2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
याङ्गत्से-नद्याः डेल्टा-प्रदेशस्य पारं "फैन्सी-पैम्परिंग्" इत्यस्य रिले-दौडाः मञ्चिताः सन्ति ।
हुआङ्गशान नगरपालिकासरकारीकार्यालयस्य आधिकारिकवेचैट् खातेः अनुसारं २७ सितम्बर् दिनाङ्के सार्वजनिकसंसाधनानाम् पूर्णं उपयोगं कर्तुं, पार्किङ्गसुविधानां दक्षतायां सुधारं कर्तुं, नागरिकानां पर्यटकानां च पार्किङ्गकठिनतां प्रभावीरूपेण न्यूनीकर्तुं १५९ सर्वकारस्य पार्किङ्गस्थानानि हुआङ्गशान-नगरे एजेन्सी, उद्यमाः, संस्थाः च राष्ट्रियदिवसस्य अवकाशे बन्दाः भविष्यन्ति, समाजाय सार्वजनिकपार्किङ्गसेवानां अधिकतमं प्रावधानं कर्तुं विभिन्नसमये निःशुल्कं जनसामान्यं कृते उद्घाटितम् अस्ति। हुआङ्गशान् दैनिकस्य आँकडानुसारं सर्वकारीयसंस्थानां, उद्यमानाम्, संस्थानां च कृते कुलम् ५,५०१ निःशुल्कपार्किङ्गस्थानानि सन्ति ।
हुआंगशान दृश्य
हुआङ्गशान् मुख्यतया अस्मिन् समये हुआङ्गशान्-नगरम् आगच्छन्तः स्थानीयनिवासिनः पर्यटकाः च लक्ष्यं कुर्वन् अस्ति उद्यान)। उद्घाटनसमयः १ अक्टोबर् दिनाङ्के ८:०० तः ७ अक्टोबर् २०:०० वादनपर्यन्तं भवति (मुख्यघटनानां अन्यविशेषपरिस्थितौ वा यदि उद्घाटनसमयान् अस्थायीरूपेण रद्दीकर्तुं वा समायोजितुं वा आवश्यकं भवति तर्हि प्रत्येकं उद्घाटन-एककं एकदिनपूर्वं घोषयिष्यति ).
न केवलं हुआङ्गशान्। २५ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य अवकाशस्य सांस्कृतिकपर्यटनविषयकस्य आयोजनस्य पत्रकारसम्मेलने लिशुईनगरे, झेजियांगप्रान्ते आयोजिते उल्लेखः अभवत् यत् अक्टोबर् १ तः ७ पर्यन्तं, नगरे सर्वाणि सरकारीसंस्थानि, उद्यमाः, संस्थाः च, तथा च नगरे राज्यस्वामित्वयुक्ताः परिचालनपार्किङ्गस्थानानि यत्... उद्घाटनशर्ताः पूरयन्तु सर्वेषां कृते उद्घाटिताः भविष्यन्ति 7 आसनानां न्यूनानां (7 आसनानां सहितम्) लघुकारानाम् कृते पार्किङ्गं निःशुल्कम् अस्ति। तेषु लिशुई-नगरस्य मुख्यनगरक्षेत्रे ९,५८९ निःशुल्कपार्किङ्गस्थानानि सन्ति, येषु ५,९२९ मार्गे पार्किङ्गस्थानानि, ३२ पार्किङ्गस्थानेषु ३,६६० पार्किङ्गस्थानानि च सन्ति एतेषां पार्किङ्गस्थानानां कृते नागरिकाः पर्यटकाः च "स्मार्ट डेवलपमेण्ट् सिटी" तथा "लिशुई सिटी इन्वेस्टमेण्ट्" wechat आधिकारिकखातेषु, अथवा समीपे वास्तविकसमये पार्किङ्गस्थानस्य सूचनां जाँचयितुं झेजियांग लिबन् एपीपी इत्यस्य "स्मार्ट पार्किङ्ग" इत्यत्र प्रवेशं कर्तुं शक्नुवन्ति। पार्किङ्गस्थानानां कुलसंख्या निःशुल्कपार्किङ्गस्थानानां संख्या च एकदृष्ट्या स्पष्टा अस्ति , अन्वेषणं अतीव सुलभम् अस्ति।
