गतिं न कृतवती सम्प्रति डौबन्-नगरस्य केवलं २०,००० तः अधिकाः रेटिंग्-अङ्काः सन्ति ।
अतः अत एव वयं विशेषतया सर्वेभ्यः एतत् नाटकं अनुशंसितुं इच्छामः, यतः एतादृशं उत्तमं नाटकं त्यक्त्वा खलु दुःखदम्।
आम्, "यदा पर्वतपुष्पाणि पुष्पन्ति" इति प्राचार्यस्य झाङ्ग गुइमेइ इत्यस्य विषये अन्यत् कथा अस्ति ।
इदमपि यतोहि बहवः दर्शकाः तस्याः कथायाः एतावन्तः परिचिताः सन्ति यत् ते सम्बन्धितचलच्चित्रदूरदर्शनकार्ययोः विषये अधिकं चयनं कुर्वन्ति । परन्तु स्पष्टं यत् "when the mountain flowers are blooming" इति परीक्षां सहितवान् अस्ति।
अतः अपि महत्त्वपूर्णं यत्, नाटकेन प्रधानाध्यापकस्य झाङ्ग गुइमेई इत्यस्य जीवनं सावधानीपूर्वकं पुनर्स्थापितं, पुनः एकवारं तस्याः लिजिआङ्ग हुआपिङ्ग बालिकानां वरिष्ठ उच्चविद्यालयस्य च मध्ये मार्मिककथानां पुनरुत्पादनं कृतम्
श्रृङ्खलायाः बृहत्तरक्षमतायाः कारणात् अस्मिन् नाटके वयं अधिकं सजीवं, बहुपक्षीयं, वास्तविकं च प्रधानाध्यापकं झाङ्ग गुइमेइ इत्येतत् द्रष्टुं शक्नुमः।
तां गभीरतरं ज्ञात्वा एव वयं तस्याः विषये अधिकं ज्ञातुं शक्नुमः : सा कठोरशिक्षिका अपि च प्रेम्णा माता च अस्ति, यस्य पक्षः शिक्षणे अतीव कठोरः अस्ति तथा च लोहं द्वेष्टि यत् इस्पातं कर्तुं न शक्यते, अपितु अपि बालकानां प्रति सौम्यः, पालनीयः च पक्षः .
एतत् सर्वं प्रधानाध्यापकं झाङ्ग गुइमेइ अधिकं त्रिविमं करोति।
तथा च प्रधानाध्यापकं झाङ्ग गुइमेइ इत्यस्य बहुकोणात् यथार्थतया अवगत्य एव वयं ज्ञातुं शक्नुमः यत् सा वास्तवतः कीदृशी अस्ति तथा च अद्यपर्यन्तं तस्याः शक्तिं कीदृशी आध्यात्मिकशक्तिः समर्थयितुं शक्नोति।
किं दुर्लभतरं यत् "यदा पर्वतपुष्पाणि पुष्पन्ति" इति सामूहिकनिर्माणं यत् अनेकेषां महिलापटकथालेखकानां प्रतिभां एकीकृत्य स्थापयति। अतः महिलानायिका सह एतादृशे कार्ये स्त्रीसङ्घर्षदुविधाविषये च जीवनानुरागं, ज्वलन्तं यौवनजीवनं, कार्ये प्रबलं जीवनशक्तिं च द्रष्टुं शक्नुमः।
एषा एव जीवनशक्तिः मां गभीरं प्रभावितं करोति इति मम विश्वासः अस्ति यत् ये बहवः दर्शकाः एतत् शो रोचन्ते ते एतादृशेभ्यः कार्येभ्यः बलं आरामं च प्राप्नुयुः।
नाटके प्रधानाध्यापकस्य झाङ्ग गुइमेई इत्यस्य प्रतिबिम्बं न एकलं समतलं च, न च विलिंगं वा पवित्रं वा।
सा केवलं व्यक्तिः, साधारणः व्यक्तिः अस्ति, सा क्षुधार्ते भोजनं कर्तुं, श्रान्तायां च पतति।
सजीव चरित्रस्य निर्माणं भोजनं, वस्त्रं, आवासं, परिवहनं, आनन्दं, क्रोधं, शोकं, आनन्दं च अविभाज्यम् अस्ति ये जनाः सर्वविधधान्यं खादन्ति तेषां बहुपक्षीयं चरित्रं भविष्यति।
