समाचारं

सः पुरुषः दावान् अकरोत् यत् तस्य आन्तरिकं चैनलं अस्ति यत् २०% छूटेन विमानटिकटं बुकं कर्तुं शक्नोति ८८ जनाः स्वस्य आरक्षणस्य पूर्णं मूल्यं दत्तवन्तः, तेषां कृते ५,००,००० आरएमबी-रूप्यकाणां वञ्चनं कृतम् ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जूनमासस्य २१ दिनाङ्के अपराह्णे जियाडिंग् जनसुरक्षाब्यूरो इत्यस्य जियाङ्गकियाओपुलिसस्थानकं प्रतिवेदनं प्राप्तम्। यः व्यक्तिः पुलिसं आहूतवान् सः वस्तुतः ग्राहकं ५ लक्षं युआन्-रूप्यकाणां वञ्चनं कृतवान् इति दावान् अकरोत् ।

तत्क्षणमेव पुलिस घटनास्थलं प्राप्तवती। चित्रे कृष्णवस्त्रधारी पुरुषः आह्वानकर्त्ता सूर्यः, तस्य विपरीतभागे उपविष्टाः स्त्रियः सर्वे शिकाराः सन्ति ।

अस्मिन् वर्षे मार्चमासे सूर्यः पीडितायाः परिचयं विशेषेण सान्याभ्रमणसङ्कुलेन कृतवान्, यस्मिन् पञ्चदिनानि चत्वारिरात्राणि च विमानटिकटं विलासिनीहोटेलानि च सन्ति अधुना आदेशयन्तु, पञ्चदिवसीयं चतुरात्रौ युन्नान-भ्रमणसमूहं प्राप्नुवन्तु, येषां मूल्यं rmb 1,599 अस्ति, येषां कृते एकस्य व्यक्तिस्य शुल्कं न्यूनीकृतं भविष्यति, छूटस्य अनन्तरं एकस्य व्यक्तिस्य केवलं rmb 2,800 दातव्यं भविष्यति।

मासद्वयात् किञ्चित् अधिके समये न्यूनमूल्येन छूटं ताडयितुं ८८ जनाः अन्ततः सन इत्यनेन सह पूर्णं मूल्यं दत्तवन्तः ।

पीडितानां मते तेषां विश्वासः आसीत् यत् सूर्यः टिकटं बुकं कर्तुं साधनं अस्ति इति दावान् करोति स्म विगतवर्षद्वये सनः तेषां टिकटं बुकं कर्तुं प्रायः २०% छूटेन सहायतां कुर्वन् आसीत् । अतः सूर्यस्य अल्पमूल्येन जादूः किमर्थं सहसा विफलः अभवत् ?

सनस्य स्वीकारानुसारं तथाकथितं आन्तरिकं चैनलं सर्वथा नासीत् । अस्मिन् वर्षे सः न्यूनमूल्यकविमानटिकटं प्राप्तुं न शक्तवान्, अतः सः निराशः जोखिमं स्वीकृतवान् सः प्रथमं न्यूनमूल्येन भ्रमणसमूहस्य नामधेयेन धनं संग्रहितवान्, ततः वञ्चितधनस्य उपयोगेन लॉटरीटिकटं क्रीतवन्, अवलम्बनस्य आशां कुर्वन् भाग्यस्य उपरि परिवर्तनं कर्तुं।

सम्प्रति अपराधी शङ्कितः सन मौ अस्तिधोखाधड़ीयाः शङ्का, जियाडिंग् पुलिसेन कानूनानुसारं आपराधिकं जबरदस्ती उपायः कृतः अस्ति।