त्रिवारं १ खरबं भङ्गयन्! न केवलं शेयर-बजारः एव प्रफुल्लितः अस्ति, अपितु आत्मविश्वासः अपि प्रफुल्लितः अस्ति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१.१६ खरब, १.१७ खरब, १.४६ खरब, ए-शेयरव्यापारस्य मात्रा क्रमशः त्रयः दिवसाः यावत् १ खरब युआन् अतिक्रान्तवती, मात्रा वर्धते एव!
प्रतिभूति, मद्य, अचलसम्पत्, ऊर्जा, धातुः इत्यादयः क्षेत्राः उच्छ्रिताः सन्ति, येन दैनिकसीमावृद्धेः तरङ्गः प्रक्षेप्यते।
शङ्घाई समग्रसूचकाङ्कः निरन्तरं २७००, २८००, २९००, ३००० बिन्दुनाम् अतिक्रान्तवान्, ३१०० बिन्दुभ्यः केवलं एकं पदं दूरम् अस्ति
२७ तमे दिनाङ्के जीईएम सूचकाङ्कः १०% अधिकं वर्धमानः बृहत्तमः उज्ज्वलः बिन्दुः अभवत्, लेनदेनस्य मात्रा ४०२.५ अरब युआन् अधिकं जातः, येन नूतनः ऐतिहासिकः अभिलेखः स्थापितः
२४ सितम्बर् दिनाङ्कात् आरभ्य अपेक्षितापेक्षया अधिकाः ब्लॉकबस्टरनीतयः बहुधा निर्गताः सन्ति, येन शेयरबजारस्य नीतितलं दृढतया स्थापितं अस्ति । वसन्तवायुः प्रवहति, न केवलं शेयर-बजारः एव प्रफुल्लितः अस्ति, अपितु आत्मविश्वासः अपि प्रफुल्लितः अस्ति ।
अस्मिन् सप्ताहे शेयर-बजारे विपण्य-क्रियाकलापः निरन्तरं वर्धते । निवेशकानां सहभागितायाः उत्साहः निरन्तरं वर्धते। धनस्य बृहत् प्रवाहः न केवलं वर्तमान-आर्थिक-स्थितेः विषये विपण्यस्य सकारात्मकं निर्णयं दर्शयति, अपितु शेयर-बजारस्य भविष्य-दिशायाः निवेशकानां अपेक्षाणां संकेतं अपि ददाति |. विपण्यां धनं प्रवहति, येन शेयरबजारे नूतना जीवनशक्तिः आनयति ।
न केवलं घरेलुनिवेशकाः अत्यन्तं उत्साहिताः सन्ति, अन्तर्राष्ट्रीयपूञ्जी चीनीयसम्पत्त्याः विषये अपि अधिकं आशावादी अस्ति! चाइना बिजनेस न्यूज इत्यनेन २४ सितम्बर् दिनाङ्के ज्ञापितं यत् अति-अण्डरवेट् चीनीयसम्पत्त्या सह विदेशेषु हेज फण्ड्स् प्रवहितुं आरब्धाः, वर्धमानविपण्यं त्यक्तुं भयं च प्रसृतुं आरब्धम् हाङ्गकाङ्गस्य विण्ड् न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् अस्मिन् सप्ताहे वालस्ट्रीट् निवेशबैङ्कानां उच्चस्तरीय-वृषभ-आह्वानानाम् अतिरिक्तं हेज-फण्ड्-प्रबन्धकाः अपि विश्वासं कर्तुं आरब्धवन्तः यत् अधुना चीन-देशस्य सर्वाणि सम्पत्तिः क्रेतुं समयः अस्ति इति।
अवश्यं, शेयरसूचकाङ्कप्रदर्शनस्य व्यापारस्य च मात्रायाः अतिरिक्तं आर्थिकमूलभूतविषयाणां सम्बन्धः शेयरबजारस्य स्वस्थविकासेन सह निकटतया सम्बद्धः अस्ति ।
26 तमे दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो-समित्या अपि उद्यमानाम् कठिनतानां ज्वार-प्रवाहं कर्तुं सहायतां कर्तुं गैर-सार्वजनिक-अर्थव्यवस्थायाः विकासाय उत्तमं वातावरणं निर्मातुं च आवश्यकम् इति दर्शितम्। उपभोगस्य प्रवर्धनं जनानां आजीविकायाः लाभेन सह संयोजयितुं, जनानां आजीविकायाः तलरेखां स्थापयितुं, अद्यतनमहाविद्यालयस्नातकानाम्, प्रवासीश्रमिकाणां, दरिद्रतायाः बहिः स्थितानां जनानां, शून्यरोजगारस्य च इत्यादीनां प्रमुखसमूहानां रोजगारस्य विषये ध्यानं दातुं आवश्यकम् अस्ति परिवाराः ।
(पोपलर न्यूजस्य संवाददाता जू जिया इत्यनेन संकलितः प्रतिवेदनम्)