यद्यपि बालिकानां विद्यालयस्य स्थापनायां बहवः कष्टानि सन्ति तथापि सा प्रतिदिनं दुःखदं मुखं न धारयति, यतः "चलन्तः वृक्षाः म्रियन्ते, जनाः चलन्ति, जीवन्ति च, सा आशावादी, युद्धभावनापूर्णा, सर्वदा दृढतया विश्वासं च कर्तुं अर्हति यत् सा यत् करोति तत् मूर्खः वृद्धः इव पर्वताः चलति इति।
तथा च तस्याः "अन्तिमनिमेषस्य उद्धारः" प्राप्तः इति दृष्ट्वा अस्मान् सुखी भविष्यति, अश्रुपातं च करिष्यति।
अपि च "यदा पर्वतपुष्पाणि पुष्पन्ति" इति ग्रन्थे वयं प्रधानाध्यापकस्य झाङ्गगुइमेई इत्यस्य हास्यपक्षं अपि पश्यामः सा आदर्शवादस्य आग्रहं करोति परन्तु आशावादी अपि अस्ति ।
सा एतावत् क्रुद्धा भवति स्म यत् कठोरवचनं वा शीतलजलं वा क्षिप्तं श्रुत्वा पादं मुद्रयति स्म, परन्तु सा परिवर्त्य स्वस्य क्रोधं बलरूपेण परिणमयति स्म, यत् न केवलं स्वयमेव प्रेरयति स्म, अपितु बालिकाः उच्चैः स्पीकरद्वारा अपि वदन्ति स्म एतत् प्रेरणा प्रसारयतु।
तस्याः विशालः शृङ्गः अपि अतीव विनोदपूर्णः अस्ति, तस्याः शरीरस्य भागः इव । अपि च, सा तत् विशालं स्पीकरं धारयित्वा प्रतिदिनं आगत्य आगत्य उद्घोषयति स्म, येन छात्राः तां श्रुत्वा श्रान्ताः भवन्ति स्म । परन्तु सा कदापि स्वस्य स्वरस्य श्रवणार्थं महतीं वक्तृं धारयितुं न श्रान्ता, तस्याः निवारणं कोऽपि न शक्तवान् ।
एषः च तस्याः चरित्रस्य एकः भागः यत् कार्यं परिहर्तुं न इच्छति।
अतः एताः सर्वाः सृष्टयः तां मनुष्ये, मांसशोणितस्य साधारणस्य व्यक्तिस्य कृते पुनः अवश्यं स्थापयितव्याः ।
एतत् अस्य नाटकस्य सफलतायाः प्रथमं सोपानम् अस्ति ।
वयं महापुरुषेण चालिताः भविष्यामः न तु सा साधुजातत्वात्। यतः साधुस्य महत्कार्यं स्वाभाविकं दृश्यते। परन्तु एकः एव सामान्यः व्यक्तिः अस्ति यः अतीव साधारणः दुर्बलः च दृश्यते, परन्तु सः तानि महतीनि कार्याणि कुर्वन् अस्ति, एतावता वर्षेभ्यः अचञ्चलतया च कुर्वन् अस्ति।
इदम् अपि अधिकं स्पर्शप्रदम् अस्ति।
यतः सामान्यजनत्वेन अस्माकं कृते तस्याः सदृशत्वं वस्तुतः कठिनम् अस्ति ।
नाटकानि द्रष्टुं जनान् पश्यन् इति तथ्यं यत् "पर्वतस्य पुष्पाणि" प्रधानाध्यापकं झाङ्ग गुइमेइ इत्येतम् एतावत् सम्यक् लिखितुं शक्नुवन्ति इति सफलतायाः आर्धाधिकम्।
परन्तु एतत् नाटकं केवलं तस्मात् अधिकं महत्त्वपूर्णं यत् एतत् नाटकं महिलासमूहचित्रस्य अतीव विशिष्टं समुच्चयं अपि लिखति अस्मिन् बहुविधाः महिलापात्राणि सर्वाणि अतीव सुन्दराणि लिखितानि सन्ति।
तस्मिन् पुरुषपात्राः अपि वास्तविकाः मांसशोणिताः च सन्ति, न तु शुद्धाः औजारपात्राः।
अस्मान् यत् अपि आकर्षयति तत् कथानकं एव ।
यतः झाङ्ग गुइमेई हुआपिङ्ग् बालिकानां उच्चविद्यालयस्य प्राचार्यः अस्ति, अतः बहवः जनाः एतत् अन्यः पारम्परिकः शिक्षाविषयः इति गृह्णन्ति ।
परन्तु वस्तुतः एषा चिकित्साविषये कथा अस्ति!