मध्यशरदमहोत्सवस्य पूर्वसंध्यायां एव जूझौ-नगरे, जियाङ्गसु-प्रान्ते घोषितं यत् पार्टी-सरकारी-संस्थानां, उद्यमानाम्, संस्थानां च केषुचित् आन्तरिक-पार्किङ्ग-स्थानेषु ७,२३९ पार्किङ्ग-स्थानानि तथा च केषुचित् सार्वजनिक-पार्किङ्ग-स्थानेषु निःशुल्कं जनसामान्यं कृते उद्घाटितानि भविष्यन्ति अस्मिन् वर्षे मध्यशरदमहोत्सवस्य राष्ट्रदिवसस्य च अवकाशदिनेषु। उद्घाटनस्य व्याप्तिः अस्ति : नगरपालिकाप्रशासनिककेन्द्रस्य पश्चिमाङ्गणं, नगरपालिकाप्रशासनिककेन्द्रस्य पूर्वप्राङ्गणं, नगरसेवाकेन्द्रं, नगरपालिका आवासः तथा नगरीय-ग्रामीणविकासब्यूरो तथा अन्यपक्षीय-सरकारी-संस्थाः, इकाइः च, तथा च मुख्यनगरीयक्षेत्रे केन्द्रीकृतकार्यालयक्षेत्राणि, तथा च मुख्यनगरीयक्षेत्रस्य अन्तः केषाञ्चन उद्यमानाम् संस्थानां च विशेषपार्किङ्गस्थानानि , केचन सार्वजनिकपार्किङ्गस्थानानि इत्यादयः विशिष्टस्थानानि उत्सवात् पूर्वं जनसामान्यं प्रति विमोचिताः भविष्यन्ति।
ज्ञातव्यं यत् कुझोउ-नगरे, झेजियांग-प्रान्तेन न केवलं अवकाशदिनेषु सर्वाणि नगरीय-सरकारी-पार्किङ्ग-स्थानानि सर्वेषां कृते निःशुल्कं उद्घाटितानि, अपितु अस्मिन् वर्षे राष्ट्रिय-दिवसस्य अवकाश-समये नगर-सरकारी-भोजनागारं जनसामान्यं कृते उद्घाटयिष्यति |.
२० सितम्बर् दिनाङ्के कुझौ-नगरस्य राष्ट्रियदिवसस्य अवकाश-सांस्कृतिक-पर्यटन-क्रियाकलापस्य पत्रकारसम्मेलने “is quzhe spicy” इति परिचयः अभवत् यत् नगरस्य सर्वकारस्य भोजनालयः अक्टोबर्-मासस्य प्रथमदिनात् ७ दिनाङ्कपर्यन्तं उद्घाटितः भविष्यति, यत्र प्रतिदिनं मध्याह्नभोजनं रात्रिभोजनं च प्रदास्यति, मध्याह्नभोजनस्य समयः च ११ वादनम् अस्ति :००- १३:३०, रात्रिभोजनस्य समयः १७:३०-१९:०० यावत् भवति । नगरपालिकाप्रशासनिककेन्द्रस्य भवनद्वितीयस्य प्रथमतलस्य स्थानं अस्ति । भोजनालये व्यञ्जनेषु कुझौ-नगरस्य "शत-काउण्टी-सहस्र-कटोरा"-इत्यस्य विशेषता-स्वादाः दृश्यन्ते, ये नागरिकेभ्यः पर्यटकेभ्यः च सुरक्षितानि उच्चगुणवत्तायुक्तानि च भोजनसेवाः प्रदातुं प्रयतन्ते तथा च व्यञ्जनानां मूल्यानि किफायतीनि सन्ति, व्यञ्जनानां एककमूल्यं ३ युआन् तः १० युआन् पर्यन्तं भवति ।
यांगझौ सुडौल पश्चिम सरोवर
ततः पूर्वं १० सितम्बर् दिनाङ्के याङ्गझौ-नगरे, जियाङ्गसु-प्रान्ते एकं पत्रकारसम्मेलनं कृत्वा घोषितं यत् नगरसर्वकारस्य पश्चिमाङ्गणे स्थितं भोजनालयं राष्ट्रियदिवसस्य समये उद्घाटितं भविष्यति, येन मध्यकाले विदेशीयपर्यटकानाम् विशेषसरलभोजनसेवाः प्रदातुं शक्यन्ते -नगरसर्वकारस्य पश्चिमाङ्गणे भोजनालयं सहितं शरदमहोत्सवः राष्ट्रदिवसः च परिसरसहितस्य मुख्यनगरीयक्षेत्रे सर्वकारीयसंस्थानां, उद्यमानाम्, संस्थानां च ४२ आन्तरिकपार्किङ्गस्थानानि २,४८१ पार्किङ्गस्थानानि च निरन्तरं उद्घाटितानि भविष्यन्ति विदेशीयाः पर्यटकाः । राष्ट्रीयदिवसस्य अवकाशस्य समये याङ्गझौ नगरपालिकासर्वकारस्य पश्चिमाङ्गणस्य दक्षिणभोजनागारस्य उच्चगुणवत्तायुक्तं हुआइयाङ्गविशेषसरलभोजनं (मध्याह्नभोजनं रात्रिभोजनं च) प्रदास्यति :३० तः १३:०० पर्यन्तं प्रतिदिनं: ००, १७:००-१८:३०।