"पर्वतपुष्पाणि पुष्पन्ति" न केवलं शिक्षाद्वारा पर्वतस्थानां बालिकानां चिकित्सां करोति, अपितु पर्वतपञ्जरात् बहिः गत्वा पर्वतात् बहिः जगत् द्रष्टुं, दैवचक्रात् पलायितुं च शक्नोति।
बालिकाः एव शिक्षणद्वारा, स्वस्य मूल्यं दृष्ट्वा, स्वस्य भाग्यं भङ्ग्य स्वयमेव नूतनं जीवनं प्राप्तुं शक्नुवन्ति इति अवगत्य च स्वयमेव चिकित्सां कुर्वन्ति
तस्य चिकित्सा न तु बलात् कुक्कुटसूपं पोषितं, अपितु तेषां यौवनं कथं जीवितव्यम् आसीत् इति पश्यामः ।
यद्यपि बालिकाः केवलं परिश्रमेण अध्ययनेन एव स्वजीवनं परिवर्तयितुं शक्नुवन्ति तथापि प्राचार्यः झाङ्ग गुइमेई तेषां यौवनं नगरे बालकानां इव व्यतीतुं शक्नोति।
प्राचार्यः झाङ्ग गुइमेई स्वयं नगरे दुग्धचायं पिबति स्म, अद्यत्वे छात्राः दुग्धचायं पिबन्ति इति ज्ञातवान् । अतः, सा स्वस्य नवप्राप्तस्य बोनसस्य अर्धं भागं विद्यालये सर्वासु बालिकानां कृते दुग्धचायं क्रेतुं उपयुज्यते स्म । एतत् कथानकं दृष्ट्वा वस्तुतः मार्मिकं भवति।
बहूनां जनानां कृते .“शरदऋतौ प्रथमः दुग्धचायस्य कपः” केवलम् अन्यत् दुष्टं अन्तर्जाल-मीमम् अस्ति, परन्तु huaping girls’ high school इत्यस्य बालिकानां कृते:
एतत् प्रथमवारं यौवनस्य रसस्य स्वादनं कृतवन्तः।
अस्मात् विवरणात् वयम् अपि अनुभवामः यत् निर्मातारः वास्तवमेव विवरणानां विषये उन्मत्ताः सन्ति!
यतः अस्मिन् नाटके वस्तुतः बहुविवरणानि सन्ति, तेषु बहवः आरम्भं अन्तं च प्रतिध्वनयन्ति ।
यथा, गु यू इत्यनेन आरम्भे कै गुइझी इत्यस्याः पितुः शिरसि प्रहारः कृतः, तस्याः भ्रूषु सिलेखाः अपि अभवन्, पश्चात् तस्याः निकटचित्रेषु तस्याः भ्रूयोः मध्ये मन्दं दागं द्रष्टुं शक्यते । एषा एव मेकअप-मध्ये स्थापिता परिचर्या, अपि च अस्मान् स्मारयति यत् पश्चात् स्वजीवनस्य सौन्दर्यं दृष्ट्वा तेषां कृते पर्वतात् बहिः गन्तुं कियत् कठिनम् आसीत् इति न विस्मर्तव्यम्
बहवः विवरणाः सूक्ष्मदर्शकेन सर्वैः न प्राप्यन्ते, परन्तु यदा ते यदृच्छया दृश्यन्ते तदा ते अधिकं आश्चर्यचकिताः भविष्यन्ति । यथा बहवः दर्शकाः "हस्ताः" अवलोकितवन्तः, तथैव सोङ्ग जिया इत्यस्य हस्तस्य त्वचावर्णः वास्तविकशिक्षकस्य झाङ्ग गुइमेई इत्यस्य चर्मवर्णस्य अत्यन्तं समीपे अस्ति ।
भिन्न-भिन्न-पात्राणां अपि भिन्न-भिन्न-हस्तः भवति, कीदृशाः पितरः इष्टका-चालकाः, कीदृशाः च कन्यकाः पर्वतात् बहिः आगच्छन्ति ।
हस्ताः सर्वोत्तमरूपेण व्यक्तिस्य जीवनस्य प्रकारस्य प्रतिनिधित्वं कर्तुं शक्नुवन्ति यदा भवन्तः एतान् हस्तान् पश्यन्ति तदा भवन्तः एकस्य पश्चात् अन्यस्य सजीवाः व्यक्तिः भवन्ति ।
हुआपिङ्ग बालिकानां उच्चविद्यालयस्य प्रथमा महाविद्यालयप्रवेशपरीक्षा समाप्तवती, कथायाः समयरेखा च सहसा कतिपयवर्षेभ्यः कूर्दति।
छात्रसमागमे भवन्तः अनेकेषां छात्राणां विकासं द्रष्टुं शक्नुवन्ति ये प्रकाशिताः आसन्, गु यू, कै गुइझी, लियू शीयिंग तथा निङ्ग हुआ महाविद्यालयस्य अनन्तरं ते परस्परं साहाय्यं कृतवन्तः अन्ते च एकत्र स्वभाग्यं परिवर्त्य स्वस्य " यदा पर्वतः " इति आरम्भं कृतवन्तः पुष्पाणि पूर्णपुष्पाणि सन्ति” इति ।
ते केवलं पूर्ववर्तीनां हुआपिङ्ग-उच्चविद्यालयस्य महिलानां प्रतिरूपाः एव सन्ति बालिकाः अत्र जीवनस्य दौडं कुर्वन्ति, उच्चाङ्कानां कृते स्पर्धां कुर्वन्ति, परन्तु तेषां प्रतिद्वन्द्विनः कदापि परस्परं न भवन्ति, अपितु स्वस्य भाग्यम् एव।
नवीनतम कथानकं सहपाठिनां शिक्षकानां च प्रोत्साहनेन, साहाय्येन च लुओ यियी हुआपिङ्ग् बालिकानां उच्चविद्यालयस्य प्रथमः कलाछात्रः अभवत् । प्रधानाध्यापकः झाङ्ग गुइमेई तस्याः मौखिकरूपेण समर्थनं न कृतवान् सा जानाति स्म यत् लुओ यियी इत्यस्य कलात्मकः स्वप्नः निश्छलः अस्ति, परन्तु व्यावहारिकदृष्ट्या सा अधिकं चिन्तिता आसीत् ।