वस्तुतः कुझौ-नगरे प्रथमवारं न भवति यत् अवकाशदिनेषु नगरसर्वकारस्य भोजनालयः सर्वेषां कृते उद्घाटितः अस्ति । पञ्चवर्षपूर्वं मे-दिवसस्य आरम्भे एव कुझौ-नगरपालिकासर्वकारेण नागरिकानां पर्यटकानां च कृते मुक्तभोजन-पार्किङ्ग-सेवाः आरब्धाः । याङ्गझौ-नगरे, यत् प्रसिद्धं ऐतिहासिकं सांस्कृतिकं च नगरम् अपि अस्ति, षड् वर्षाणि यावत् अवकाशदिनेषु नगरस्य सर्वकारस्य भोजनालयः सर्वेषां कृते उद्घाटितः अस्ति । उभयत्र पद्धतीनां प्रक्षेपणमात्रेण बहु प्रशंसा प्राप्ता ।
कुझौ-नगरस्य याङ्गत्से-नद्याः डेल्टा-नगरे नव उद्घाटिता मसालेदार-वीथिः ।
"नगरद्वयस्य एषः दृष्टिकोणः निःसंदेहं मुक्ततायाः साझेदारी च अवधारणायाः गहनीकरणं विस्तारश्च अस्ति।" of government agencies, when they are not यदा इदं विशिष्टसमूहानां सेवां यावत् सीमितं न भवति, अपितु व्यापकजनसामान्यं प्रति उद्घाटितं भवति, तदा अस्मिन् परिवर्तने एव गहनं जनप्रधानं चिन्तनं भवति। विशेषतः अवकाशदिनेषु “महत्त्वपूर्णभोजनम्” “कठिनतापार्किङ्ग” इति द्वयोः प्रमुखयोः वेदनाबिन्दुयोः सामना करणं नगरप्रबन्धने सर्वकारस्य मानवीयविचारं परिष्कृतं च कार्यं प्रतिबिम्बयति एतेन नागरिकाः पर्यटकाः च नगरस्य तापमानं अनुभवितुं शक्नुवन्ति तथा च पर्यटकाः नगरस्य मैत्रीं अनुभवितुं शक्नुवन्ति, तस्मात् नगरस्य समन्वयः आकर्षणं च वर्धते
कुझौनगरसर्वकारस्य भोजनालयः समग्रसमाजस्य कृते उद्घाटितः इति वार्तायां कुझौ दैनिकेन एकः लेखः अपि प्रकाशितः यस्मिन् उक्तं यत् सार्वजनिकसंसाधनाः सार्वजनिकप्रकृतिं प्रतिबिम्बयन्ति, तेषां सह विना किमपि बाधां साझां कर्तुं शक्यते। सामान्यकार्यालयव्यवस्थां निर्वाहयन्, भित्तिषु ध्वंसनं, भोजनालयद्वाराणि उद्घाटनं, सार्वजनिकसम्पदां जनानां कृते स्थानान्तरणं च सर्वकारस्य प्रतिमानं स्थितिं च प्रतिबिम्बयति। सर्वकारस्य कदम्बं न्यूनीकृत्य, जनानां सह आनन्दं, साझेदारी च, जनानां हृदयं मनः च जित्वा, प्रशंसां जित्वा च एकेन शिलाया बहुविधं कार्यं साधयितुं वक्तुं शक्यते
लेखः उक्तवान् यत् सेवा एव सर्वोत्तमव्यापारवातावरणम् अस्ति। अन्तिमेषु वर्षेषु "अन्तर्जाल-सेलिब्रिटी"-नगराणि क्रमेण उद्भूताः, परन्तु तस्मात् शिक्षितुं योग्यः नियमः अस्ति यत् हृदयस्पर्शी-सेवाः यातायातस्य "धारणा"-रूपेण परिणमयन्ति । हृदयस्पर्शी सेवाविवरणः न केवलं नगरस्य प्रतिष्ठां वर्धयितुं शक्नोति, अपितु अधिकान् "प्रथमवारं ग्राहकाः" "पुनरावृत्तिग्राहकाः" भवितुम् आकर्षयितुं अपि शक्नोति । उच्चगुणवत्तायुक्तानां सेवानां निर्यातेन अधिकाः प्रतिभाः, पूंजी, उद्योगाः च अनुसरणार्थं आकर्षयितुं शक्यन्ते । एषा एव सम्भावना यत् कस्यचित् नगरस्य “अन्तर्जाल-प्रसिद्धः” भवितुम्, “दीर्घकालीन-प्रसिद्धः” भवितुं च निरन्तरं शक्यते ।