अहं यथार्थतया आश्चर्यचकितः अभवम् यत् एतत् नाटकं अत्यन्तं आवश्यकमहाविद्यालयप्रवेशपरीक्षातः आरभ्य कलापरीक्षाविषये विस्तारं प्राप्तवान्।
यतः नगरेषु बहवः कलाछात्राः प्रायः तेषां विरुद्धं पूर्वाग्रहं कुर्वन्ति, ते अज्ञानिनः अयोग्याः च इति चिन्तयन्ति, ते च कलापरीक्षायाः उपयोगं कृत्वा महाविद्यालयप्रवेशपरीक्षायाः शॉर्टकट् गृह्णन्ति।
परन्तु "when the mountain flowers bloom" इत्यस्मिन् कलाछात्राणां विरुद्धं पूर्वाग्रहः नास्ति, केवलं यथार्थविचाराः एव सन्ति ।
टीवी-श्रृङ्खलायाः अन्तः अस्ति, परन्तु प्राचार्यस्य झाङ्ग गुइमेइ इत्यस्य कथायाः अन्तः नास्ति ।
प्रथमद्वितीयस्य छात्रसमूहस्य सफलतायाः कारणात् सा न स्थगयिष्यति।अद्यत्वे अपि सा स्वेन स्थापिते हुआपिङ्ग् बालिकानां उच्चविद्यालये एव लप्यते, प्रतिवर्षं महाविद्यालयप्रवेशपरीक्षादिने बालिकाः महाविद्यालयप्रवेशपरीक्षां प्रति अनुसृत्य, जीवनस्य परिवर्तनयुद्धे पुनः पुनः विजयं पश्यन्ती।
इदानीं सा एतान् "पर्वतपुष्पान्" पर्वतगहनात् बहिः जगत् यावत् अनुसरणं कर्तुम् इच्छति, यावत् सर्वं जगत् "पर्वतपुष्पाणां" उज्ज्वलवर्णेषु निमग्नं न भवति
डौबन् इत्यत्र घरेलुनाटकानां कृते ९.० अंकं प्राप्तुं सुलभं नास्ति, परन्तु "यदा पर्वतपुष्पाणि पुष्पन्ति" इति ९.० अंकाः अर्हन्ति इति अस्मान् अपि द्रष्टुं शक्नोति यत् प्रत्येकस्य पर्वतपुष्पस्य भिन्नं सौन्दर्यं तेजश्च भवति।
अस्मात् नाटकात् विभिन्नाः जनाः अवश्यमेव भिन्नान् स्पर्शान् प्राप्तुं शक्नुवन्ति, भिन्न-भिन्न-पर्वत-पुष्पाणां सुगन्धं च जिघ्रितुं शक्नुवन्ति ।
अद्य वयं प्राचार्यस्य झाङ्ग गुइमेई इत्यस्य हुआपिङ्ग् बालिकानां उच्चविद्यालयस्य च उपलब्धयः द्रष्टुं शक्नुमः, तस्याः कति कठिनमार्गाः गता इति द्रष्टुं पश्चात् पश्यितुं न विस्मर्तव्यम्। तस्याः उपलब्धयः कठिनतया प्राप्ताः आसन्, हुआपिङ्ग् बालिकानां उच्चविद्यालये स्थानानां संख्या, नामाङ्कनं च सर्वदा सीमितं भवति, यस्य अर्थः अस्ति यत् अद्यापि बहवः बालिकाः पर्वतेषु फसन्ति
तस्याः कथायाः पुनः पठनेन अपि स्मरणं भवति यत् केवलं एकः प्राचार्यः झाङ्ग गुइमेइ इत्यस्य भवितुं पर्याप्तं नास्ति।
अतः अहम् अपि आशासे यत् एतादृशं उत्तमं नाटकं अधिकैः जनाभिः द्रष्टुं शक्यते, ते च प्रिन्सिपलं झाङ्ग गुइमेइ इत्यस्य यथार्थतया ज्ञातुं अवगन्तुं च शक्नुवन्ति, तस्य माध्यमेन अधिकान् जनान् अपि परिवर्तयितुं शक्नुवन्ति।
किन्तु पर्वतपुष्पाणि अधिकं तेजस्वी विस्तृततया च प्रत्येकं पर्वतं आच्छादयित्वा प्रफुल्लितव्यानि ।